जन् - जनँ जनने मित् १९३७ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
जजातात् / जजाताद् / जजन्तु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
जजाताम्
तनुताम्
प्रथम पुरुषः  बहुवचनम्
जज्ञतु
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
जजातात् / जजाताद् / जजाहि
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
जजातम्
तनुतम्
मध्यम पुरुषः  बहुवचनम्
जजात
तनुत
उत्तम पुरुषः  एकवचनम्
जजनानि
तनवानि
उत्तम पुरुषः  द्विवचनम्
जजनाव
तनवाव
उत्तम पुरुषः  बहुवचनम्
जजनाम
तनवाम
प्रथम पुरुषः  एकवचनम्
जजातात् / जजाताद् / जजन्तु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
जजातात् / जजाताद् / जजाहि
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्