तुद् - तुदँ - व्यथने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तुदति
तुदते
तुद्यते
तुतोद
तुतुदे
तुतुदे
तोत्ता
तोत्ता
तोत्ता
तोत्स्यति
तोत्स्यते
तोत्स्यते
तुदतात् / तुदताद् / तुदतु
तुदताम्
तुद्यताम्
अतुदत् / अतुदद्
अतुदत
अतुद्यत
तुदेत् / तुदेद्
तुदेत
तुद्येत
तुद्यात् / तुद्याद्
तुत्सीष्ट
तुत्सीष्ट
अतौत्सीत् / अतौत्सीद्
अतुत्त
अतोदि
अतोत्स्यत् / अतोत्स्यद्
अतोत्स्यत
अतोत्स्यत
प्रथम  द्विवचनम्
तुदतः
तुदेते
तुद्येते
तुतुदतुः
तुतुदाते
तुतुदाते
तोत्तारौ
तोत्तारौ
तोत्तारौ
तोत्स्यतः
तोत्स्येते
तोत्स्येते
तुदताम्
तुदेताम्
तुद्येताम्
अतुदताम्
अतुदेताम्
अतुद्येताम्
तुदेताम्
तुदेयाताम्
तुद्येयाताम्
तुद्यास्ताम्
तुत्सीयास्ताम्
तुत्सीयास्ताम्
अतौत्ताम्
अतुत्साताम्
अतुत्साताम्
अतोत्स्यताम्
अतोत्स्येताम्
अतोत्स्येताम्
प्रथम  बहुवचनम्
तुदन्ति
तुदन्ते
तुद्यन्ते
तुतुदुः
तुतुदिरे
तुतुदिरे
तोत्तारः
तोत्तारः
तोत्तारः
तोत्स्यन्ति
तोत्स्यन्ते
तोत्स्यन्ते
तुदन्तु
तुदन्ताम्
तुद्यन्ताम्
अतुदन्
अतुदन्त
अतुद्यन्त
तुदेयुः
तुदेरन्
तुद्येरन्
तुद्यासुः
तुत्सीरन्
तुत्सीरन्
अतौत्सुः
अतुत्सत
अतुत्सत
अतोत्स्यन्
अतोत्स्यन्त
अतोत्स्यन्त
मध्यम  एकवचनम्
तुदसि
तुदसे
तुद्यसे
तुतोदिथ
तुतुदिषे
तुतुदिषे
तोत्तासि
तोत्तासे
तोत्तासे
तोत्स्यसि
तोत्स्यसे
तोत्स्यसे
तुदतात् / तुदताद् / तुद
तुदस्व
तुद्यस्व
अतुदः
अतुदथाः
अतुद्यथाः
तुदेः
तुदेथाः
तुद्येथाः
तुद्याः
तुत्सीष्ठाः
तुत्सीष्ठाः
अतौत्सीः
अतुत्थाः
अतुत्थाः
अतोत्स्यः
अतोत्स्यथाः
अतोत्स्यथाः
मध्यम  द्विवचनम्
तुदथः
तुदेथे
तुद्येथे
तुतुदथुः
तुतुदाथे
तुतुदाथे
तोत्तास्थः
तोत्तासाथे
तोत्तासाथे
तोत्स्यथः
तोत्स्येथे
तोत्स्येथे
तुदतम्
तुदेथाम्
तुद्येथाम्
अतुदतम्
अतुदेथाम्
अतुद्येथाम्
तुदेतम्
तुदेयाथाम्
तुद्येयाथाम्
तुद्यास्तम्
तुत्सीयास्थाम्
तुत्सीयास्थाम्
अतौत्तम्
अतुत्साथाम्
अतुत्साथाम्
अतोत्स्यतम्
अतोत्स्येथाम्
अतोत्स्येथाम्
मध्यम  बहुवचनम्
तुदथ
तुदध्वे
तुद्यध्वे
तुतुद
तुतुदिध्वे
तुतुदिध्वे
तोत्तास्थ
तोत्ताध्वे
तोत्ताध्वे
तोत्स्यथ
तोत्स्यध्वे
तोत्स्यध्वे
तुदत
तुदध्वम्
तुद्यध्वम्
अतुदत
अतुदध्वम्
अतुद्यध्वम्
तुदेत
तुदेध्वम्
तुद्येध्वम्
तुद्यास्त
तुत्सीध्वम्
तुत्सीध्वम्
अतौत्त
अतुद्ध्वम्
अतुद्ध्वम्
अतोत्स्यत
अतोत्स्यध्वम्
अतोत्स्यध्वम्
उत्तम  एकवचनम्
तुदामि
तुदे
तुद्ये
तुतोद
तुतुदे
तुतुदे
तोत्तास्मि
तोत्ताहे
तोत्ताहे
तोत्स्यामि
तोत्स्ये
तोत्स्ये
तुदानि
तुदै
तुद्यै
अतुदम्
अतुदे
अतुद्ये
तुदेयम्
तुदेय
तुद्येय
तुद्यासम्
तुत्सीय
तुत्सीय
अतौत्सम्
अतुत्सि
अतुत्सि
अतोत्स्यम्
अतोत्स्ये
अतोत्स्ये
उत्तम  द्विवचनम्
तुदावः
तुदावहे
तुद्यावहे
तुतुदिव
तुतुदिवहे
तुतुदिवहे
तोत्तास्वः
तोत्तास्वहे
तोत्तास्वहे
तोत्स्यावः
तोत्स्यावहे
तोत्स्यावहे
तुदाव
तुदावहै
तुद्यावहै
अतुदाव
अतुदावहि
अतुद्यावहि
तुदेव
तुदेवहि
तुद्येवहि
तुद्यास्व
तुत्सीवहि
तुत्सीवहि
अतौत्स्व
अतुत्स्वहि
अतुत्स्वहि
अतोत्स्याव
अतोत्स्यावहि
अतोत्स्यावहि
उत्तम  बहुवचनम्
तुदामः
तुदामहे
तुद्यामहे
तुतुदिम
तुतुदिमहे
तुतुदिमहे
तोत्तास्मः
तोत्तास्महे
तोत्तास्महे
तोत्स्यामः
तोत्स्यामहे
तोत्स्यामहे
तुदाम
तुदामहै
तुद्यामहै
अतुदाम
अतुदामहि
अतुद्यामहि
तुदेम
तुदेमहि
तुद्येमहि
तुद्यास्म
तुत्सीमहि
तुत्सीमहि
अतौत्स्म
अतुत्स्महि
अतुत्स्महि
अतोत्स्याम
अतोत्स्यामहि
अतोत्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
तुदतात् / तुदताद् / तुदतु
अतुदत् / अतुदद्
तुद्यात् / तुद्याद्
अतौत्सीत् / अतौत्सीद्
अतोत्स्यत् / अतोत्स्यद्
प्रथमा  द्विवचनम्
अतोत्स्येताम्
अतोत्स्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तुदतात् / तुदताद् / तुद
मध्यम पुरुषः  द्विवचनम्
अतोत्स्येथाम्
अतोत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतोत्स्यध्वम्
अतोत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्