टिक् - टिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
टेकते
टिक्यते
टिटिके
टिटिके
टेकिता
टेकिता
टेकिष्यते
टेकिष्यते
टेकताम्
टिक्यताम्
अटेकत
अटिक्यत
टेकेत
टिक्येत
टेकिषीष्ट
टेकिषीष्ट
अटेकिष्ट
अटेकि
अटेकिष्यत
अटेकिष्यत
प्रथम  द्विवचनम्
टेकेते
टिक्येते
टिटिकाते
टिटिकाते
टेकितारौ
टेकितारौ
टेकिष्येते
टेकिष्येते
टेकेताम्
टिक्येताम्
अटेकेताम्
अटिक्येताम्
टेकेयाताम्
टिक्येयाताम्
टेकिषीयास्ताम्
टेकिषीयास्ताम्
अटेकिषाताम्
अटेकिषाताम्
अटेकिष्येताम्
अटेकिष्येताम्
प्रथम  बहुवचनम्
टेकन्ते
टिक्यन्ते
टिटिकिरे
टिटिकिरे
टेकितारः
टेकितारः
टेकिष्यन्ते
टेकिष्यन्ते
टेकन्ताम्
टिक्यन्ताम्
अटेकन्त
अटिक्यन्त
टेकेरन्
टिक्येरन्
टेकिषीरन्
टेकिषीरन्
अटेकिषत
अटेकिषत
अटेकिष्यन्त
अटेकिष्यन्त
मध्यम  एकवचनम्
टेकसे
टिक्यसे
टिटिकिषे
टिटिकिषे
टेकितासे
टेकितासे
टेकिष्यसे
टेकिष्यसे
टेकस्व
टिक्यस्व
अटेकथाः
अटिक्यथाः
टेकेथाः
टिक्येथाः
टेकिषीष्ठाः
टेकिषीष्ठाः
अटेकिष्ठाः
अटेकिष्ठाः
अटेकिष्यथाः
अटेकिष्यथाः
मध्यम  द्विवचनम्
टेकेथे
टिक्येथे
टिटिकाथे
टिटिकाथे
टेकितासाथे
टेकितासाथे
टेकिष्येथे
टेकिष्येथे
टेकेथाम्
टिक्येथाम्
अटेकेथाम्
अटिक्येथाम्
टेकेयाथाम्
टिक्येयाथाम्
टेकिषीयास्थाम्
टेकिषीयास्थाम्
अटेकिषाथाम्
अटेकिषाथाम्
अटेकिष्येथाम्
अटेकिष्येथाम्
मध्यम  बहुवचनम्
टेकध्वे
टिक्यध्वे
टिटिकिध्वे
टिटिकिध्वे
टेकिताध्वे
टेकिताध्वे
टेकिष्यध्वे
टेकिष्यध्वे
टेकध्वम्
टिक्यध्वम्
अटेकध्वम्
अटिक्यध्वम्
टेकेध्वम्
टिक्येध्वम्
टेकिषीध्वम्
टेकिषीध्वम्
अटेकिढ्वम्
अटेकिढ्वम्
अटेकिष्यध्वम्
अटेकिष्यध्वम्
उत्तम  एकवचनम्
टेके
टिक्ये
टिटिके
टिटिके
टेकिताहे
टेकिताहे
टेकिष्ये
टेकिष्ये
टेकै
टिक्यै
अटेके
अटिक्ये
टेकेय
टिक्येय
टेकिषीय
टेकिषीय
अटेकिषि
अटेकिषि
अटेकिष्ये
अटेकिष्ये
उत्तम  द्विवचनम्
टेकावहे
टिक्यावहे
टिटिकिवहे
टिटिकिवहे
टेकितास्वहे
टेकितास्वहे
टेकिष्यावहे
टेकिष्यावहे
टेकावहै
टिक्यावहै
अटेकावहि
अटिक्यावहि
टेकेवहि
टिक्येवहि
टेकिषीवहि
टेकिषीवहि
अटेकिष्वहि
अटेकिष्वहि
अटेकिष्यावहि
अटेकिष्यावहि
उत्तम  बहुवचनम्
टेकामहे
टिक्यामहे
टिटिकिमहे
टिटिकिमहे
टेकितास्महे
टेकितास्महे
टेकिष्यामहे
टेकिष्यामहे
टेकामहै
टिक्यामहै
अटेकामहि
अटिक्यामहि
टेकेमहि
टिक्येमहि
टेकिषीमहि
टेकिषीमहि
अटेकिष्महि
अटेकिष्महि
अटेकिष्यामहि
अटेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अटेकिष्येताम्
अटेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अटेकिष्येथाम्
अटेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अटेकिष्यध्वम्
अटेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्