जुत् - जुतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जोतते
जुत्यते
जुजुते
जुजुते
जोतिता
जोतिता
जोतिष्यते
जोतिष्यते
जोतताम्
जुत्यताम्
अजोतत
अजुत्यत
जोतेत
जुत्येत
जोतिषीष्ट
जोतिषीष्ट
अजोतिष्ट
अजोति
अजोतिष्यत
अजोतिष्यत
प्रथम  द्विवचनम्
जोतेते
जुत्येते
जुजुताते
जुजुताते
जोतितारौ
जोतितारौ
जोतिष्येते
जोतिष्येते
जोतेताम्
जुत्येताम्
अजोतेताम्
अजुत्येताम्
जोतेयाताम्
जुत्येयाताम्
जोतिषीयास्ताम्
जोतिषीयास्ताम्
अजोतिषाताम्
अजोतिषाताम्
अजोतिष्येताम्
अजोतिष्येताम्
प्रथम  बहुवचनम्
जोतन्ते
जुत्यन्ते
जुजुतिरे
जुजुतिरे
जोतितारः
जोतितारः
जोतिष्यन्ते
जोतिष्यन्ते
जोतन्ताम्
जुत्यन्ताम्
अजोतन्त
अजुत्यन्त
जोतेरन्
जुत्येरन्
जोतिषीरन्
जोतिषीरन्
अजोतिषत
अजोतिषत
अजोतिष्यन्त
अजोतिष्यन्त
मध्यम  एकवचनम्
जोतसे
जुत्यसे
जुजुतिषे
जुजुतिषे
जोतितासे
जोतितासे
जोतिष्यसे
जोतिष्यसे
जोतस्व
जुत्यस्व
अजोतथाः
अजुत्यथाः
जोतेथाः
जुत्येथाः
जोतिषीष्ठाः
जोतिषीष्ठाः
अजोतिष्ठाः
अजोतिष्ठाः
अजोतिष्यथाः
अजोतिष्यथाः
मध्यम  द्विवचनम्
जोतेथे
जुत्येथे
जुजुताथे
जुजुताथे
जोतितासाथे
जोतितासाथे
जोतिष्येथे
जोतिष्येथे
जोतेथाम्
जुत्येथाम्
अजोतेथाम्
अजुत्येथाम्
जोतेयाथाम्
जुत्येयाथाम्
जोतिषीयास्थाम्
जोतिषीयास्थाम्
अजोतिषाथाम्
अजोतिषाथाम्
अजोतिष्येथाम्
अजोतिष्येथाम्
मध्यम  बहुवचनम्
जोतध्वे
जुत्यध्वे
जुजुतिध्वे
जुजुतिध्वे
जोतिताध्वे
जोतिताध्वे
जोतिष्यध्वे
जोतिष्यध्वे
जोतध्वम्
जुत्यध्वम्
अजोतध्वम्
अजुत्यध्वम्
जोतेध्वम्
जुत्येध्वम्
जोतिषीध्वम्
जोतिषीध्वम्
अजोतिढ्वम्
अजोतिढ्वम्
अजोतिष्यध्वम्
अजोतिष्यध्वम्
उत्तम  एकवचनम्
जोते
जुत्ये
जुजुते
जुजुते
जोतिताहे
जोतिताहे
जोतिष्ये
जोतिष्ये
जोतै
जुत्यै
अजोते
अजुत्ये
जोतेय
जुत्येय
जोतिषीय
जोतिषीय
अजोतिषि
अजोतिषि
अजोतिष्ये
अजोतिष्ये
उत्तम  द्विवचनम्
जोतावहे
जुत्यावहे
जुजुतिवहे
जुजुतिवहे
जोतितास्वहे
जोतितास्वहे
जोतिष्यावहे
जोतिष्यावहे
जोतावहै
जुत्यावहै
अजोतावहि
अजुत्यावहि
जोतेवहि
जुत्येवहि
जोतिषीवहि
जोतिषीवहि
अजोतिष्वहि
अजोतिष्वहि
अजोतिष्यावहि
अजोतिष्यावहि
उत्तम  बहुवचनम्
जोतामहे
जुत्यामहे
जुजुतिमहे
जुजुतिमहे
जोतितास्महे
जोतितास्महे
जोतिष्यामहे
जोतिष्यामहे
जोतामहै
जुत्यामहै
अजोतामहि
अजुत्यामहि
जोतेमहि
जुत्येमहि
जोतिषीमहि
जोतिषीमहि
अजोतिष्महि
अजोतिष्महि
अजोतिष्यामहि
अजोतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अजोतिष्येताम्
अजोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजोतिष्येथाम्
अजोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजोतिष्यध्वम्
अजोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्