ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अज्ञपयिष्यत
अत्रपिष्यत / अत्रप्स्यत
प्रथम पुरुषः  द्विवचनम्
अज्ञपयिष्येताम्
अत्रपिष्येताम् / अत्रप्स्येताम्
प्रथम पुरुषः  बहुवचनम्
अज्ञपयिष्यन्त
अत्रपिष्यन्त / अत्रप्स्यन्त
मध्यम पुरुषः  एकवचनम्
अज्ञपयिष्यथाः
अत्रपिष्यथाः / अत्रप्स्यथाः
मध्यम पुरुषः  द्विवचनम्
अज्ञपयिष्येथाम्
अत्रपिष्येथाम् / अत्रप्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अज्ञपयिष्यध्वम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अज्ञपयिष्ये
अत्रपिष्ये / अत्रप्स्ये
उत्तम पुरुषः  द्विवचनम्
अज्ञपयिष्यावहि
अत्रपिष्यावहि / अत्रप्स्यावहि
उत्तम पुरुषः  बहुवचनम्
अज्ञपयिष्यामहि
अत्रपिष्यामहि / अत्रप्स्यामहि
प्रथम पुरुषः  एकवचनम्
अत्रपिष्यत / अत्रप्स्यत
प्रथम पुरुषः  द्विवचनम्
अज्ञपयिष्येताम्
अत्रपिष्येताम् / अत्रप्स्येताम्
प्रथम पुरुषः  बहुवचनम्
अत्रपिष्यन्त / अत्रप्स्यन्त
मध्यम पुरुषः  एकवचनम्
अत्रपिष्यथाः / अत्रप्स्यथाः
मध्यम पुरुषः  द्विवचनम्
अज्ञपयिष्येथाम्
अत्रपिष्येथाम् / अत्रप्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अज्ञपयिष्यध्वम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अत्रपिष्ये / अत्रप्स्ये
उत्तम पुरुषः  द्विवचनम्
अत्रपिष्यावहि / अत्रप्स्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्रपिष्यामहि / अत्रप्स्यामहि