ज्ञप् - ज्ञपँ - ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ज्ञपयति
ज्ञपयते
ज्ञप्यते
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञपयिता
ज्ञपयिता
ज्ञापिता / ज्ञपिता / ज्ञपयिता
ज्ञपयिष्यति
ज्ञपयिष्यते
ज्ञापिष्यते / ज्ञपिष्यते / ज्ञपयिष्यते
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु
ज्ञपयताम्
ज्ञप्यताम्
अज्ञपयत् / अज्ञपयद्
अज्ञपयत
अज्ञप्यत
ज्ञपयेत् / ज्ञपयेद्
ज्ञपयेत
ज्ञप्येत
ज्ञप्यात् / ज्ञप्याद्
ज्ञपयिषीष्ट
ज्ञापिषीष्ट / ज्ञपिषीष्ट / ज्ञपयिषीष्ट
अजिज्ञपत् / अजिज्ञपद्
अजिज्ञपत
अज्ञापि / अज्ञपि
अज्ञपयिष्यत् / अज्ञपयिष्यद्
अज्ञपयिष्यत
अज्ञापिष्यत / अज्ञपिष्यत / अज्ञपयिष्यत
प्रथम  द्विवचनम्
ज्ञपयतः
ज्ञपयेते
ज्ञप्येते
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवाते / ज्ञपयांबभूवाते / ज्ञपयामासाते
ज्ञपयितारौ
ज्ञपयितारौ
ज्ञापितारौ / ज्ञपितारौ / ज्ञपयितारौ
ज्ञपयिष्यतः
ज्ञपयिष्येते
ज्ञापिष्येते / ज्ञपिष्येते / ज्ञपयिष्येते
ज्ञपयताम्
ज्ञपयेताम्
ज्ञप्येताम्
अज्ञपयताम्
अज्ञपयेताम्
अज्ञप्येताम्
ज्ञपयेताम्
ज्ञपयेयाताम्
ज्ञप्येयाताम्
ज्ञप्यास्ताम्
ज्ञपयिषीयास्ताम्
ज्ञापिषीयास्ताम् / ज्ञपिषीयास्ताम् / ज्ञपयिषीयास्ताम्
अजिज्ञपताम्
अजिज्ञपेताम्
अज्ञापिषाताम् / अज्ञपिषाताम् / अज्ञपयिषाताम्
अज्ञपयिष्यताम्
अज्ञपयिष्येताम्
अज्ञापिष्येताम् / अज्ञपिष्येताम् / अज्ञपयिष्येताम्
प्रथम  बहुवचनम्
ज्ञपयन्ति
ज्ञपयन्ते
ज्ञप्यन्ते
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूविरे / ज्ञपयांबभूविरे / ज्ञपयामासिरे
ज्ञपयितारः
ज्ञपयितारः
ज्ञापितारः / ज्ञपितारः / ज्ञपयितारः
ज्ञपयिष्यन्ति
ज्ञपयिष्यन्ते
ज्ञापिष्यन्ते / ज्ञपिष्यन्ते / ज्ञपयिष्यन्ते
ज्ञपयन्तु
ज्ञपयन्ताम्
ज्ञप्यन्ताम्
अज्ञपयन्
अज्ञपयन्त
अज्ञप्यन्त
ज्ञपयेयुः
ज्ञपयेरन्
ज्ञप्येरन्
ज्ञप्यासुः
ज्ञपयिषीरन्
ज्ञापिषीरन् / ज्ञपिषीरन् / ज्ञपयिषीरन्
अजिज्ञपन्
अजिज्ञपन्त
अज्ञापिषत / अज्ञपिषत / अज्ञपयिषत
अज्ञपयिष्यन्
अज्ञपयिष्यन्त
अज्ञापिष्यन्त / अज्ञपिष्यन्त / अज्ञपयिष्यन्त
मध्यम  एकवचनम्
ज्ञपयसि
ज्ञपयसे
ज्ञप्यसे
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविषे / ज्ञपयांबभूविषे / ज्ञपयामासिषे
ज्ञपयितासि
ज्ञपयितासे
ज्ञापितासे / ज्ञपितासे / ज्ञपयितासे
ज्ञपयिष्यसि
ज्ञपयिष्यसे
ज्ञापिष्यसे / ज्ञपिष्यसे / ज्ञपयिष्यसे
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय
ज्ञपयस्व
ज्ञप्यस्व
अज्ञपयः
