जागृ - जागृ - निद्राक्षये अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जागर्ति
जागर्यते
जागराञ्चकार / जागरांचकार / जागराम्बभूव / जागरांबभूव / जागरामास / जजागार
जागराञ्चक्रे / जागरांचक्रे / जागराम्बभूवे / जागरांबभूवे / जागरामाहे / जजागरे
जागरिता
जागरिता
जागरिष्यति
जागरिष्यते
जागृतात् / जागृताद् / जागर्तु
जागर्यताम्
अजागः
अजागर्यत
जागृयात् / जागृयाद्
जागर्येत
जागर्यात् / जागर्याद्
जागरिषीष्ट
अजागरीत् / अजागरीद्
अजागरि
अजागरिष्यत् / अजागरिष्यद्
अजागरिष्यत
प्रथम  द्विवचनम्
जागृतः
जागर्येते
जागराञ्चक्रतुः / जागरांचक्रतुः / जागराम्बभूवतुः / जागरांबभूवतुः / जागरामासतुः / जजागरतुः
जागराञ्चक्राते / जागरांचक्राते / जागराम्बभूवाते / जागरांबभूवाते / जागरामासाते / जजागराते
जागरितारौ
जागरितारौ
जागरिष्यतः
जागरिष्येते
जागृताम्
जागर्येताम्
अजागृताम्
अजागर्येताम्
जागृयाताम्
जागर्येयाताम्
जागर्यास्ताम्
जागरिषीयास्ताम्
अजागरिष्टाम्
अजागरिषाताम्
अजागरिष्यताम्
अजागरिष्येताम्
प्रथम  बहुवचनम्
जाग्रति
जागर्यन्ते
जागराञ्चक्रुः / जागरांचक्रुः / जागराम्बभूवुः / जागरांबभूवुः / जागरामासुः / जजागरुः
जागराञ्चक्रिरे / जागरांचक्रिरे / जागराम्बभूविरे / जागरांबभूविरे / जागरामासिरे / जजागरिरे
जागरितारः
जागरितारः
जागरिष्यन्ति
जागरिष्यन्ते
जाग्रतु
जागर्यन्ताम्
अजागरुः
अजागर्यन्त
जागृयुः
जागर्येरन्
जागर्यासुः
जागरिषीरन्
अजागरिषुः
अजागरिषत
अजागरिष्यन्
अजागरिष्यन्त
मध्यम  एकवचनम्
जागर्षि
जागर्यसे
जागराञ्चकर्थ / जागरांचकर्थ / जागराम्बभूविथ / जागरांबभूविथ / जागरामासिथ / जजागरिथ
जागराञ्चकृषे / जागरांचकृषे / जागराम्बभूविषे / जागरांबभूविषे / जागरामासिषे / जजागरिषे
जागरितासि
जागरितासे
जागरिष्यसि
जागरिष्यसे
जागृतात् / जागृताद् / जागृहि
जागर्यस्व
अजागः
अजागर्यथाः
जागृयाः
जागर्येथाः
जागर्याः
जागरिषीष्ठाः
अजागरीः
अजागरिष्ठाः
अजागरिष्यः
अजागरिष्यथाः
मध्यम  द्विवचनम्
जागृथः
जागर्येथे
जागराञ्चक्रथुः / जागरांचक्रथुः / जागराम्बभूवथुः / जागरांबभूवथुः / जागरामासथुः / जजागरथुः
जागराञ्चक्राथे / जागरांचक्राथे / जागराम्बभूवाथे / जागरांबभूवाथे / जागरामासाथे / जजागराथे
जागरितास्थः
जागरितासाथे
जागरिष्यथः
जागरिष्येथे
जागृतम्
जागर्येथाम्
अजागृतम्
अजागर्येथाम्
जागृयातम्
जागर्येयाथाम्
जागर्यास्तम्
जागरिषीयास्थाम्
अजागरिष्टम्
अजागरिषाथाम्
अजागरिष्यतम्
अजागरिष्येथाम्
मध्यम  बहुवचनम्
जागृथ
जागर्यध्वे
जागराञ्चक्र / जागरांचक्र / जागराम्बभूव / जागरांबभूव / जागरामास / जजागर
जागराञ्चकृढ्वे / जागरांचकृढ्वे / जागराम्बभूविध्वे / जागरांबभूविध्वे / जागराम्बभूविढ्वे / जागरांबभूविढ्वे / जागरामासिध्वे / जजागरिढ्वे / जजागरिध्वे
जागरितास्थ
जागरिताध्वे
जागरिष्यथ
जागरिष्यध्वे
जागृत
जागर्यध्वम्
अजागृत
अजागर्यध्वम्
जागृयात
जागर्येध्वम्
जागर्यास्त
जागरिषीढ्वम् / जागरिषीध्वम्
अजागरिष्ट
अजागरिढ्वम् / अजागरिध्वम्
अजागरिष्यत
अजागरिष्यध्वम्
उत्तम  एकवचनम्
जागर्मि
जागर्ये
जागराञ्चकर / जागरांचकर / जागराञ्चकार / जागरांचकार / जागराम्बभूव / जागरांबभूव / जागरामास / जजागर / जजागार
जागराञ्चक्रे / जागरांचक्रे / जागराम्बभूवे / जागरांबभूवे / जागरामाहे / जजागरे
जागरितास्मि
जागरिताहे
जागरिष्यामि
जागरिष्ये
जागराणि
जागर्यै
अजागरम्
अजागर्ये
जागृयाम्
जागर्येय
जागर्यासम्
जागरिषीय
अजागरिषम्
अजागरिषि
अजागरिष्यम्
अजागरिष्ये
उत्तम  द्विवचनम्
