जि - जि - जये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जयति
जीयते
जिगाय
जिग्ये
जेता
जायिता / जेता
जेष्यति
जायिष्यते / जेष्यते
जयतात् / जयताद् / जयतु
जीयताम्
अजयत् / अजयद्
अजीयत
जयेत् / जयेद्
जीयेत
जीयात् / जीयाद्
जायिषीष्ट / जेषीष्ट
अजैषीत् / अजैषीद्
अजायि
अजेष्यत् / अजेष्यद्
अजायिष्यत / अजेष्यत
प्रथम  द्विवचनम्
जयतः
जीयेते
जिग्यतुः
जिग्याते
जेतारौ
जायितारौ / जेतारौ
जेष्यतः
जायिष्येते / जेष्येते
जयताम्
जीयेताम्
अजयताम्
अजीयेताम्
जयेताम्
जीयेयाताम्
जीयास्ताम्
जायिषीयास्ताम् / जेषीयास्ताम्
अजैष्टाम्
अजायिषाताम् / अजेषाताम्
अजेष्यताम्
अजायिष्येताम् / अजेष्येताम्
प्रथम  बहुवचनम्
जयन्ति
जीयन्ते
जिग्युः
जिग्यिरे
जेतारः
जायितारः / जेतारः
जेष्यन्ति
जायिष्यन्ते / जेष्यन्ते
जयन्तु
जीयन्ताम्
अजयन्
अजीयन्त
जयेयुः
जीयेरन्
जीयासुः
जायिषीरन् / जेषीरन्
अजैषुः
अजायिषत / अजेषत
अजेष्यन्
अजायिष्यन्त / अजेष्यन्त
मध्यम  एकवचनम्
जयसि
जीयसे
जिगयिथ / जिगेथ
जिग्यिषे
जेतासि
जायितासे / जेतासे
जेष्यसि
जायिष्यसे / जेष्यसे
जयतात् / जयताद् / जय
जीयस्व
अजयः
अजीयथाः
जयेः
जीयेथाः
जीयाः
जायिषीष्ठाः / जेषीष्ठाः
अजैषीः
अजायिष्ठाः / अजेष्ठाः
अजेष्यः
अजायिष्यथाः / अजेष्यथाः
मध्यम  द्विवचनम्
जयथः
जीयेथे
जिग्यथुः
जिग्याथे
जेतास्थः
जायितासाथे / जेतासाथे
जेष्यथः
जायिष्येथे / जेष्येथे
जयतम्
जीयेथाम्
अजयतम्
अजीयेथाम्
जयेतम्
जीयेयाथाम्
जीयास्तम्
जायिषीयास्थाम् / जेषीयास्थाम्
अजैष्टम्
अजायिषाथाम् / अजेषाथाम्
अजेष्यतम्
अजायिष्येथाम् / अजेष्येथाम्
मध्यम  बहुवचनम्
जयथ
जीयध्वे
जिग्य
जिग्यिढ्वे / जिग्यिध्वे
जेतास्थ
जायिताध्वे / जेताध्वे
जेष्यथ
जायिष्यध्वे / जेष्यध्वे
जयत
जीयध्वम्
अजयत
अजीयध्वम्
जयेत
जीयेध्वम्
जीयास्त
जायिषीढ्वम् / जायिषीध्वम् / जेषीढ्वम्
अजैष्ट
अजायिढ्वम् / अजायिध्वम् / अजेढ्वम्
अजेष्यत
अजायिष्यध्वम् / अजेष्यध्वम्
उत्तम  एकवचनम्
जयामि
जीये
जिगय / जिगाय
जिग्ये
जेतास्मि
जायिताहे / जेताहे
जेष्यामि
जायिष्ये / जेष्ये
जयानि
जीयै
अजयम्
अजीये
जयेयम्
जीयेय
जीयासम्
जायिषीय / जेषीय
अजैषम्
अजायिषि / अजेषि
अजेष्यम्
अजायिष्ये / अजेष्ये
उत्तम  द्विवचनम्
जयावः
जीयावहे
जिग्यिव
जिग्यिवहे
जेतास्वः
जायितास्वहे / जेतास्वहे
जेष्यावः
जायिष्यावहे / जेष्यावहे
जयाव
जीयावहै
अजयाव
अजीयावहि
जयेव
जीयेवहि
जीयास्व
जायिषीवहि / जेषीवहि
अजैष्व
अजायिष्वहि / अजेष्वहि
अजेष्याव
अजायिष्यावहि / अजेष्यावहि
उत्तम  बहुवचनम्
जयामः
जीयामहे
जिग्यिम
जिग्यिमहे
जेतास्मः
जायितास्महे / जेतास्महे
जेष्यामः
जायिष्यामहे / जेष्यामहे
जयाम
जीयामहै
अजयाम
अजीयामहि
जयेम
जीयेमहि
जीयास्म
जायिषीमहि / जेषीमहि
अजैष्म
अजायिष्महि / अजेष्महि
अजेष्याम
अजायिष्यामहि / अजेष्यामहि
प्रथम पुरुषः  एकवचनम्
जायिष्यते / जेष्यते
जयतात् / जयताद् / जयतु
अजयत् / अजयद्
जायिषीष्ट / जेषीष्ट
अजैषीत् / अजैषीद्
अजेष्यत् / अजेष्यद्
अजायिष्यत / अजेष्यत
प्रथमा  द्विवचनम्
जायितारौ / जेतारौ
जायिष्येते / जेष्येते
जायिषीयास्ताम् / जेषीयास्ताम्
अजायिषाताम् / अजेषाताम्
अजायिष्येताम् / अजेष्येताम्
प्रथमा  बहुवचनम्
जायितारः / जेतारः
जायिष्यन्ते / जेष्यन्ते
जायिषीरन् / जेषीरन्
अजायिषत / अजेषत
अजायिष्यन्त / अजेष्यन्त
मध्यम पुरुषः  एकवचनम्
जिगयिथ / जिगेथ
जायितासे / जेतासे
जायिष्यसे / जेष्यसे
जयतात् / जयताद् / जय
जायिषीष्ठाः / जेषीष्ठाः
अजायिष्ठाः / अजेष्ठाः
अजायिष्यथाः / अजेष्यथाः
मध्यम पुरुषः  द्विवचनम्
जायितासाथे / जेतासाथे
जायिष्येथे / जेष्येथे
जायिषीयास्थाम् / जेषीयास्थाम्
अजायिषाथाम् / अजेषाथाम्
अजायिष्येथाम् / अजेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जिग्यिढ्वे / जिग्यिध्वे
जायिताध्वे / जेताध्वे
जायिष्यध्वे / जेष्यध्वे
जायिषीढ्वम् / जायिषीध्वम् / जेषीढ्वम्
अजायिढ्वम् / अजायिध्वम् / अजेढ्वम्
अजायिष्यध्वम् / अजेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जायिताहे / जेताहे
जायिष्ये / जेष्ये
अजायिषि / अजेषि
अजायिष्ये / अजेष्ये
उत्तम पुरुषः  द्विवचनम्
जायितास्वहे / जेतास्वहे
जायिष्यावहे / जेष्यावहे
जायिषीवहि / जेषीवहि
अजायिष्वहि / अजेष्वहि
अजायिष्यावहि / अजेष्यावहि
उत्तम पुरुषः  बहुवचनम्
जायितास्महे / जेतास्महे
जायिष्यामहे / जेष्यामहे
जायिषीमहि / जेषीमहि
अजायिष्महि / अजेष्महि
अजायिष्यामहि / अजेष्यामहि