अज्ञपयथाः
अज्ञप्यथाः
ज्ञपयेः
ज्ञपयेथाः
ज्ञप्येथाः
ज्ञप्याः
ज्ञपयिषीष्ठाः
ज्ञापिषीष्ठाः / ज्ञपिषीष्ठाः / ज्ञपयिषीष्ठाः
अजिज्ञपः
अजिज्ञपथाः
अज्ञापिष्ठाः / अज्ञपिष्ठाः / अज्ञपयिष्ठाः
अज्ञपयिष्यः
अज्ञपयिष्यथाः
अज्ञापिष्यथाः / अज्ञपिष्यथाः / अज्ञपयिष्यथाः
मध्यम  द्विवचनम्
ज्ञपयथः
ज्ञपयेथे
ज्ञप्येथे
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवाथे / ज्ञपयांबभूवाथे / ज्ञपयामासाथे
ज्ञपयितास्थः
ज्ञपयितासाथे
ज्ञापितासाथे / ज्ञपितासाथे / ज्ञपयितासाथे
ज्ञपयिष्यथः
ज्ञपयिष्येथे
ज्ञापिष्येथे / ज्ञपिष्येथे / ज्ञपयिष्येथे
ज्ञपयतम्
ज्ञपयेथाम्
ज्ञप्येथाम्
अज्ञपयतम्
अज्ञपयेथाम्
अज्ञप्येथाम्
ज्ञपयेतम्
ज्ञपयेयाथाम्
ज्ञप्येयाथाम्
ज्ञप्यास्तम्
ज्ञपयिषीयास्थाम्
ज्ञापिषीयास्थाम् / ज्ञपिषीयास्थाम् / ज्ञपयिषीयास्थाम्
अजिज्ञपतम्
अजिज्ञपेथाम्
अज्ञापिषाथाम् / अज्ञपिषाथाम् / अज्ञपयिषाथाम्
अज्ञपयिष्यतम्
अज्ञपयिष्येथाम्
अज्ञापिष्येथाम् / अज्ञपिष्येथाम् / अज्ञपयिष्येथाम्
मध्यम  बहुवचनम्
ज्ञपयथ
ज्ञपयध्वे
ज्ञप्यध्वे
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूविध्वे / ज्ञपयांबभूविध्वे / ज्ञपयाम्बभूविढ्वे / ज्ञपयांबभूविढ्वे / ज्ञपयामासिध्वे
ज्ञपयितास्थ
ज्ञपयिताध्वे
ज्ञापिताध्वे / ज्ञपिताध्वे / ज्ञपयिताध्वे
ज्ञपयिष्यथ
ज्ञपयिष्यध्वे
ज्ञापिष्यध्वे / ज्ञपिष्यध्वे / ज्ञपयिष्यध्वे
ज्ञपयत
ज्ञपयध्वम्
ज्ञप्यध्वम्
अज्ञपयत
अज्ञपयध्वम्
अज्ञप्यध्वम्
ज्ञपयेत
ज्ञपयेध्वम्
ज्ञप्येध्वम्
ज्ञप्यास्त
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
ज्ञापिषीध्वम् / ज्ञपिषीध्वम् / ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
अजिज्ञपत
अजिज्ञपध्वम्
अज्ञापिढ्वम् / अज्ञपिढ्वम् / अज्ञपयिढ्वम् / अज्ञपयिध्वम्
अज्ञपयिष्यत
अज्ञपयिष्यध्वम्
अज्ञापिष्यध्वम् / अज्ञपिष्यध्वम् / अज्ञपयिष्यध्वम्
उत्तम  एकवचनम्
ज्ञपयामि
ज्ञपये
ज्ञप्ये
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञपयितास्मि
ज्ञपयिताहे
ज्ञापिताहे / ज्ञपिताहे / ज्ञपयिताहे
ज्ञपयिष्यामि
ज्ञपयिष्ये
ज्ञापिष्ये / ज्ञपिष्ये / ज्ञपयिष्ये
ज्ञपयानि
ज्ञपयै
ज्ञप्यै
अज्ञपयम्
अज्ञपये
अज्ञप्ये
ज्ञपयेयम्
ज्ञपयेय
ज्ञप्येय
ज्ञप्यासम्
ज्ञपयिषीय
ज्ञापिषीय / ज्ञपिषीय / ज्ञपयिषीय
अजिज्ञपम्
अजिज्ञपे
अज्ञापिषि / अज्ञपिषि / अज्ञपयिषि
अज्ञपयिष्यम्
अज्ञपयिष्ये
अज्ञापिष्ये / अज्ञपिष्ये / अज्ञपयिष्ये
उत्तम  द्विवचनम्
ज्ञपयावः
ज्ञपयावहे
ज्ञप्यावहे
