तन् - तनुँ - विस्तारे तनादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तनोति
तनुते
तायते / तन्यते
ततान
तेने
तेने
तनिता
तनिता
तनिता
तनिष्यति
तनिष्यते
तनिष्यते
तनुतात् / तनुताद् / तनोतु
तनुताम्
तायताम् / तन्यताम्
अतनोत् / अतनोद्
अतनुत
अतायत / अतन्यत
तनुयात् / तनुयाद्
तन्वीत
तायेत / तन्येत
तन्यात् / तन्याद्
तनिषीष्ट
तनिषीष्ट
अतानीत् / अतानीद् / अतनीत् / अतनीद्
अतत / अतनिष्ट
अतानि
अतनिष्यत् / अतनिष्यद्
अतनिष्यत
अतनिष्यत
प्रथम  द्विवचनम्
तनुतः
तन्वाते
तायेते / तन्येते
तेनतुः
तेनाते
तेनाते
तनितारौ
तनितारौ
तनितारौ
तनिष्यतः
तनिष्येते
तनिष्येते
तनुताम्
तन्वाताम्
तायेताम् / तन्येताम्
अतनुताम्
अतन्वाताम्
अतायेताम् / अतन्येताम्
तनुयाताम्
तन्वीयाताम्
तायेयाताम् / तन्येयाताम्
तन्यास्ताम्
तनिषीयास्ताम्
तनिषीयास्ताम्
अतानिष्टाम् / अतनिष्टाम्
अतनिषाताम्
अतनिषाताम्
अतनिष्यताम्
अतनिष्येताम्
अतनिष्येताम्
प्रथम  बहुवचनम्
तन्वन्ति
तन्वते
तायन्ते / तन्यन्ते
तेनुः
तेनिरे
तेनिरे
तनितारः
तनितारः
तनितारः
तनिष्यन्ति
तनिष्यन्ते
तनिष्यन्ते
तन्वन्तु
तन्वताम्
तायन्ताम् / तन्यन्ताम्
अतन्वन्
अतन्वत
अतायन्त / अतन्यन्त
तनुयुः
तन्वीरन्
तायेरन् / तन्येरन्
तन्यासुः
तनिषीरन्
तनिषीरन्
अतानिषुः / अतनिषुः
अतनिषत
अतनिषत
अतनिष्यन्
अतनिष्यन्त
अतनिष्यन्त
मध्यम  एकवचनम्
तनोषि
तनुषे
तायसे / तन्यसे
तेनिथ
तेनिषे
तेनिषे
तनितासि
तनितासे
तनितासे
तनिष्यसि
तनिष्यसे
तनिष्यसे
तनुतात् / तनुताद् / तनु
तनुष्व
तायस्व / तन्यस्व
अतनोः
अतनुथाः
अतायथाः / अतन्यथाः
तनुयाः
तन्वीथाः
तायेथाः / तन्येथाः
तन्याः
तनिषीष्ठाः
तनिषीष्ठाः
अतानीः / अतनीः
अतथाः / अतनिष्ठाः
अतथाः / अतनिष्ठाः
अतनिष्यः
अतनिष्यथाः
अतनिष्यथाः
मध्यम  द्विवचनम्
तनुथः
तन्वाथे
तायेथे / तन्येथे
तेनथुः
तेनाथे
तेनाथे
तनितास्थः
तनितासाथे
तनितासाथे
तनिष्यथः
तनिष्येथे
तनिष्येथे
तनुतम्
तन्वाथाम्
तायेथाम् / तन्येथाम्
अतनुतम्
अतन्वाथाम्
अतायेथाम् / अतन्येथाम्
तनुयातम्
तन्वीयाथाम्
तायेयाथाम् / तन्येयाथाम्
तन्यास्तम्
तनिषीयास्थाम्
तनिषीयास्थाम्
अतानिष्टम् / अतनिष्टम्
अतनिषाथाम्
अतनिषाथाम्
अतनिष्यतम्
अतनिष्येथाम्
अतनिष्येथाम्
मध्यम  बहुवचनम्
तनुथ
तनुध्वे
तायध्वे / तन्यध्वे
तेन
तेनिध्वे
तेनिध्वे
तनितास्थ
तनिताध्वे
तनिताध्वे
तनिष्यथ
तनिष्यध्वे
तनिष्यध्वे
तनुत
तनुध्वम्
तायध्वम् / तन्यध्वम्
अतनुत
अतनुध्वम्
अतायध्वम् / अतन्यध्वम्
तनुयात
तन्वीध्वम्
तायेध्वम् / तन्येध्वम्
तन्यास्त
तनिषीध्वम्
तनिषीध्वम्
अतानिष्ट / अतनिष्ट
अतनिढ्वम्
अतनिढ्वम्
अतनिष्यत
अतनिष्यध्वम्
अतनिष्यध्वम्
उत्तम  एकवचनम्
तनोमि
तन्वे
