तीव् - तीवँ - स्थौल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तीवति
तीव्यते
तितीव
तितीवे
तीविता
तीविता
तीविष्यति
तीविष्यते
तीवतात् / तीवताद् / तीवतु
तीव्यताम्
अतीवत् / अतीवद्
अतीव्यत
तीवेत् / तीवेद्
तीव्येत
तीव्यात् / तीव्याद्
तीविषीष्ट
अतीवीत् / अतीवीद्
अतीवि
अतीविष्यत् / अतीविष्यद्
अतीविष्यत
प्रथम  द्विवचनम्
तीवतः
तीव्येते
तितीवतुः
तितीवाते
तीवितारौ
तीवितारौ
तीविष्यतः
तीविष्येते
तीवताम्
तीव्येताम्
अतीवताम्
अतीव्येताम्
तीवेताम्
तीव्येयाताम्
तीव्यास्ताम्
तीविषीयास्ताम्
अतीविष्टाम्
अतीविषाताम्
अतीविष्यताम्
अतीविष्येताम्
प्रथम  बहुवचनम्
तीवन्ति
तीव्यन्ते
तितीवुः
तितीविरे
तीवितारः
तीवितारः
तीविष्यन्ति
तीविष्यन्ते
तीवन्तु
तीव्यन्ताम्
अतीवन्
अतीव्यन्त
तीवेयुः
तीव्येरन्
तीव्यासुः
तीविषीरन्
अतीविषुः
अतीविषत
अतीविष्यन्
अतीविष्यन्त
मध्यम  एकवचनम्
तीवसि
तीव्यसे
तितीविथ
तितीविषे
तीवितासि
तीवितासे
तीविष्यसि
तीविष्यसे
तीवतात् / तीवताद् / तीव
तीव्यस्व
अतीवः
अतीव्यथाः
तीवेः
तीव्येथाः
तीव्याः
तीविषीष्ठाः
अतीवीः
अतीविष्ठाः
अतीविष्यः
अतीविष्यथाः
मध्यम  द्विवचनम्
तीवथः
तीव्येथे
तितीवथुः
तितीवाथे
तीवितास्थः
तीवितासाथे
तीविष्यथः
तीविष्येथे
तीवतम्
तीव्येथाम्
अतीवतम्
अतीव्येथाम्
तीवेतम्
तीव्येयाथाम्
तीव्यास्तम्
तीविषीयास्थाम्
अतीविष्टम्
अतीविषाथाम्
अतीविष्यतम्
अतीविष्येथाम्
मध्यम  बहुवचनम्
तीवथ
तीव्यध्वे
तितीव
तितीविढ्वे / तितीविध्वे
तीवितास्थ
तीविताध्वे
तीविष्यथ
तीविष्यध्वे
तीवत
तीव्यध्वम्
अतीवत
अतीव्यध्वम्
तीवेत
तीव्येध्वम्
तीव्यास्त
तीविषीढ्वम् / तीविषीध्वम्
अतीविष्ट
अतीविढ्वम् / अतीविध्वम्
अतीविष्यत
अतीविष्यध्वम्
उत्तम  एकवचनम्
तीवामि
तीव्ये
तितीव
तितीवे
तीवितास्मि
तीविताहे
तीविष्यामि
तीविष्ये
तीवानि
तीव्यै
अतीवम्
अतीव्ये
तीवेयम्
तीव्येय
तीव्यासम्
तीविषीय
अतीविषम्
अतीविषि
अतीविष्यम्
अतीविष्ये
उत्तम  द्विवचनम्
तीवावः
तीव्यावहे
तितीविव
तितीविवहे
तीवितास्वः
तीवितास्वहे
तीविष्यावः
तीविष्यावहे
तीवाव
तीव्यावहै
अतीवाव
अतीव्यावहि
तीवेव
तीव्येवहि
तीव्यास्व
तीविषीवहि
अतीविष्व
अतीविष्वहि
अतीविष्याव
अतीविष्यावहि
उत्तम  बहुवचनम्
तीवामः
तीव्यामहे
तितीविम
तितीविमहे
तीवितास्मः
तीवितास्महे
तीविष्यामः
तीविष्यामहे
तीवाम
तीव्यामहै
अतीवाम
अतीव्यामहि
तीवेम
तीव्येमहि
तीव्यास्म
तीविषीमहि
अतीविष्म
अतीविष्महि
अतीविष्याम
अतीविष्यामहि
प्रथम पुरुषः  एकवचनम्
तीवतात् / तीवताद् / तीवतु
अतीवत् / अतीवद्
तीव्यात् / तीव्याद्
अतीवीत् / अतीवीद्
अतीविष्यत् / अतीविष्यद्
प्रथमा  द्विवचनम्
अतीविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तीवतात् / तीवताद् / तीव
मध्यम पुरुषः  द्विवचनम्
अतीविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तितीविढ्वे / तितीविध्वे
तीविषीढ्वम् / तीविषीध्वम्
अतीविढ्वम् / अतीविध्वम्
अतीविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्