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविवहे / ज्ञपयांबभूविवहे / ज्ञपयामासिवहे
ज्ञपयितास्वः
ज्ञपयितास्वहे
ज्ञापितास्वहे / ज्ञपितास्वहे / ज्ञपयितास्वहे
ज्ञपयिष्यावः
ज्ञपयिष्यावहे
ज्ञापिष्यावहे / ज्ञपिष्यावहे / ज्ञपयिष्यावहे
ज्ञपयाव
ज्ञपयावहै
ज्ञप्यावहै
अज्ञपयाव
अज्ञपयावहि
अज्ञप्यावहि
ज्ञपयेव
ज्ञपयेवहि
ज्ञप्येवहि
ज्ञप्यास्व
ज्ञपयिषीवहि
ज्ञापिषीवहि / ज्ञपिषीवहि / ज्ञपयिषीवहि
अजिज्ञपाव
अजिज्ञपावहि
अज्ञापिष्वहि / अज्ञपिष्वहि / अज्ञपयिष्वहि
अज्ञपयिष्याव
अज्ञपयिष्यावहि
अज्ञापिष्यावहि / अज्ञपिष्यावहि / अज्ञपयिष्यावहि
उत्तम  बहुवचनम्
ज्ञपयामः
ज्ञपयामहे
ज्ञप्यामहे
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविमहे / ज्ञपयांबभूविमहे / ज्ञपयामासिमहे
ज्ञपयितास्मः
ज्ञपयितास्महे
ज्ञापितास्महे / ज्ञपितास्महे / ज्ञपयितास्महे
ज्ञपयिष्यामः
ज्ञपयिष्यामहे
ज्ञापिष्यामहे / ज्ञपिष्यामहे / ज्ञपयिष्यामहे
ज्ञपयाम
ज्ञपयामहै
ज्ञप्यामहै
अज्ञपयाम
अज्ञपयामहि
अज्ञप्यामहि
ज्ञपयेम
ज्ञपयेमहि
ज्ञप्येमहि
ज्ञप्यास्म
ज्ञपयिषीमहि
ज्ञापिषीमहि / ज्ञपिषीमहि / ज्ञपयिषीमहि
अजिज्ञपाम
अजिज्ञपामहि
अज्ञापिष्महि / अज्ञपिष्महि / अज्ञपयिष्महि
अज्ञपयिष्याम
अज्ञपयिष्यामहि
अज्ञापिष्यामहि / अज्ञपिष्यामहि / अज्ञपयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञापिता / ज्ञपिता / ज्ञपयिता
ज्ञापिष्यते / ज्ञपिष्यते / ज्ञपयिष्यते
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु
अज्ञपयत् / अज्ञपयद्
ज्ञपयेत् / ज्ञपयेद्
ज्ञप्यात् / ज्ञप्याद्
ज्ञापिषीष्ट / ज्ञपिषीष्ट / ज्ञपयिषीष्ट
अजिज्ञपत् / अजिज्ञपद्
अज्ञापि / अज्ञपि
अज्ञपयिष्यत् / अज्ञपयिष्यद्
अज्ञापिष्यत / अज्ञपिष्यत / अज्ञपयिष्यत
प्रथमा  द्विवचनम्
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवाते / ज्ञपयांबभूवाते / ज्ञपयामासाते
ज्ञापितारौ / ज्ञपितारौ / ज्ञपयितारौ
ज्ञापिष्येते / ज्ञपिष्येते / ज्ञपयिष्येते
ज्ञापिषीयास्ताम् / ज्ञपिषीयास्ताम् / ज्ञपयिषीयास्ताम्
अज्ञापिषाताम् / अज्ञपिषाताम् / अज्ञपयिषाताम्
अज्ञपयिष्यताम्
अज्ञपयिष्येताम्
अज्ञापिष्येताम् / अज्ञपिष्येताम् / अज्ञपयिष्येताम्
प्रथमा  बहुवचनम्
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूविरे / ज्ञपयांबभूविरे / ज्ञपयामासिरे
ज्ञापितारः / ज्ञपितारः / ज्ञपयितारः
ज्ञापिष्यन्ते / ज्ञपिष्यन्ते / ज्ञपयिष्यन्ते
ज्ञापिषीरन् / ज्ञपिषीरन् / ज्ञपयिषीरन्
अज्ञापिषत / अज्ञपिषत / अज्ञपयिषत
