ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अज्ञपयत् / अज्ञपयद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अज्ञपयताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अज्ञपयन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अज्ञपयः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अज्ञपयतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अज्ञपयत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अज्ञपयम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अज्ञपयाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अज्ञपयाम
अपुष्प्याम
प्रथम पुरुषः  एकवचनम्
अज्ञपयत् / अज्ञपयद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अपुष्प्याम