ज्युत् - ज्युतिँर् भासने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ज्योततात् / ज्योतताद् / ज्योततु
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृणत्तु
पुस्तयतात् / पुस्तयताद् / पुस्तयतु
प्रथम पुरुषः  द्विवचनम्
ज्योतताम्
कृन्ताम् / कृन्त्ताम्
पुस्तयताम्
प्रथम पुरुषः  बहुवचनम्
ज्योतन्तु
कृन्तन्तु
पुस्तयन्तु
मध्यम पुरुषः  एकवचनम्
ज्योततात् / ज्योतताद् / ज्योत
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृन्धि / कृन्द्धि
पुस्तयतात् / पुस्तयताद् / पुस्तय
मध्यम पुरुषः  द्विवचनम्
ज्योततम्
कृन्तम् / कृन्त्तम्
पुस्तयतम्
मध्यम पुरुषः  बहुवचनम्
ज्योतत
कृन्त / कृन्त्त
पुस्तयत
उत्तम पुरुषः  एकवचनम्
ज्योतानि
कृणतानि
पुस्तयानि
उत्तम पुरुषः  द्विवचनम्
ज्योताव
कृणताव
पुस्तयाव
उत्तम पुरुषः  बहुवचनम्
ज्योताम
कृणताम
पुस्तयाम
प्रथम पुरुषः  एकवचनम्
ज्योततात् / ज्योतताद् / ज्योततु
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृणत्तु
पुस्तयतात् / पुस्तयताद् / पुस्तयतु
प्रथम पुरुषः  द्विवचनम्
ज्योतताम्
कृन्ताम् / कृन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
ज्योतन्तु
कृन्तन्तु
मध्यम पुरुषः  एकवचनम्
ज्योततात् / ज्योतताद् / ज्योत
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृन्धि / कृन्द्धि
पुस्तयतात् / पुस्तयताद् / पुस्तय
मध्यम पुरुषः  द्विवचनम्
ज्योततम्
कृन्तम् / कृन्त्तम्
मध्यम पुरुषः  बहुवचनम्
कृन्त / कृन्त्त
उत्तम पुरुषः  एकवचनम्
ज्योतानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्