तड् - तडँ आघाते चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अताडयत् / अताडयद्
अमृड्णात् / अमृड्णाद्
प्रथम पुरुषः  द्विवचनम्
अताडयताम्
अमृड्णीताम्
प्रथम पुरुषः  बहुवचनम्
अताडयन्
अमृड्णन्
मध्यम पुरुषः  एकवचनम्
अताडयः
अमृड्णाः
मध्यम पुरुषः  द्विवचनम्
अताडयतम्
अमृड्णीतम्
मध्यम पुरुषः  बहुवचनम्
अताडयत
अमृड्णीत
उत्तम पुरुषः  एकवचनम्
अताडयम्
अमृड्णाम्
उत्तम पुरुषः  द्विवचनम्
अताडयाव
अमृड्णीव
उत्तम पुरुषः  बहुवचनम्
अताडयाम
अमृड्णीम
प्रथम पुरुषः  एकवचनम्
अताडयत् / अताडयद्
अमृड्णात् / अमृड्णाद्
प्रथम पुरुषः  द्विवचनम्
अताडयताम्
अमृड्णीताम्
प्रथम पुरुषः  बहुवचनम्
अताडयन्
मध्यम पुरुषः  एकवचनम्
अताडयः
मध्यम पुरुषः  द्विवचनम्
अताडयतम्
मध्यम पुरुषः  बहुवचनम्
अताडयत
उत्तम पुरुषः  एकवचनम्
अताडयम्
उत्तम पुरुषः  द्विवचनम्
अताडयाव
उत्तम पुरुषः  बहुवचनम्
अताडयाम