ताये / तन्ये
ततन / ततान
तेने
तेने
तनितास्मि
तनिताहे
तनिताहे
तनिष्यामि
तनिष्ये
तनिष्ये
तनवानि
तनवै
तायै / तन्यै
अतनवम्
अतन्वि
अताये / अतन्ये
तनुयाम्
तन्वीय
तायेय / तन्येय
तन्यासम्
तनिषीय
तनिषीय
अतानिषम् / अतनिषम्
अतनिषि
अतनिषि
अतनिष्यम्
अतनिष्ये
अतनिष्ये
उत्तम  द्विवचनम्
तन्वः / तनुवः
तन्वहे / तनुवहे
तायावहे / तन्यावहे
तेनिव
तेनिवहे
तेनिवहे
तनितास्वः
तनितास्वहे
तनितास्वहे
तनिष्यावः
तनिष्यावहे
तनिष्यावहे
तनवाव
तनवावहै
तायावहै / तन्यावहै
अतन्व / अतनुव
अतन्वहि / अतनुवहि
अतायावहि / अतन्यावहि
तनुयाव
तन्वीवहि
तायेवहि / तन्येवहि
तन्यास्व
तनिषीवहि
तनिषीवहि
अतानिष्व / अतनिष्व
अतनिष्वहि
अतनिष्वहि
अतनिष्याव
अतनिष्यावहि
अतनिष्यावहि
उत्तम  बहुवचनम्
तन्मः / तनुमः
तन्महे / तनुमहे
तायामहे / तन्यामहे
तेनिम
तेनिमहे
तेनिमहे
तनितास्मः
तनितास्महे
तनितास्महे
तनिष्यामः
तनिष्यामहे
तनिष्यामहे
तनवाम
तनवामहै
तायामहै / तन्यामहै
अतन्म / अतनुम
अतन्महि / अतनुमहि
अतायामहि / अतन्यामहि
तनुयाम
तन्वीमहि
तायेमहि / तन्येमहि
तन्यास्म
तनिषीमहि
तनिषीमहि
अतानिष्म / अतनिष्म
अतनिष्महि
अतनिष्महि
अतनिष्याम
अतनिष्यामहि
अतनिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तायते / तन्यते
तनुतात् / तनुताद् / तनोतु
तायताम् / तन्यताम्
अतनोत् / अतनोद्
अतायत / अतन्यत
तनुयात् / तनुयाद्
अतानीत् / अतानीद् / अतनीत् / अतनीद्
अतनिष्यत् / अतनिष्यद्
प्रथमा  द्विवचनम्
तायेते / तन्येते
तायेताम् / तन्येताम्
अतायेताम् / अतन्येताम्
तायेयाताम् / तन्येयाताम्
अतानिष्टाम् / अतनिष्टाम्
प्रथमा  बहुवचनम्
तायन्ते / तन्यन्ते
तायन्ताम् / तन्यन्ताम्
अतायन्त / अतन्यन्त
तायेरन् / तन्येरन्
अतानिषुः / अतनिषुः
मध्यम पुरुषः  एकवचनम्
तायसे / तन्यसे
तनुतात् / तनुताद् / तनु
तायस्व / तन्यस्व
अतायथाः / अतन्यथाः
तायेथाः / तन्येथाः
अतथाः / अतनिष्ठाः
अतथाः / अतनिष्ठाः
मध्यम पुरुषः  द्विवचनम्
तायेथे / तन्येथे
तायेथाम् / तन्येथाम्
अतायेथाम् / अतन्येथाम्
तायेयाथाम् / तन्येयाथाम्
अतानिष्टम् / अतनिष्टम्
मध्यम पुरुषः  बहुवचनम्
तायध्वे / तन्यध्वे
तायध्वम् / तन्यध्वम्
अतायध्वम् / अतन्यध्वम्
तायेध्वम् / तन्येध्वम्
अतानिष्ट / अतनिष्ट
उत्तम पुरुषः  एकवचनम्
अताये / अतन्ये
अतानिषम् / अतनिषम्
उत्तम पुरुषः  द्विवचनम्
तन्वहे / तनुवहे
तायावहे / तन्यावहे
तायावहै / तन्यावहै
अतन्वहि / अतनुवहि
अतायावहि / अतन्यावहि
तायेवहि / तन्येवहि
अतानिष्व / अतनिष्व
उत्तम पुरुषः  बहुवचनम्
तन्महे / तनुमहे
तायामहे / तन्यामहे
तायामहै / तन्यामहै
अतन्महि / अतनुमहि
अतायामहि / अतन्यामहि
तायेमहि / तन्येमहि
अतानिष्म / अतनिष्म