ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ज्ञपयेत् / ज्ञपयेद्
पुष्प्येत् / पुष्प्येद्
प्रथम पुरुषः  द्विवचनम्
ज्ञपयेताम्
पुष्प्येताम्
प्रथम पुरुषः  बहुवचनम्
ज्ञपयेयुः
पुष्प्येयुः
मध्यम पुरुषः  एकवचनम्
ज्ञपयेः
पुष्प्येः
मध्यम पुरुषः  द्विवचनम्
ज्ञपयेतम्
पुष्प्येतम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयेत
पुष्प्येत
उत्तम पुरुषः  एकवचनम्
ज्ञपयेयम्
पुष्प्येयम्
उत्तम पुरुषः  द्विवचनम्
ज्ञपयेव
पुष्प्येव
उत्तम पुरुषः  बहुवचनम्
ज्ञपयेम
पुष्प्येम
प्रथम पुरुषः  एकवचनम्
ज्ञपयेत् / ज्ञपयेद्
पुष्प्येत् / पुष्प्येद्
प्रथम पुरुषः  द्विवचनम्
पुष्प्येताम्
प्रथम पुरुषः  बहुवचनम्
पुष्प्येयुः
मध्यम पुरुषः  एकवचनम्
पुष्प्येः
मध्यम पुरुषः  द्विवचनम्
पुष्प्येतम्
मध्यम पुरुषः  बहुवचनम्
पुष्प्येत
उत्तम पुरुषः  एकवचनम्
पुष्प्येयम्
उत्तम पुरुषः  द्विवचनम्
पुष्प्येव
उत्तम पुरुषः  बहुवचनम्
पुष्प्येम