डिप् - डिपँ - क्षेपे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
डिप्यति
डिप्यते
डिडेप
डिडिपे
डेपिता
डेपिता
डेपिष्यति
डेपिष्यते
डिप्यतात् / डिप्यताद् / डिप्यतु
डिप्यताम्
अडिप्यत् / अडिप्यद्
अडिप्यत
डिप्येत् / डिप्येद्
डिप्येत
डिप्यात् / डिप्याद्
डेपिषीष्ट
अडिपत् / अडिपद्
अडेपि
अडेपिष्यत् / अडेपिष्यद्
अडेपिष्यत
प्रथम  द्विवचनम्
डिप्यतः
डिप्येते
डिडिपतुः
डिडिपाते
डेपितारौ
डेपितारौ
डेपिष्यतः
डेपिष्येते
डिप्यताम्
डिप्येताम्
अडिप्यताम्
अडिप्येताम्
डिप्येताम्
डिप्येयाताम्
डिप्यास्ताम्
डेपिषीयास्ताम्
अडिपताम्
अडेपिषाताम्
अडेपिष्यताम्
अडेपिष्येताम्
प्रथम  बहुवचनम्
डिप्यन्ति
डिप्यन्ते
डिडिपुः
डिडिपिरे
डेपितारः
डेपितारः
डेपिष्यन्ति
डेपिष्यन्ते
डिप्यन्तु
डिप्यन्ताम्
अडिप्यन्
अडिप्यन्त
डिप्येयुः
डिप्येरन्
डिप्यासुः
डेपिषीरन्
अडिपन्
अडेपिषत
अडेपिष्यन्
अडेपिष्यन्त
मध्यम  एकवचनम्
डिप्यसि
डिप्यसे
डिडेपिथ
डिडिपिषे
डेपितासि
डेपितासे
डेपिष्यसि
डेपिष्यसे
डिप्यतात् / डिप्यताद् / डिप्य
डिप्यस्व
अडिप्यः
अडिप्यथाः
डिप्येः
डिप्येथाः
डिप्याः
डेपिषीष्ठाः
अडिपः
अडेपिष्ठाः
अडेपिष्यः
अडेपिष्यथाः
मध्यम  द्विवचनम्
डिप्यथः
डिप्येथे
डिडिपथुः
डिडिपाथे
डेपितास्थः
डेपितासाथे
डेपिष्यथः
डेपिष्येथे
डिप्यतम्
डिप्येथाम्
अडिप्यतम्
अडिप्येथाम्
डिप्येतम्
डिप्येयाथाम्
डिप्यास्तम्
डेपिषीयास्थाम्
अडिपतम्
अडेपिषाथाम्
अडेपिष्यतम्
अडेपिष्येथाम्
मध्यम  बहुवचनम्
डिप्यथ
डिप्यध्वे
डिडिप
डिडिपिध्वे
डेपितास्थ
डेपिताध्वे
डेपिष्यथ
डेपिष्यध्वे
डिप्यत
डिप्यध्वम्
अडिप्यत
अडिप्यध्वम्
डिप्येत
डिप्येध्वम्
डिप्यास्त
डेपिषीध्वम्
अडिपत
अडेपिढ्वम्
अडेपिष्यत
अडेपिष्यध्वम्
उत्तम  एकवचनम्
डिप्यामि
डिप्ये
डिडेप
डिडिपे
डेपितास्मि
डेपिताहे
डेपिष्यामि
डेपिष्ये
डिप्यानि
डिप्यै
अडिप्यम्
अडिप्ये
डिप्येयम्
डिप्येय
डिप्यासम्
डेपिषीय
अडिपम्
अडेपिषि
अडेपिष्यम्
अडेपिष्ये
उत्तम  द्विवचनम्
डिप्यावः
डिप्यावहे
डिडिपिव
डिडिपिवहे
डेपितास्वः
डेपितास्वहे
डेपिष्यावः
डेपिष्यावहे
डिप्याव
डिप्यावहै
अडिप्याव
अडिप्यावहि
डिप्येव
डिप्येवहि
डिप्यास्व
डेपिषीवहि
अडिपाव
अडेपिष्वहि
अडेपिष्याव
अडेपिष्यावहि
उत्तम  बहुवचनम्
डिप्यामः
डिप्यामहे
डिडिपिम
डिडिपिमहे
डेपितास्मः
डेपितास्महे
डेपिष्यामः
डेपिष्यामहे
डिप्याम
डिप्यामहै
अडिप्याम
अडिप्यामहि
डिप्येम
डिप्येमहि
डिप्यास्म
डेपिषीमहि
अडिपाम
अडेपिष्महि
अडेपिष्याम
अडेपिष्यामहि
प्रथम पुरुषः  एकवचनम्
डिप्यतात् / डिप्यताद् / डिप्यतु
अडिप्यत् / अडिप्यद्
डिप्येत् / डिप्येद्
डिप्यात् / डिप्याद्
अडिपत् / अडिपद्
अडेपिष्यत् / अडेपिष्यद्
प्रथमा  द्विवचनम्
अडेपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
डिप्यतात् / डिप्यताद् / डिप्य
मध्यम पुरुषः  द्विवचनम्
अडेपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अडेपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्