तुद् - तुदँ व्यथने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
तुदेत
भिन्दीत
वन्देत
मोदेत
ऊर्देत
मेदेत
क्रन्देत
प्रथम पुरुषः  द्विवचनम्
तुदेयाताम्
भिन्दीयाताम्
वन्देयाताम्
मोदेयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
प्रथम पुरुषः  बहुवचनम्
तुदेरन्
भिन्दीरन्
वन्देरन्
मोदेरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
मध्यम पुरुषः  एकवचनम्
तुदेथाः
भिन्दीथाः
वन्देथाः
मोदेथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
मध्यम पुरुषः  द्विवचनम्
तुदेयाथाम्
भिन्दीयाथाम्
वन्देयाथाम्
मोदेयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
मध्यम पुरुषः  बहुवचनम्
तुदेध्वम्
भिन्दीध्वम्
वन्देध्वम्
मोदेध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
उत्तम पुरुषः  एकवचनम्
तुदेय
भिन्दीय
वन्देय
मोदेय
ऊर्देय
मेदेय
क्रन्देय
उत्तम पुरुषः  द्विवचनम्
तुदेवहि
भिन्दीवहि
वन्देवहि
मोदेवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
उत्तम पुरुषः  बहुवचनम्
तुदेमहि
भिन्दीमहि
वन्देमहि
मोदेमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
तुदेयाताम्
भिन्दीयाताम्
मोदेयाताम्
मेदेयाताम्
प्रथम पुरुषः  बहुवचनम्
तुदेरन्
भिन्दीरन्
मोदेरन्
मध्यम पुरुषः  एकवचनम्
तुदेथाः
भिन्दीथाः
मोदेथाः
मध्यम पुरुषः  द्विवचनम्
तुदेयाथाम्
भिन्दीयाथाम्
मोदेयाथाम्
मेदेयाथाम्
मध्यम पुरुषः  बहुवचनम्
तुदेध्वम्
भिन्दीध्वम्
मोदेध्वम्
मेदेध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
तुदेवहि
भिन्दीवहि
मोदेवहि
उत्तम पुरुषः  बहुवचनम्
तुदेमहि
भिन्दीमहि
मोदेमहि