जुङ्ग् - जुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जुङ्गति
जुङ्ग्यते
जुजुङ्ग
जुजुङ्गे
जुङ्गिता
जुङ्गिता
जुङ्गिष्यति
जुङ्गिष्यते
जुङ्गतात् / जुङ्गताद् / जुङ्गतु
जुङ्ग्यताम्
अजुङ्गत् / अजुङ्गद्
अजुङ्ग्यत
जुङ्गेत् / जुङ्गेद्
जुङ्ग्येत
जुङ्ग्यात् / जुङ्ग्याद्
जुङ्गिषीष्ट
अजुङ्गीत् / अजुङ्गीद्
अजुङ्गि
अजुङ्गिष्यत् / अजुङ्गिष्यद्
अजुङ्गिष्यत
प्रथम  द्विवचनम्
जुङ्गतः
जुङ्ग्येते
जुजुङ्गतुः
जुजुङ्गाते
जुङ्गितारौ
जुङ्गितारौ
जुङ्गिष्यतः
जुङ्गिष्येते
जुङ्गताम्
जुङ्ग्येताम्
अजुङ्गताम्
अजुङ्ग्येताम्
जुङ्गेताम्
जुङ्ग्येयाताम्
जुङ्ग्यास्ताम्
जुङ्गिषीयास्ताम्
अजुङ्गिष्टाम्
अजुङ्गिषाताम्
अजुङ्गिष्यताम्
अजुङ्गिष्येताम्
प्रथम  बहुवचनम्
जुङ्गन्ति
जुङ्ग्यन्ते
जुजुङ्गुः
जुजुङ्गिरे
जुङ्गितारः
जुङ्गितारः
जुङ्गिष्यन्ति
जुङ्गिष्यन्ते
जुङ्गन्तु
जुङ्ग्यन्ताम्
अजुङ्गन्
अजुङ्ग्यन्त
जुङ्गेयुः
जुङ्ग्येरन्
जुङ्ग्यासुः
जुङ्गिषीरन्
अजुङ्गिषुः
अजुङ्गिषत
अजुङ्गिष्यन्
अजुङ्गिष्यन्त
मध्यम  एकवचनम्
जुङ्गसि
जुङ्ग्यसे
जुजुङ्गिथ
जुजुङ्गिषे
जुङ्गितासि
जुङ्गितासे
जुङ्गिष्यसि
जुङ्गिष्यसे
जुङ्गतात् / जुङ्गताद् / जुङ्ग
जुङ्ग्यस्व
अजुङ्गः
अजुङ्ग्यथाः
जुङ्गेः
जुङ्ग्येथाः
जुङ्ग्याः
जुङ्गिषीष्ठाः
अजुङ्गीः
अजुङ्गिष्ठाः
अजुङ्गिष्यः
अजुङ्गिष्यथाः
मध्यम  द्विवचनम्
जुङ्गथः
जुङ्ग्येथे
जुजुङ्गथुः
जुजुङ्गाथे
जुङ्गितास्थः
जुङ्गितासाथे
जुङ्गिष्यथः
जुङ्गिष्येथे
जुङ्गतम्
जुङ्ग्येथाम्
अजुङ्गतम्
अजुङ्ग्येथाम्
जुङ्गेतम्
जुङ्ग्येयाथाम्
जुङ्ग्यास्तम्
जुङ्गिषीयास्थाम्
अजुङ्गिष्टम्
अजुङ्गिषाथाम्
अजुङ्गिष्यतम्
अजुङ्गिष्येथाम्
मध्यम  बहुवचनम्
जुङ्गथ
जुङ्ग्यध्वे
जुजुङ्ग
जुजुङ्गिध्वे
जुङ्गितास्थ
जुङ्गिताध्वे
जुङ्गिष्यथ
जुङ्गिष्यध्वे
जुङ्गत
जुङ्ग्यध्वम्
अजुङ्गत
अजुङ्ग्यध्वम्
जुङ्गेत
जुङ्ग्येध्वम्
जुङ्ग्यास्त
जुङ्गिषीध्वम्
अजुङ्गिष्ट
अजुङ्गिढ्वम्
अजुङ्गिष्यत
अजुङ्गिष्यध्वम्
उत्तम  एकवचनम्
जुङ्गामि
जुङ्ग्ये
जुजुङ्ग
जुजुङ्गे
जुङ्गितास्मि
जुङ्गिताहे
जुङ्गिष्यामि
जुङ्गिष्ये
जुङ्गानि
जुङ्ग्यै
अजुङ्गम्
अजुङ्ग्ये
जुङ्गेयम्
जुङ्ग्येय
जुङ्ग्यासम्
जुङ्गिषीय
अजुङ्गिषम्
अजुङ्गिषि
अजुङ्गिष्यम्
अजुङ्गिष्ये
उत्तम  द्विवचनम्
जुङ्गावः
जुङ्ग्यावहे
जुजुङ्गिव
जुजुङ्गिवहे
जुङ्गितास्वः
जुङ्गितास्वहे
जुङ्गिष्यावः
जुङ्गिष्यावहे
जुङ्गाव
जुङ्ग्यावहै
अजुङ्गाव
अजुङ्ग्यावहि
जुङ्गेव
जुङ्ग्येवहि
जुङ्ग्यास्व
जुङ्गिषीवहि
अजुङ्गिष्व
अजुङ्गिष्वहि
अजुङ्गिष्याव
अजुङ्गिष्यावहि
उत्तम  बहुवचनम्
जुङ्गामः
जुङ्ग्यामहे
जुजुङ्गिम
जुजुङ्गिमहे
जुङ्गितास्मः
जुङ्गितास्महे
जुङ्गिष्यामः
जुङ्गिष्यामहे
जुङ्गाम
जुङ्ग्यामहै
अजुङ्गाम
अजुङ्ग्यामहि
जुङ्गेम
जुङ्ग्येमहि
जुङ्ग्यास्म
जुङ्गिषीमहि
अजुङ्गिष्म
अजुङ्गिष्महि
अजुङ्गिष्याम
अजुङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
जुङ्गतात् / जुङ्गताद् / जुङ्गतु
अजुङ्गत् / अजुङ्गद्
जुङ्गेत् / जुङ्गेद्
जुङ्ग्यात् / जुङ्ग्याद्
अजुङ्गीत् / अजुङ्गीद्
अजुङ्गिष्यत् / अजुङ्गिष्यद्
प्रथमा  द्विवचनम्
अजुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
जुङ्गतात् / जुङ्गताद् / जुङ्ग
मध्यम पुरुषः  द्विवचनम्
अजुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्