जॄ - जॄ वयोहानौ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
जारयतात् / जारयताद् / जारयतु / जरतात् / जरताद् / जरतु
पारयतात् / पारयताद् / पारयतु
तरतात् / तरताद् / तरतु
प्रथम पुरुषः  द्विवचनम्
जारयताम् / जरताम्
पारयताम्
तरताम्
प्रथम पुरुषः  बहुवचनम्
जारयन्तु / जरन्तु
पारयन्तु
तरन्तु
मध्यम पुरुषः  एकवचनम्
जारयतात् / जारयताद् / जारय / जरतात् / जरताद् / जर
पारयतात् / पारयताद् / पारय
तरतात् / तरताद् / तर
मध्यम पुरुषः  द्विवचनम्
जारयतम् / जरतम्
पारयतम्
तरतम्
मध्यम पुरुषः  बहुवचनम्
जारयत / जरत
पारयत
तरत
उत्तम पुरुषः  एकवचनम्
जारयाणि / जराणि
पारयाणि
तराणि
उत्तम पुरुषः  द्विवचनम्
जारयाव / जराव
पारयाव
तराव
उत्तम पुरुषः  बहुवचनम्
जारयाम / जराम
पारयाम
तराम
प्रथम पुरुषः  एकवचनम्
जारयतात् / जारयताद् / जारयतु / जरतात् / जरताद् / जरतु
पारयतात् / पारयताद् / पारयतु
तरतात् / तरताद् / तरतु
प्रथम पुरुषः  द्विवचनम्
जारयताम् / जरताम्
पारयताम्
प्रथम पुरुषः  बहुवचनम्
जारयन्तु / जरन्तु
पारयन्तु
मध्यम पुरुषः  एकवचनम्
जारयतात् / जारयताद् / जारय / जरतात् / जरताद् / जर
पारयतात् / पारयताद् / पारय
तरतात् / तरताद् / तर
मध्यम पुरुषः  द्विवचनम्
जारयतम् / जरतम्
पारयतम्
मध्यम पुरुषः  बहुवचनम्
जारयत / जरत
पारयत
उत्तम पुरुषः  एकवचनम्
जारयाणि / जराणि
पारयाणि
उत्तम पुरुषः  द्विवचनम्
जारयाव / जराव
पारयाव
उत्तम पुरुषः  बहुवचनम्
जारयाम / जराम
पारयाम