जागृवः
जागर्यावहे
जागराञ्चकृव / जागरांचकृव / जागराम्बभूविव / जागरांबभूविव / जागरामासिव / जजागरिव
जागराञ्चकृवहे / जागरांचकृवहे / जागराम्बभूविवहे / जागरांबभूविवहे / जागरामासिवहे / जजागरिवहे
जागरितास्वः
जागरितास्वहे
जागरिष्यावः
जागरिष्यावहे
जागराव
जागर्यावहै
अजागृव
अजागर्यावहि
जागृयाव
जागर्येवहि
जागर्यास्व
जागरिषीवहि
अजागरिष्व
अजागरिष्वहि
अजागरिष्याव
अजागरिष्यावहि
उत्तम  बहुवचनम्
जागृमः
जागर्यामहे
जागराञ्चकृम / जागरांचकृम / जागराम्बभूविम / जागरांबभूविम / जागरामासिम / जजागरिम
जागराञ्चकृमहे / जागरांचकृमहे / जागराम्बभूविमहे / जागरांबभूविमहे / जागरामासिमहे / जजागरिमहे
जागरितास्मः
जागरितास्महे
जागरिष्यामः
जागरिष्यामहे
जागराम
जागर्यामहै
अजागृम
अजागर्यामहि
जागृयाम
जागर्येमहि
जागर्यास्म
जागरिषीमहि
अजागरिष्म
अजागरिष्महि
अजागरिष्याम
अजागरिष्यामहि
प्रथम पुरुषः  एकवचनम्
जागराञ्चकार / जागरांचकार / जागराम्बभूव / जागरांबभूव / जागरामास / जजागार
जागराञ्चक्रे / जागरांचक्रे / जागराम्बभूवे / जागरांबभूवे / जागरामाहे / जजागरे
जागृतात् / जागृताद् / जागर्तु
जागृयात् / जागृयाद्
जागर्यात् / जागर्याद्
अजागरीत् / अजागरीद्
अजागरिष्यत् / अजागरिष्यद्
प्रथमा  द्विवचनम्
जागराञ्चक्रतुः / जागरांचक्रतुः / जागराम्बभूवतुः / जागरांबभूवतुः / जागरामासतुः / जजागरतुः
जागराञ्चक्राते / जागरांचक्राते / जागराम्बभूवाते / जागरांबभूवाते / जागरामासाते / जजागराते
अजागरिष्यताम्
अजागरिष्येताम्
प्रथमा  बहुवचनम्
जागराञ्चक्रुः / जागरांचक्रुः / जागराम्बभूवुः / जागरांबभूवुः / जागरामासुः / जजागरुः
जागराञ्चक्रिरे / जागरांचक्रिरे / जागराम्बभूविरे / जागरांबभूविरे / जागरामासिरे / जजागरिरे
मध्यम पुरुषः  एकवचनम्
जागराञ्चकर्थ / जागरांचकर्थ / जागराम्बभूविथ / जागरांबभूविथ / जागरामासिथ / जजागरिथ
जागराञ्चकृषे / जागरांचकृषे / जागराम्बभूविषे / जागरांबभूविषे / जागरामासिषे / जजागरिषे
जागृतात् / जागृताद् / जागृहि
मध्यम पुरुषः  द्विवचनम्
जागराञ्चक्रथुः / जागरांचक्रथुः / जागराम्बभूवथुः / जागरांबभूवथुः / जागरामासथुः / जजागरथुः
जागराञ्चक्राथे / जागरांचक्राथे / जागराम्बभूवाथे / जागरांबभूवाथे / जागरामासाथे / जजागराथे
अजागरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जागराञ्चक्र / जागरांचक्र / जागराम्बभूव / जागरांबभूव / जागरामास / जजागर
जागराञ्चकृढ्वे / जागरांचकृढ्वे / जागराम्बभूविध्वे / जागरांबभूविध्वे / जागराम्बभूविढ्वे / जागरांबभूविढ्वे / जागरामासिध्वे / जजागरिढ्वे / जजागरिध्वे
जागरिषीढ्वम् / जागरिषीध्वम्
अजागरिढ्वम् / अजागरिध्वम्
अजागरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जागराञ्चकर / जागरांचकर / जागराञ्चकार / जागरांचकार / जागराम्बभूव / जागरांबभूव / जागरामास / जजागर / जजागार
जागराञ्चक्रे / जागरांचक्रे / जागराम्बभूवे / जागरांबभूवे / जागरामाहे / जजागरे
उत्तम पुरुषः  द्विवचनम्
जागराञ्चकृव / जागरांचकृव / जागराम्बभूविव / जागरांबभूविव / जागरामासिव / जजागरिव
जागराञ्चकृवहे / जागरांचकृवहे / जागराम्बभूविवहे / जागरांबभूविवहे / जागरामासिवहे / जजागरिवहे
अजागरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
जागराञ्चकृम / जागरांचकृम / जागराम्बभूविम / जागरांबभूविम / जागरामासिम / जजागरिम
जागराञ्चकृमहे / जागरांचकृमहे / जागराम्बभूविमहे / जागरांबभूविमहे / जागरामासिमहे / जजागरिमहे
अजागरिष्यामहि