जभ् - जभीँ - गात्रविनामे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जम्भते
जभ्यते
जजम्भे
जजम्भे
जम्भिता
जम्भिता
जम्भिष्यते
जम्भिष्यते
जम्भताम्
जभ्यताम्
अजम्भत
अजभ्यत
जम्भेत
जभ्येत
जम्भिषीष्ट
जम्भिषीष्ट
अजम्भिष्ट
अजम्भि
अजम्भिष्यत
अजम्भिष्यत
प्रथम  द्विवचनम्
जम्भेते
जभ्येते
जजम्भाते
जजम्भाते
जम्भितारौ
जम्भितारौ
जम्भिष्येते
जम्भिष्येते
जम्भेताम्
जभ्येताम्
अजम्भेताम्
अजभ्येताम्
जम्भेयाताम्
जभ्येयाताम्
जम्भिषीयास्ताम्
जम्भिषीयास्ताम्
अजम्भिषाताम्
अजम्भिषाताम्
अजम्भिष्येताम्
अजम्भिष्येताम्
प्रथम  बहुवचनम्
जम्भन्ते
जभ्यन्ते
जजम्भिरे
जजम्भिरे
जम्भितारः
जम्भितारः
जम्भिष्यन्ते
जम्भिष्यन्ते
जम्भन्ताम्
जभ्यन्ताम्
अजम्भन्त
अजभ्यन्त
जम्भेरन्
जभ्येरन्
जम्भिषीरन्
जम्भिषीरन्
अजम्भिषत
अजम्भिषत
अजम्भिष्यन्त
अजम्भिष्यन्त
मध्यम  एकवचनम्
जम्भसे
जभ्यसे
जजम्भिषे
जजम्भिषे
जम्भितासे
जम्भितासे
जम्भिष्यसे
जम्भिष्यसे
जम्भस्व
जभ्यस्व
अजम्भथाः
अजभ्यथाः
जम्भेथाः
जभ्येथाः
जम्भिषीष्ठाः
जम्भिषीष्ठाः
अजम्भिष्ठाः
अजम्भिष्ठाः
अजम्भिष्यथाः
अजम्भिष्यथाः
मध्यम  द्विवचनम्
जम्भेथे
जभ्येथे
जजम्भाथे
जजम्भाथे
जम्भितासाथे
जम्भितासाथे
जम्भिष्येथे
जम्भिष्येथे
जम्भेथाम्
जभ्येथाम्
अजम्भेथाम्
अजभ्येथाम्
जम्भेयाथाम्
जभ्येयाथाम्
जम्भिषीयास्थाम्
जम्भिषीयास्थाम्
अजम्भिषाथाम्
अजम्भिषाथाम्
अजम्भिष्येथाम्
अजम्भिष्येथाम्
मध्यम  बहुवचनम्
जम्भध्वे
जभ्यध्वे
जजम्भिध्वे
जजम्भिध्वे
जम्भिताध्वे
जम्भिताध्वे
जम्भिष्यध्वे
जम्भिष्यध्वे
जम्भध्वम्
जभ्यध्वम्
अजम्भध्वम्
अजभ्यध्वम्
जम्भेध्वम्
जभ्येध्वम्
जम्भिषीध्वम्
जम्भिषीध्वम्
अजम्भिढ्वम्
अजम्भिढ्वम्
अजम्भिष्यध्वम्
अजम्भिष्यध्वम्
उत्तम  एकवचनम्
जम्भे
जभ्ये
जजम्भे
जजम्भे
जम्भिताहे
जम्भिताहे
जम्भिष्ये
जम्भिष्ये
जम्भै
जभ्यै
अजम्भे
अजभ्ये
जम्भेय
जभ्येय
जम्भिषीय
जम्भिषीय
अजम्भिषि
अजम्भिषि
अजम्भिष्ये
अजम्भिष्ये
उत्तम  द्विवचनम्
जम्भावहे
जभ्यावहे
जजम्भिवहे
जजम्भिवहे
जम्भितास्वहे
जम्भितास्वहे
जम्भिष्यावहे
जम्भिष्यावहे
जम्भावहै
जभ्यावहै
अजम्भावहि
अजभ्यावहि
जम्भेवहि
जभ्येवहि
जम्भिषीवहि
जम्भिषीवहि
अजम्भिष्वहि
अजम्भिष्वहि
अजम्भिष्यावहि
अजम्भिष्यावहि
उत्तम  बहुवचनम्
जम्भामहे
जभ्यामहे
जजम्भिमहे
जजम्भिमहे
जम्भितास्महे
जम्भितास्महे
जम्भिष्यामहे
जम्भिष्यामहे
जम्भामहै
जभ्यामहै
अजम्भामहि
अजभ्यामहि
जम्भेमहि
जभ्येमहि
जम्भिषीमहि
जम्भिषीमहि
अजम्भिष्महि
अजम्भिष्महि
अजम्भिष्यामहि
अजम्भिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अजम्भिष्येताम्
अजम्भिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजम्भिष्येथाम्
अजम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजम्भिष्यध्वम्
अजम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अजम्भिष्यावहि
अजम्भिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अजम्भिष्यामहि
अजम्भिष्यामहि