जन् - जनँ जनने मित् १९३७ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
जायात् / जायाद् / जन्यात् / जन्याद्
खायात् / खायाद् / खन्यात् / खन्याद्
सायात् / सायाद् / सन्यात् / सन्याद्
सायात् / सायाद् / सन्यात् / सन्याद्
प्रथम पुरुषः  द्विवचनम्
जायास्ताम् / जन्यास्ताम्
खायास्ताम् / खन्यास्ताम्
सायास्ताम् / सन्यास्ताम्
सायास्ताम् / सन्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
जायासुः / जन्यासुः
खायासुः / खन्यासुः
सायासुः / सन्यासुः
सायासुः / सन्यासुः
मध्यम पुरुषः  एकवचनम्
जायाः / जन्याः
खायाः / खन्याः
सायाः / सन्याः
सायाः / सन्याः
मध्यम पुरुषः  द्विवचनम्
जायास्तम् / जन्यास्तम्
खायास्तम् / खन्यास्तम्
सायास्तम् / सन्यास्तम्
सायास्तम् / सन्यास्तम्
मध्यम पुरुषः  बहुवचनम्
जायास्त / जन्यास्त
खायास्त / खन्यास्त
सायास्त / सन्यास्त
सायास्त / सन्यास्त
उत्तम पुरुषः  एकवचनम्
जायासम् / जन्यासम्
खायासम् / खन्यासम्
सायासम् / सन्यासम्
सायासम् / सन्यासम्
उत्तम पुरुषः  द्विवचनम्
जायास्व / जन्यास्व
खायास्व / खन्यास्व
सायास्व / सन्यास्व
सायास्व / सन्यास्व
उत्तम पुरुषः  बहुवचनम्
जायास्म / जन्यास्म
खायास्म / खन्यास्म
सायास्म / सन्यास्म
सायास्म / सन्यास्म
प्रथम पुरुषः  एकवचनम्
जायात् / जायाद् / जन्यात् / जन्याद्
खायात् / खायाद् / खन्यात् / खन्याद्
सायात् / सायाद् / सन्यात् / सन्याद्
सायात् / सायाद् / सन्यात् / सन्याद्
प्रथम पुरुषः  द्विवचनम्
जायास्ताम् / जन्यास्ताम्
खायास्ताम् / खन्यास्ताम्
सायास्ताम् / सन्यास्ताम्
सायास्ताम् / सन्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
जायासुः / जन्यासुः
खायासुः / खन्यासुः
सायासुः / सन्यासुः
सायासुः / सन्यासुः
मध्यम पुरुषः  एकवचनम्
जायाः / जन्याः
खायाः / खन्याः
सायाः / सन्याः
सायाः / सन्याः
मध्यम पुरुषः  द्विवचनम्
जायास्तम् / जन्यास्तम्
खायास्तम् / खन्यास्तम्
सायास्तम् / सन्यास्तम्
सायास्तम् / सन्यास्तम्
मध्यम पुरुषः  बहुवचनम्
जायास्त / जन्यास्त
खायास्त / खन्यास्त
सायास्त / सन्यास्त
सायास्त / सन्यास्त
उत्तम पुरुषः  एकवचनम्
जायासम् / जन्यासम्
खायासम् / खन्यासम्
सायासम् / सन्यासम्
सायासम् / सन्यासम्
उत्तम पुरुषः  द्विवचनम्
जायास्व / जन्यास्व
खायास्व / खन्यास्व
सायास्व / सन्यास्व
सायास्व / सन्यास्व
उत्तम पुरुषः  बहुवचनम्
जायास्म / जन्यास्म
खायास्म / खन्यास्म
सायास्म / सन्यास्म
सायास्म / सन्यास्म