जस् - जसुँ ताडने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अजासयत् / अजासयद् / अजसत् / अजसद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
अजासयताम् / अजसताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
अजासयन् / अजसन्
अहिंसन्
मध्यम पुरुषः  एकवचनम्
अजासयः / अजसः
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
अजासयतम् / अजसतम्
अहिंस्तम्
मध्यम पुरुषः  बहुवचनम्
अजासयत / अजसत
अहिंस्त
उत्तम पुरुषः  एकवचनम्
अजासयम् / अजसम्
अहिनसम्
उत्तम पुरुषः  द्विवचनम्
अजासयाव / अजसाव
अहिंस्व
उत्तम पुरुषः  बहुवचनम्
अजासयाम / अजसाम
अहिंस्म
प्रथम पुरुषः  एकवचनम्
अजासयत् / अजासयद् / अजसत् / अजसद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
अजासयताम् / अजसताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
अजासयन् / अजसन्
मध्यम पुरुषः  एकवचनम्
अजासयः / अजसः
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
अजासयतम् / अजसतम्
मध्यम पुरुषः  बहुवचनम्
अजासयत / अजसत
उत्तम पुरुषः  एकवचनम्
अजासयम् / अजसम्
उत्तम पुरुषः  द्विवचनम्
अजासयाव / अजसाव
उत्तम पुरुषः  बहुवचनम्
अजासयाम / अजसाम