जॄ - जॄष् - वयोहानौ मित् १९३८ दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जीर्यति
जीर्यते
जजार
जजरे
जरीता / जरिता
जारिता / जरीता / जरिता
जरीष्यति / जरिष्यति
जारिष्यते / जरीष्यते / जरिष्यते
जीर्यतात् / जीर्यताद् / जीर्यतु
जीर्यताम्
अजीर्यत् / अजीर्यद्
अजीर्यत
जीर्येत् / जीर्येद्
जीर्येत
जीर्यात् / जीर्याद्
जारिषीष्ट / जरिषीष्ट / जीर्षीष्ट
अजारीत् / अजारीद्
अजारि
अजरीष्यत् / अजरीष्यद् / अजरिष्यत् / अजरिष्यद्
अजारिष्यत / अजरीष्यत / अजरिष्यत
प्रथम  द्विवचनम्
जीर्यतः
जीर्येते
जजरतुः
जजराते
जरीतारौ / जरितारौ
जारितारौ / जरीतारौ / जरितारौ
जरीष्यतः / जरिष्यतः
जारिष्येते / जरीष्येते / जरिष्येते
जीर्यताम्
जीर्येताम्
अजीर्यताम्
अजीर्येताम्
जीर्येताम्
जीर्येयाताम्
जीर्यास्ताम्
जारिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
अजारिष्टाम्
अजारिषाताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजरीष्यताम् / अजरिष्यताम्
अजारिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
प्रथम  बहुवचनम्
जीर्यन्ति
जीर्यन्ते
जजरुः
जजरिरे
जरीतारः / जरितारः
जारितारः / जरीतारः / जरितारः
जरीष्यन्ति / जरिष्यन्ति
जारिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
जीर्यन्तु
जीर्यन्ताम्
अजीर्यन्
अजीर्यन्त
जीर्येयुः
जीर्येरन्
जीर्यासुः
जारिषीरन् / जरिषीरन् / जीर्षीरन्
अजारिषुः
अजारिषत / अजरीषत / अजरिषत / अजीर्षत
अजरीष्यन् / अजरिष्यन्
अजारिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
मध्यम  एकवचनम्
जीर्यसि
जीर्यसे
जजरिथ
जजरिषे
जरीतासि / जरितासि
जारितासे / जरीतासे / जरितासे
जरीष्यसि / जरिष्यसि
जारिष्यसे / जरीष्यसे / जरिष्यसे
जीर्यतात् / जीर्यताद् / जीर्य
जीर्यस्व
अजीर्यः
अजीर्यथाः
जीर्येः
जीर्येथाः
जीर्याः
जारिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
अजारीः
अजारिष्ठाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजरीष्यः / अजरिष्यः
अजारिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
मध्यम  द्विवचनम्
जीर्यथः
जीर्येथे
जजरथुः
जजराथे
जरीतास्थः / जरितास्थः
जारितासाथे / जरीतासाथे / जरितासाथे
जरीष्यथः / जरिष्यथः
जारिष्येथे / जरीष्येथे / जरिष्येथे
जीर्यतम्
जीर्येथाम्
अजीर्यतम्
अजीर्येथाम्
जीर्येतम्
जीर्येयाथाम्
जीर्यास्तम्
जारिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
अजारिष्टम्
अजारिषाथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजरीष्यतम् / अजरिष्यतम्
अजारिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
मध्यम  बहुवचनम्
जीर्यथ
जीर्यध्वे
जजर
जजरिढ्वे / जजरिध्वे
जरीतास्थ / जरितास्थ
जारिताध्वे / जरीताध्वे / जरिताध्वे
जरीष्यथ / जरिष्यथ
जारिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
जीर्यत
जीर्यध्वम्
अजीर्यत
अजीर्यध्वम्
जीर्येत
जीर्येध्वम्
जीर्यास्त
जारिषीढ्वम् / जारिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
अजारिष्ट
अजारिढ्वम् / अजारिध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
अजरीष्यत / अजरिष्यत
अजारिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
उत्तम  एकवचनम्
जीर्यामि
जीर्ये
जजर / जजार
जजरे
जरीतास्मि / जरितास्मि
जारिताहे / जरीताहे / जरिताहे
जरीष्यामि / जरिष्यामि
जारिष्ये / जरीष्ये / जरिष्ये
जीर्याणि
जीर्यै
अजीर्यम्
अजीर्ये
जीर्येयम्
जीर्येय
जीर्यासम्
जारिषीय / जरिषीय / जीर्षीय
अजारिषम्
अजारिषि / अजरीषि / अजरिषि / अजीर्षि
अजरीष्यम् / अजरिष्यम्
अजारिष्ये / अजरीष्ये / अजरिष्ये
उत्तम  द्विवचनम्
जीर्यावः
जीर्यावहे
जजरिव
जजरिवहे
जरीतास्वः / जरितास्वः
जारितास्वहे / जरीतास्वहे / जरितास्वहे
जरीष्यावः / जरिष्यावः
जारिष्यावहे / जरीष्यावहे / जरिष्यावहे
जीर्याव
जीर्यावहै
अजीर्याव
अजीर्यावहि
जीर्येव
जीर्येवहि
जीर्यास्व
जारिषीवहि / जरिषीवहि / जीर्षीवहि
अजारिष्व
अजारिष्वहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजरीष्याव / अजरिष्याव
अजारिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
उत्तम  बहुवचनम्
जीर्यामः
जीर्यामहे
जजरिम
जजरिमहे
जरीतास्मः / जरितास्मः
जारितास्महे / जरीतास्महे / जरितास्महे
जरीष्यामः / जरिष्यामः
जारिष्यामहे / जरीष्यामहे / जरिष्यामहे
जीर्याम
जीर्यामहै
अजीर्याम
अजीर्यामहि
जीर्येम
जीर्येमहि
जीर्यास्म
जारिषीमहि / जरिषीमहि / जीर्षीमहि
अजारिष्म
अजारिष्महि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
अजरीष्याम / अजरिष्याम
अजारिष्यामहि / अजरीष्यामहि / अजरिष्यामहि
प्रथम पुरुषः  एकवचनम्
जारिता / जरीता / जरिता
जरीष्यति / जरिष्यति
जारिष्यते / जरीष्यते / जरिष्यते
जीर्यतात् / जीर्यताद् / जीर्यतु
अजीर्यत् / अजीर्यद्
जीर्येत् / जीर्येद्
जीर्यात् / जीर्याद्
जारिषीष्ट / जरिषीष्ट / जीर्षीष्ट
अजारीत् / अजारीद्
अजरीष्यत् / अजरीष्यद् / अजरिष्यत् / अजरिष्यद्
अजारिष्यत / अजरीष्यत / अजरिष्यत
प्रथमा  द्विवचनम्
जरीतारौ / जरितारौ
जारितारौ / जरीतारौ / जरितारौ
जरीष्यतः / जरिष्यतः
जारिष्येते / जरीष्येते / जरिष्येते
अजीर्येताम्
जारिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
अजारिषाताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजरीष्यताम् / अजरिष्यताम्
अजारिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
प्रथमा  बहुवचनम्
जरीतारः / जरितारः
जारितारः / जरीतारः / जरितारः
जरीष्यन्ति / जरिष्यन्ति
जारिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
जारिषीरन् / जरिषीरन् / जीर्षीरन्
अजारिषत / अजरीषत / अजरिषत / अजीर्षत
अजरीष्यन् / अजरिष्यन्
अजारिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
मध्यम पुरुषः  एकवचनम्
जरीतासि / जरितासि
जारितासे / जरीतासे / जरितासे
जरीष्यसि / जरिष्यसि
जारिष्यसे / जरीष्यसे / जरिष्यसे
जीर्यतात् / जीर्यताद् / जीर्य
जारिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
अजारिष्ठाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजरीष्यः / अजरिष्यः
अजारिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
जरीतास्थः / जरितास्थः
जारितासाथे / जरीतासाथे / जरितासाथे
जरीष्यथः / जरिष्यथः
जारिष्येथे / जरीष्येथे / जरिष्येथे
अजीर्येथाम्
जारिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
अजारिषाथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजरीष्यतम् / अजरिष्यतम्
अजारिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जजरिढ्वे / जजरिध्वे
जरीतास्थ / जरितास्थ
जारिताध्वे / जरीताध्वे / जरिताध्वे
जरीष्यथ / जरिष्यथ
जारिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
अजीर्यध्वम्
जारिषीढ्वम् / जारिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
अजारिढ्वम् / अजारिध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
अजरीष्यत / अजरिष्यत
अजारिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जरीतास्मि / जरितास्मि
जारिताहे / जरीताहे / जरिताहे
जरीष्यामि / जरिष्यामि
जारिष्ये / जरीष्ये / जरिष्ये
जारिषीय / जरिषीय / जीर्षीय
अजारिषि / अजरीषि / अजरिषि / अजीर्षि
अजरीष्यम् / अजरिष्यम्
अजारिष्ये / अजरीष्ये / अजरिष्ये
उत्तम पुरुषः  द्विवचनम्
जरीतास्वः / जरितास्वः
जारितास्वहे / जरीतास्वहे / जरितास्वहे
जरीष्यावः / जरिष्यावः
जारिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारिषीवहि / जरिषीवहि / जीर्षीवहि
अजारिष्वहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजरीष्याव / अजरिष्याव
अजारिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
जरीतास्मः / जरितास्मः
जारितास्महे / जरीतास्महे / जरितास्महे
जरीष्यामः / जरिष्यामः
जारिष्यामहे / जरीष्यामहे / जरिष्यामहे
जारिषीमहि / जरिषीमहि / जीर्षीमहि
अजारिष्महि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
अजरीष्याम / अजरिष्याम
अजारिष्यामहि / अजरीष्यामहि / अजरिष्यामहि