तक् - तकँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तकति
तक्यते
तताक
तेके
तकिता
तकिता
तकिष्यति
तकिष्यते
तकतात् / तकताद् / तकतु
तक्यताम्
अतकत् / अतकद्
अतक्यत
तकेत् / तकेद्
तक्येत
तक्यात् / तक्याद्
तकिषीष्ट
अताकीत् / अताकीद् / अतकीत् / अतकीद्
अताकि
अतकिष्यत् / अतकिष्यद्
अतकिष्यत
प्रथम  द्विवचनम्
तकतः
तक्येते
तेकतुः
तेकाते
तकितारौ
तकितारौ
तकिष्यतः
तकिष्येते
तकताम्
तक्येताम्
अतकताम्
अतक्येताम्
तकेताम्
तक्येयाताम्
तक्यास्ताम्
तकिषीयास्ताम्
अताकिष्टाम् / अतकिष्टाम्
अतकिषाताम्
अतकिष्यताम्
अतकिष्येताम्
प्रथम  बहुवचनम्
तकन्ति
तक्यन्ते
तेकुः
तेकिरे
तकितारः
तकितारः
तकिष्यन्ति
तकिष्यन्ते
तकन्तु
तक्यन्ताम्
अतकन्
अतक्यन्त
तकेयुः
तक्येरन्
तक्यासुः
तकिषीरन्
अताकिषुः / अतकिषुः
अतकिषत
अतकिष्यन्
अतकिष्यन्त
मध्यम  एकवचनम्
तकसि
तक्यसे
तेकिथ
तेकिषे
तकितासि
तकितासे
तकिष्यसि
तकिष्यसे
तकतात् / तकताद् / तक
तक्यस्व
अतकः
अतक्यथाः
तकेः
तक्येथाः
तक्याः
तकिषीष्ठाः
अताकीः / अतकीः
अतकिष्ठाः
अतकिष्यः
अतकिष्यथाः
मध्यम  द्विवचनम्
तकथः
तक्येथे
तेकथुः
तेकाथे
तकितास्थः
तकितासाथे
तकिष्यथः
तकिष्येथे
तकतम्
तक्येथाम्
अतकतम्
अतक्येथाम्
तकेतम्
तक्येयाथाम्
तक्यास्तम्
तकिषीयास्थाम्
अताकिष्टम् / अतकिष्टम्
अतकिषाथाम्
अतकिष्यतम्
अतकिष्येथाम्
मध्यम  बहुवचनम्
तकथ
तक्यध्वे
तेक
तेकिध्वे
तकितास्थ
तकिताध्वे
तकिष्यथ
तकिष्यध्वे
तकत
तक्यध्वम्
अतकत
अतक्यध्वम्
तकेत
तक्येध्वम्
तक्यास्त
तकिषीध्वम्
अताकिष्ट / अतकिष्ट
अतकिढ्वम्
अतकिष्यत
अतकिष्यध्वम्
उत्तम  एकवचनम्
तकामि
तक्ये
ततक / तताक
तेके
तकितास्मि
तकिताहे
तकिष्यामि
तकिष्ये
तकानि
तक्यै
अतकम्
अतक्ये
तकेयम्
तक्येय
तक्यासम्
तकिषीय
अताकिषम् / अतकिषम्
अतकिषि
अतकिष्यम्
अतकिष्ये
उत्तम  द्विवचनम्
तकावः
तक्यावहे
तेकिव
तेकिवहे
तकितास्वः
तकितास्वहे
तकिष्यावः
तकिष्यावहे
तकाव
तक्यावहै
अतकाव
अतक्यावहि
तकेव
तक्येवहि
तक्यास्व
तकिषीवहि
अताकिष्व / अतकिष्व
अतकिष्वहि
अतकिष्याव
अतकिष्यावहि
उत्तम  बहुवचनम्
तकामः
तक्यामहे
तेकिम
तेकिमहे
तकितास्मः
तकितास्महे
तकिष्यामः
तकिष्यामहे
तकाम
तक्यामहै
अतकाम
अतक्यामहि
तकेम
तक्येमहि
तक्यास्म
तकिषीमहि
अताकिष्म / अतकिष्म
अतकिष्महि
अतकिष्याम
अतकिष्यामहि
प्रथम पुरुषः  एकवचनम्
तकतात् / तकताद् / तकतु
अताकीत् / अताकीद् / अतकीत् / अतकीद्
अतकिष्यत् / अतकिष्यद्
प्रथमा  द्विवचनम्
अताकिष्टाम् / अतकिष्टाम्
प्रथमा  बहुवचनम्
अताकिषुः / अतकिषुः
मध्यम पुरुषः  एकवचनम्
तकतात् / तकताद् / तक
मध्यम पुरुषः  द्विवचनम्
अताकिष्टम् / अतकिष्टम्
मध्यम पुरुषः  बहुवचनम्
अताकिष्ट / अतकिष्ट
उत्तम पुरुषः  एकवचनम्
अताकिषम् / अतकिषम्
उत्तम पुरुषः  द्विवचनम्
अताकिष्व / अतकिष्व
उत्तम पुरुषः  बहुवचनम्
अताकिष्म / अतकिष्म