जॄ - जॄ वयोहानौ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
जारयेत् / जारयेद् / जरेत् / जरेद्
पारयेत् / पारयेद्
तरेत् / तरेद्
प्रथम पुरुषः  द्विवचनम्
जारयेताम् / जरेताम्
पारयेताम्
तरेताम्
प्रथम पुरुषः  बहुवचनम्
जारयेयुः / जरेयुः
पारयेयुः
तरेयुः
मध्यम पुरुषः  एकवचनम्
जारयेः / जरेः
पारयेः
तरेः
मध्यम पुरुषः  द्विवचनम्
जारयेतम् / जरेतम्
पारयेतम्
तरेतम्
मध्यम पुरुषः  बहुवचनम्
जारयेत / जरेत
पारयेत
तरेत
उत्तम पुरुषः  एकवचनम्
जारयेयम् / जरेयम्
पारयेयम्
तरेयम्
उत्तम पुरुषः  द्विवचनम्
जारयेव / जरेव
पारयेव
तरेव
उत्तम पुरुषः  बहुवचनम्
जारयेम / जरेम
पारयेम
तरेम
प्रथम पुरुषः  एकवचनम्
जारयेत् / जारयेद् / जरेत् / जरेद्
पारयेत् / पारयेद्
तरेत् / तरेद्
प्रथम पुरुषः  द्विवचनम्
जारयेताम् / जरेताम्
पारयेताम्
प्रथम पुरुषः  बहुवचनम्
जारयेयुः / जरेयुः
पारयेयुः
मध्यम पुरुषः  एकवचनम्
जारयेः / जरेः
पारयेः
मध्यम पुरुषः  द्विवचनम्
जारयेतम् / जरेतम्
पारयेतम्
मध्यम पुरुषः  बहुवचनम्
जारयेत / जरेत
पारयेत
उत्तम पुरुषः  एकवचनम्
जारयेयम् / जरेयम्
पारयेयम्
उत्तम पुरुषः  द्विवचनम्
जारयेव / जरेव
पारयेव
उत्तम पुरुषः  बहुवचनम्
जारयेम / जरेम
पारयेम