ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ज्योतति
ज्युत्यते
जुज्योत
जुज्युते
ज्योतिता
ज्योतिता
ज्योतिष्यति
ज्योतिष्यते
ज्योततात् / ज्योतताद् / ज्योततु
ज्युत्यताम्
अज्योतत् / अज्योतद्
अज्युत्यत
ज्योतेत् / ज्योतेद्
ज्युत्येत
ज्युत्यात् / ज्युत्याद्
ज्योतिषीष्ट
अज्युतत् / अज्युतद् / अज्योतीत् / अज्योतीद्
अज्योति
अज्योतिष्यत् / अज्योतिष्यद्
अज्योतिष्यत
प्रथम  द्विवचनम्
ज्योततः
ज्युत्येते
जुज्युततुः
जुज्युताते
ज्योतितारौ
ज्योतितारौ
ज्योतिष्यतः
ज्योतिष्येते
ज्योतताम्
ज्युत्येताम्
अज्योतताम्
अज्युत्येताम्
ज्योतेताम्
ज्युत्येयाताम्
ज्युत्यास्ताम्
ज्योतिषीयास्ताम्
अज्युतताम् / अज्योतिष्टाम्
अज्योतिषाताम्
अज्योतिष्यताम्
अज्योतिष्येताम्
प्रथम  बहुवचनम्
ज्योतन्ति
ज्युत्यन्ते
जुज्युतुः
जुज्युतिरे
ज्योतितारः
ज्योतितारः
ज्योतिष्यन्ति
ज्योतिष्यन्ते
ज्योतन्तु
ज्युत्यन्ताम्
अज्योतन्
अज्युत्यन्त
ज्योतेयुः
ज्युत्येरन्
ज्युत्यासुः
ज्योतिषीरन्
अज्युतन् / अज्योतिषुः
अज्योतिषत
अज्योतिष्यन्
अज्योतिष्यन्त
मध्यम  एकवचनम्
ज्योतसि
ज्युत्यसे
जुज्योतिथ
जुज्युतिषे
ज्योतितासि
ज्योतितासे
ज्योतिष्यसि
ज्योतिष्यसे
ज्योततात् / ज्योतताद् / ज्योत
ज्युत्यस्व
अज्योतः
अज्युत्यथाः
ज्योतेः
ज्युत्येथाः
ज्युत्याः
ज्योतिषीष्ठाः
अज्युतः / अज्योतीः
अज्योतिष्ठाः
अज्योतिष्यः
अज्योतिष्यथाः
मध्यम  द्विवचनम्
ज्योतथः
ज्युत्येथे
जुज्युतथुः
जुज्युताथे
ज्योतितास्थः
ज्योतितासाथे
ज्योतिष्यथः
ज्योतिष्येथे
ज्योततम्
ज्युत्येथाम्
अज्योततम्
अज्युत्येथाम्
ज्योतेतम्
ज्युत्येयाथाम्
ज्युत्यास्तम्
ज्योतिषीयास्थाम्
अज्युततम् / अज्योतिष्टम्
अज्योतिषाथाम्
अज्योतिष्यतम्
अज्योतिष्येथाम्
मध्यम  बहुवचनम्
ज्योतथ
ज्युत्यध्वे
जुज्युत
जुज्युतिध्वे
ज्योतितास्थ
ज्योतिताध्वे
ज्योतिष्यथ
ज्योतिष्यध्वे
ज्योतत
ज्युत्यध्वम्
अज्योतत
अज्युत्यध्वम्
ज्योतेत
ज्युत्येध्वम्
ज्युत्यास्त
ज्योतिषीध्वम्
अज्युतत / अज्योतिष्ट
अज्योतिढ्वम्
अज्योतिष्यत
अज्योतिष्यध्वम्
उत्तम  एकवचनम्
ज्योतामि
ज्युत्ये
जुज्योत
जुज्युते
ज्योतितास्मि
ज्योतिताहे
ज्योतिष्यामि
ज्योतिष्ये
ज्योतानि
ज्युत्यै
अज्योतम्
अज्युत्ये
ज्योतेयम्
ज्युत्येय
ज्युत्यासम्
ज्योतिषीय
अज्युतम् / अज्योतिषम्
अज्योतिषि
अज्योतिष्यम्
अज्योतिष्ये
उत्तम  द्विवचनम्
ज्योतावः
ज्युत्यावहे
जुज्युतिव
जुज्युतिवहे
ज्योतितास्वः
ज्योतितास्वहे
ज्योतिष्यावः
ज्योतिष्यावहे
ज्योताव
ज्युत्यावहै
अज्योताव
अज्युत्यावहि
ज्योतेव
ज्युत्येवहि
ज्युत्यास्व
ज्योतिषीवहि
अज्युताव / अज्योतिष्व
अज्योतिष्वहि
अज्योतिष्याव
अज्योतिष्यावहि
उत्तम  बहुवचनम्
ज्योतामः
ज्युत्यामहे
जुज्युतिम
जुज्युतिमहे
ज्योतितास्मः
ज्योतितास्महे
ज्योतिष्यामः
ज्योतिष्यामहे
ज्योताम
ज्युत्यामहै
अज्योताम
अज्युत्यामहि
ज्योतेम
ज्युत्येमहि
ज्युत्यास्म
ज्योतिषीमहि
अज्युताम / अज्योतिष्म
अज्योतिष्महि
अज्योतिष्याम
अज्योतिष्यामहि
प्रथम पुरुषः  एकवचनम्
ज्योततात् / ज्योतताद् / ज्योततु
अज्योतत् / अज्योतद्
ज्योतेत् / ज्योतेद्
ज्युत्यात् / ज्युत्याद्
अज्युतत् / अज्युतद् / अज्योतीत् / अज्योतीद्
अज्योतिष्यत् / अज्योतिष्यद्
प्रथमा  द्विवचनम्
अज्युतताम् / अज्योतिष्टाम्
अज्योतिष्येताम्
प्रथमा  बहुवचनम्
अज्युतन् / अज्योतिषुः
मध्यम पुरुषः  एकवचनम्
ज्योततात् / ज्योतताद् / ज्योत
अज्युतः / अज्योतीः
मध्यम पुरुषः  द्विवचनम्
अज्युततम् / अज्योतिष्टम्
अज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अज्युतत / अज्योतिष्ट
अज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अज्युतम् / अज्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अज्युताव / अज्योतिष्व
उत्तम पुरुषः  बहुवचनम्
अज्युताम / अज्योतिष्म