ज्युत् - ज्युतिँर् भासने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ज्योतति
कृणत्ति
पुस्तयति
प्रथम पुरुषः  द्विवचनम्
ज्योततः
कृन्तः / कृन्त्तः
पुस्तयतः
प्रथम पुरुषः  बहुवचनम्
ज्योतन्ति
कृन्तन्ति
पुस्तयन्ति
मध्यम पुरुषः  एकवचनम्
ज्योतसि
कृणत्सि
पुस्तयसि
मध्यम पुरुषः  द्विवचनम्
ज्योतथः
कृन्थः / कृन्त्थः
पुस्तयथः
मध्यम पुरुषः  बहुवचनम्
ज्योतथ
कृन्थ / कृन्त्थ
पुस्तयथ
उत्तम पुरुषः  एकवचनम्
ज्योतामि
कृणत्मि
पुस्तयामि
उत्तम पुरुषः  द्विवचनम्
ज्योतावः
कृन्त्वः
पुस्तयावः
उत्तम पुरुषः  बहुवचनम्
ज्योतामः
कृन्त्मः
पुस्तयामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
कृन्तः / कृन्त्तः
प्रथम पुरुषः  बहुवचनम्
ज्योतन्ति
कृन्तन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
कृन्थः / कृन्त्थः
मध्यम पुरुषः  बहुवचनम्
कृन्थ / कृन्त्थ
उत्तम पुरुषः  एकवचनम्
ज्योतामि
उत्तम पुरुषः  द्विवचनम्
ज्योतावः
कृन्त्वः
उत्तम पुरुषः  बहुवचनम्
ज्योतामः
कृन्त्मः