ज्ञा - ज्ञा नियोगे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
प्रथम पुरुषः  द्विवचनम्
ज्ञपयेताम् / ज्ञापयेताम्
वायाताम्
दद्याताम्
जिगीयाताम्
प्रथम पुरुषः  बहुवचनम्
ज्ञपयेयुः / ज्ञापयेयुः
वायुः
दद्युः
जिगीयुः
मध्यम पुरुषः  एकवचनम्
ज्ञपयेः / ज्ञापयेः
वायाः
दद्याः
जिगीयाः
मध्यम पुरुषः  द्विवचनम्
ज्ञपयेतम् / ज्ञापयेतम्
वायातम्
दद्यातम्
जिगीयातम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयेत / ज्ञापयेत
वायात
दद्यात
जिगीयात
उत्तम पुरुषः  एकवचनम्
ज्ञपयेयम् / ज्ञापयेयम्
वायाम्
दद्याम्
जिगीयाम्
उत्तम पुरुषः  द्विवचनम्
ज्ञपयेव / ज्ञापयेव
वायाव
दद्याव
जिगीयाव
उत्तम पुरुषः  बहुवचनम्
ज्ञपयेम / ज्ञापयेम
वायाम
दद्याम
जिगीयाम
प्रथम पुरुषः  एकवचनम्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
प्रथम पुरुषः  द्विवचनम्
ज्ञपयेताम् / ज्ञापयेताम्
दद्याताम्
जिगीयाताम्
प्रथम पुरुषः  बहुवचनम्
ज्ञपयेयुः / ज्ञापयेयुः
दद्युः
जिगीयुः
मध्यम पुरुषः  एकवचनम्
ज्ञपयेः / ज्ञापयेः
दद्याः
जिगीयाः
मध्यम पुरुषः  द्विवचनम्
ज्ञपयेतम् / ज्ञापयेतम्
दद्यातम्
जिगीयातम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयेत / ज्ञापयेत
दद्यात
जिगीयात
उत्तम पुरुषः  एकवचनम्
ज्ञपयेयम् / ज्ञापयेयम्
दद्याम्
जिगीयाम्
उत्तम पुरुषः  द्विवचनम्
ज्ञपयेव / ज्ञापयेव
दद्याव
जिगीयाव
उत्तम पुरुषः  बहुवचनम्
ज्ञपयेम / ज्ञापयेम
दद्याम
जिगीयाम