तिक् - तिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तेकते
तिक्यते
तितिके
तितिके
तेकिता
तेकिता
तेकिष्यते
तेकिष्यते
तेकताम्
तिक्यताम्
अतेकत
अतिक्यत
तेकेत
तिक्येत
तेकिषीष्ट
तेकिषीष्ट
अतेकिष्ट
अतेकि
अतेकिष्यत
अतेकिष्यत
प्रथम  द्विवचनम्
तेकेते
तिक्येते
तितिकाते
तितिकाते
तेकितारौ
तेकितारौ
तेकिष्येते
तेकिष्येते
तेकेताम्
तिक्येताम्
अतेकेताम्
अतिक्येताम्
तेकेयाताम्
तिक्येयाताम्
तेकिषीयास्ताम्
तेकिषीयास्ताम्
अतेकिषाताम्
अतेकिषाताम्
अतेकिष्येताम्
अतेकिष्येताम्
प्रथम  बहुवचनम्
तेकन्ते
तिक्यन्ते
तितिकिरे
तितिकिरे
तेकितारः
तेकितारः
तेकिष्यन्ते
तेकिष्यन्ते
तेकन्ताम्
तिक्यन्ताम्
अतेकन्त
अतिक्यन्त
तेकेरन्
तिक्येरन्
तेकिषीरन्
तेकिषीरन्
अतेकिषत
अतेकिषत
अतेकिष्यन्त
अतेकिष्यन्त
मध्यम  एकवचनम्
तेकसे
तिक्यसे
तितिकिषे
तितिकिषे
तेकितासे
तेकितासे
तेकिष्यसे
तेकिष्यसे
तेकस्व
तिक्यस्व
अतेकथाः
अतिक्यथाः
तेकेथाः
तिक्येथाः
तेकिषीष्ठाः
तेकिषीष्ठाः
अतेकिष्ठाः
अतेकिष्ठाः
अतेकिष्यथाः
अतेकिष्यथाः
मध्यम  द्विवचनम्
तेकेथे
तिक्येथे
तितिकाथे
तितिकाथे
तेकितासाथे
तेकितासाथे
तेकिष्येथे
तेकिष्येथे
तेकेथाम्
तिक्येथाम्
अतेकेथाम्
अतिक्येथाम्
तेकेयाथाम्
तिक्येयाथाम्
तेकिषीयास्थाम्
तेकिषीयास्थाम्
अतेकिषाथाम्
अतेकिषाथाम्
अतेकिष्येथाम्
अतेकिष्येथाम्
मध्यम  बहुवचनम्
तेकध्वे
तिक्यध्वे
तितिकिध्वे
तितिकिध्वे
तेकिताध्वे
तेकिताध्वे
तेकिष्यध्वे
तेकिष्यध्वे
तेकध्वम्
तिक्यध्वम्
अतेकध्वम्
अतिक्यध्वम्
तेकेध्वम्
तिक्येध्वम्
तेकिषीध्वम्
तेकिषीध्वम्
अतेकिढ्वम्
अतेकिढ्वम्
अतेकिष्यध्वम्
अतेकिष्यध्वम्
उत्तम  एकवचनम्
तेके
तिक्ये
तितिके
तितिके
तेकिताहे
तेकिताहे
तेकिष्ये
तेकिष्ये
तेकै
तिक्यै
अतेके
अतिक्ये
तेकेय
तिक्येय
तेकिषीय
तेकिषीय
अतेकिषि
अतेकिषि
अतेकिष्ये
अतेकिष्ये
उत्तम  द्विवचनम्
तेकावहे
तिक्यावहे
तितिकिवहे
तितिकिवहे
तेकितास्वहे
तेकितास्वहे
तेकिष्यावहे
तेकिष्यावहे
तेकावहै
तिक्यावहै
अतेकावहि
अतिक्यावहि
तेकेवहि
तिक्येवहि
तेकिषीवहि
तेकिषीवहि
अतेकिष्वहि
अतेकिष्वहि
अतेकिष्यावहि
अतेकिष्यावहि
उत्तम  बहुवचनम्
तेकामहे
तिक्यामहे
तितिकिमहे
तितिकिमहे
तेकितास्महे
तेकितास्महे
तेकिष्यामहे
तेकिष्यामहे
तेकामहै
तिक्यामहै
अतेकामहि
अतिक्यामहि
तेकेमहि
तिक्येमहि
तेकिषीमहि
तेकिषीमहि
अतेकिष्महि
अतेकिष्महि
अतेकिष्यामहि
अतेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अतेकिष्येताम्
अतेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अतेकिष्येथाम्
अतेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतेकिष्यध्वम्
अतेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्