ज्ञा - ज्ञा नियोगे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
अवात् / अवाद्
अददात् / अददाद्
अजिगात् / अजिगाद्
प्रथम पुरुषः  द्विवचनम्
अज्ञपयताम् / अज्ञापयताम्
अवाताम्
अदत्ताम्
अजिगीताम्
प्रथम पुरुषः  बहुवचनम्
अज्ञपयन् / अज्ञापयन्
अवुः / अवान्
अददुः
अजिगुः
मध्यम पुरुषः  एकवचनम्
अज्ञपयः / अज्ञापयः
अवाः
अददाः
अजिगाः
मध्यम पुरुषः  द्विवचनम्
अज्ञपयतम् / अज्ञापयतम्
अवातम्
अदत्तम्
अजिगीतम्
मध्यम पुरुषः  बहुवचनम्
अज्ञपयत / अज्ञापयत
अवात
अदत्त
अजिगीत
उत्तम पुरुषः  एकवचनम्
अज्ञपयम् / अज्ञापयम्
अवाम्
अददाम्
अजिगाम्
उत्तम पुरुषः  द्विवचनम्
अज्ञपयाव / अज्ञापयाव
अवाव
अदद्व
अजिगीव
उत्तम पुरुषः  बहुवचनम्
अज्ञपयाम / अज्ञापयाम
अवाम
अदद्म
अजिगीम
प्रथम पुरुषः  एकवचनम्
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
अवात् / अवाद्
अददात् / अददाद्
अजिगात् / अजिगाद्
प्रथम पुरुषः  द्विवचनम्
अज्ञपयताम् / अज्ञापयताम्
अदत्ताम्
अजिगीताम्
प्रथम पुरुषः  बहुवचनम्
अज्ञपयन् / अज्ञापयन्
अवुः / अवान्
अददुः
अजिगुः
मध्यम पुरुषः  एकवचनम्
अज्ञपयः / अज्ञापयः
अददाः
अजिगाः
मध्यम पुरुषः  द्विवचनम्
अज्ञपयतम् / अज्ञापयतम्
अदत्तम्
अजिगीतम्
मध्यम पुरुषः  बहुवचनम्
अज्ञपयत / अज्ञापयत
अदत्त
अजिगीत
उत्तम पुरुषः  एकवचनम्
अज्ञपयम् / अज्ञापयम्
अददाम्
अजिगाम्
उत्तम पुरुषः  द्विवचनम्
अज्ञपयाव / अज्ञापयाव
अदद्व
अजिगीव
उत्तम पुरुषः  बहुवचनम्
अज्ञपयाम / अज्ञापयाम
अदद्म
अजिगीम