तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तीकते
तीक्यते
तितीके
तितीके
तीकिता
तीकिता
तीकिष्यते
तीकिष्यते
तीकताम्
तीक्यताम्
अतीकत
अतीक्यत
तीकेत
तीक्येत
तीकिषीष्ट
तीकिषीष्ट
अतीकिष्ट
अतीकि
अतीकिष्यत
अतीकिष्यत
प्रथम  द्विवचनम्
तीकेते
तीक्येते
तितीकाते
तितीकाते
तीकितारौ
तीकितारौ
तीकिष्येते
तीकिष्येते
तीकेताम्
तीक्येताम्
अतीकेताम्
अतीक्येताम्
तीकेयाताम्
तीक्येयाताम्
तीकिषीयास्ताम्
तीकिषीयास्ताम्
अतीकिषाताम्
अतीकिषाताम्
अतीकिष्येताम्
अतीकिष्येताम्
प्रथम  बहुवचनम्
तीकन्ते
तीक्यन्ते
तितीकिरे
तितीकिरे
तीकितारः
तीकितारः
तीकिष्यन्ते
तीकिष्यन्ते
तीकन्ताम्
तीक्यन्ताम्
अतीकन्त
अतीक्यन्त
तीकेरन्
तीक्येरन्
तीकिषीरन्
तीकिषीरन्
अतीकिषत
अतीकिषत
अतीकिष्यन्त
अतीकिष्यन्त
मध्यम  एकवचनम्
तीकसे
तीक्यसे
तितीकिषे
तितीकिषे
तीकितासे
तीकितासे
तीकिष्यसे
तीकिष्यसे
तीकस्व
तीक्यस्व
अतीकथाः
अतीक्यथाः
तीकेथाः
तीक्येथाः
तीकिषीष्ठाः
तीकिषीष्ठाः
अतीकिष्ठाः
अतीकिष्ठाः
अतीकिष्यथाः
अतीकिष्यथाः
मध्यम  द्विवचनम्
तीकेथे
तीक्येथे
तितीकाथे
तितीकाथे
तीकितासाथे
तीकितासाथे
तीकिष्येथे
तीकिष्येथे
तीकेथाम्
तीक्येथाम्
अतीकेथाम्
अतीक्येथाम्
तीकेयाथाम्
तीक्येयाथाम्
तीकिषीयास्थाम्
तीकिषीयास्थाम्
अतीकिषाथाम्
अतीकिषाथाम्
अतीकिष्येथाम्
अतीकिष्येथाम्
मध्यम  बहुवचनम्
तीकध्वे
तीक्यध्वे
तितीकिध्वे
तितीकिध्वे
तीकिताध्वे
तीकिताध्वे
तीकिष्यध्वे
तीकिष्यध्वे
तीकध्वम्
तीक्यध्वम्
अतीकध्वम्
अतीक्यध्वम्
तीकेध्वम्
तीक्येध्वम्
तीकिषीध्वम्
तीकिषीध्वम्
अतीकिढ्वम्
अतीकिढ्वम्
अतीकिष्यध्वम्
अतीकिष्यध्वम्
उत्तम  एकवचनम्
तीके
तीक्ये
तितीके
तितीके
तीकिताहे
तीकिताहे
तीकिष्ये
तीकिष्ये
तीकै
तीक्यै
अतीके
अतीक्ये
तीकेय
तीक्येय
तीकिषीय
तीकिषीय
अतीकिषि
अतीकिषि
अतीकिष्ये
अतीकिष्ये
उत्तम  द्विवचनम्
तीकावहे
तीक्यावहे
तितीकिवहे
तितीकिवहे
तीकितास्वहे
तीकितास्वहे
तीकिष्यावहे
तीकिष्यावहे
तीकावहै
तीक्यावहै
अतीकावहि
अतीक्यावहि
तीकेवहि
तीक्येवहि
तीकिषीवहि
तीकिषीवहि
अतीकिष्वहि
अतीकिष्वहि
अतीकिष्यावहि
अतीकिष्यावहि
उत्तम  बहुवचनम्
तीकामहे
तीक्यामहे
तितीकिमहे
तितीकिमहे
तीकितास्महे
तीकितास्महे
तीकिष्यामहे
तीकिष्यामहे
तीकामहै
तीक्यामहै
अतीकामहि
अतीक्यामहि
तीकेमहि
तीक्येमहि
तीकिषीमहि
तीकिषीमहि
अतीकिष्महि
अतीकिष्महि
अतीकिष्यामहि
अतीकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अतीकिष्येताम्
अतीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अतीकिष्येथाम्
अतीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतीकिष्यध्वम्
अतीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्