अज्ञापिष्यन्त / अज्ञपिष्यन्त / अज्ञपयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविषे / ज्ञपयांबभूविषे / ज्ञपयामासिषे
ज्ञापितासे / ज्ञपितासे / ज्ञपयितासे
ज्ञापिष्यसे / ज्ञपिष्यसे / ज्ञपयिष्यसे
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय
ज्ञापिषीष्ठाः / ज्ञपिषीष्ठाः / ज्ञपयिषीष्ठाः
अज्ञापिष्ठाः / अज्ञपिष्ठाः / अज्ञपयिष्ठाः
अज्ञापिष्यथाः / अज्ञपिष्यथाः / अज्ञपयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवाथे / ज्ञपयांबभूवाथे / ज्ञपयामासाथे
ज्ञापितासाथे / ज्ञपितासाथे / ज्ञपयितासाथे
ज्ञापिष्येथे / ज्ञपिष्येथे / ज्ञपयिष्येथे
ज्ञापिषीयास्थाम् / ज्ञपिषीयास्थाम् / ज्ञपयिषीयास्थाम्
अज्ञापिषाथाम् / अज्ञपिषाथाम् / अज्ञपयिषाथाम्
अज्ञपयिष्येथाम्
अज्ञापिष्येथाम् / अज्ञपिष्येथाम् / अज्ञपयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूविध्वे / ज्ञपयांबभूविध्वे / ज्ञपयाम्बभूविढ्वे / ज्ञपयांबभूविढ्वे / ज्ञपयामासिध्वे
ज्ञापिताध्वे / ज्ञपिताध्वे / ज्ञपयिताध्वे
ज्ञापिष्यध्वे / ज्ञपिष्यध्वे / ज्ञपयिष्यध्वे
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
ज्ञापिषीध्वम् / ज्ञपिषीध्वम् / ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
अज्ञापिढ्वम् / अज्ञपिढ्वम् / अज्ञपयिढ्वम् / अज्ञपयिध्वम्
अज्ञपयिष्यध्वम्
अज्ञापिष्यध्वम् / अज्ञपिष्यध्वम् / अज्ञपयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञापिताहे / ज्ञपिताहे / ज्ञपयिताहे
ज्ञापिष्ये / ज्ञपिष्ये / ज्ञपयिष्ये
ज्ञापिषीय / ज्ञपिषीय / ज्ञपयिषीय
अज्ञापिषि / अज्ञपिषि / अज्ञपयिषि
अज्ञापिष्ये / अज्ञपिष्ये / अज्ञपयिष्ये
उत्तम पुरुषः  द्विवचनम्
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविवहे / ज्ञपयांबभूविवहे / ज्ञपयामासिवहे
ज्ञापितास्वहे / ज्ञपितास्वहे / ज्ञपयितास्वहे
ज्ञापिष्यावहे / ज्ञपिष्यावहे / ज्ञपयिष्यावहे
ज्ञापिषीवहि / ज्ञपिषीवहि / ज्ञपयिषीवहि
अज्ञापिष्वहि / अज्ञपिष्वहि / अज्ञपयिष्वहि
अज्ञपयिष्यावहि
अज्ञापिष्यावहि / अज्ञपिष्यावहि / अज्ञपयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविमहे / ज्ञपयांबभूविमहे / ज्ञपयामासिमहे
ज्ञापितास्महे / ज्ञपितास्महे / ज्ञपयितास्महे
ज्ञापिष्यामहे / ज्ञपिष्यामहे / ज्ञपयिष्यामहे
ज्ञापिषीमहि / ज्ञपिषीमहि / ज्ञपयिषीमहि
अज्ञापिष्महि / अज्ञपिष्महि / अज्ञपयिष्महि
अज्ञपयिष्यामहि
अज्ञापिष्यामहि / अज्ञपिष्यामहि / अज्ञपयिष्यामहि