जन् - जनँ - जनने मित् १९३७ जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जजन्ति
जायते / जन्यते
जजान
जज्ञे
जनिता
जनिता
जनिष्यति
जनिष्यते
जजातात् / जजाताद् / जजन्तु
जायताम् / जन्यताम्
अजजन्
अजायत / अजन्यत
जजायात् / जजायाद् / जजन्यात् / जजन्याद्
जायेत / जन्येत
जायात् / जायाद् / जन्यात् / जन्याद्
जनिषीष्ट
अजानीत् / अजानीद् / अजनीत् / अजनीद्
अजनि
अजनिष्यत् / अजनिष्यद्
अजनिष्यत
प्रथम  द्विवचनम्
जजातः
जायेते / जन्येते
जज्ञतुः
जज्ञाते
जनितारौ
जनितारौ
जनिष्यतः
जनिष्येते
जजाताम्
जायेताम् / जन्येताम्
अजजाताम्
अजायेताम् / अजन्येताम्
जजायाताम् / जजन्याताम्
जायेयाताम् / जन्येयाताम्
जायास्ताम् / जन्यास्ताम्
जनिषीयास्ताम्
अजानिष्टाम् / अजनिष्टाम्
अजनिषाताम्
अजनिष्यताम्
अजनिष्येताम्
प्रथम  बहुवचनम्
जज्ञति
जायन्ते / जन्यन्ते
जज्ञुः
जज्ञिरे
जनितारः
जनितारः
जनिष्यन्ति
जनिष्यन्ते
जज्ञतु
जायन्ताम् / जन्यन्ताम्
अजज्ञुः
अजायन्त / अजन्यन्त
जजायुः / जजन्युः
जायेरन् / जन्येरन्
जायासुः / जन्यासुः
जनिषीरन्
अजानिषुः / अजनिषुः
अजनिषत
अजनिष्यन्
अजनिष्यन्त
मध्यम  एकवचनम्
जजंसि
जायसे / जन्यसे
जजनिथ
जज्ञिषे
जनितासि
जनितासे
जनिष्यसि
जनिष्यसे
जजातात् / जजाताद् / जजाहि
जायस्व / जन्यस्व
अजजन्
अजायथाः / अजन्यथाः
जजायाः / जजन्याः
जायेथाः / जन्येथाः
जायाः / जन्याः
जनिषीष्ठाः
अजानीः / अजनीः
अजनिष्ठाः
अजनिष्यः
अजनिष्यथाः
मध्यम  द्विवचनम्
जजाथः
जायेथे / जन्येथे
जज्ञथुः
जज्ञाथे
जनितास्थः
जनितासाथे
जनिष्यथः
जनिष्येथे
जजातम्
जायेथाम् / जन्येथाम्
अजजातम्
अजायेथाम् / अजन्येथाम्
जजायातम् / जजन्यातम्
जायेयाथाम् / जन्येयाथाम्
जायास्तम् / जन्यास्तम्
जनिषीयास्थाम्
अजानिष्टम् / अजनिष्टम्
अजनिषाथाम्
अजनिष्यतम्
अजनिष्येथाम्
मध्यम  बहुवचनम्
जजाथ
जायध्वे / जन्यध्वे
जज्ञ
जज्ञिध्वे
जनितास्थ
जनिताध्वे
जनिष्यथ
जनिष्यध्वे
जजात
जायध्वम् / जन्यध्वम्
अजजात
अजायध्वम् / अजन्यध्वम्
जजायात / जजन्यात
जायेध्वम् / जन्येध्वम्
जायास्त / जन्यास्त
जनिषीध्वम्
अजानिष्ट / अजनिष्ट
अजनिढ्वम्
अजनिष्यत
अजनिष्यध्वम्
उत्तम  एकवचनम्
जजन्मि
जाये / जन्ये
जजन / जजान
जज्ञे
जनितास्मि
जनिताहे
जनिष्यामि
जनिष्ये
जजनानि
जायै / जन्यै
अजजनम्
अजाये / अजन्ये
जजायाम् / जजन्याम्
जायेय / जन्येय
जायासम् / जन्यासम्
जनिषीय
अजानिषम् / अजनिषम्
अजनिषि
अजनिष्यम्
अजनिष्ये
उत्तम  द्विवचनम्
जजन्वः
जायावहे / जन्यावहे
जज्ञिव
जज्ञिवहे
जनितास्वः
जनितास्वहे
जनिष्यावः
जनिष्यावहे
जजनाव
जायावहै / जन्यावहै
अजजन्व
अजायावहि / अजन्यावहि
जजायाव / जजन्याव
जायेवहि / जन्येवहि
जायास्व / जन्यास्व
जनिषीवहि
अजानिष्व / अजनिष्व
अजनिष्वहि
अजनिष्याव
अजनिष्यावहि
उत्तम  बहुवचनम्
जजन्मः
जायामहे / जन्यामहे
जज्ञिम
जज्ञिमहे
जनितास्मः
जनितास्महे
जनिष्यामः
जनिष्यामहे
जजनाम
जायामहै / जन्यामहै
अजजन्म
अजायामहि / अजन्यामहि
जजायाम / जजन्याम
जायेमहि / जन्येमहि
जायास्म / जन्यास्म
जनिषीमहि
अजानिष्म / अजनिष्म
अजनिष्महि
अजनिष्याम
अजनिष्यामहि
प्रथम पुरुषः  एकवचनम्
जायते / जन्यते
जजातात् / जजाताद् / जजन्तु
जायताम् / जन्यताम्
अजायत / अजन्यत
जजायात् / जजायाद् / जजन्यात् / जजन्याद्
जायात् / जायाद् / जन्यात् / जन्याद्
अजानीत् / अजानीद् / अजनीत् / अजनीद्
अजनिष्यत् / अजनिष्यद्
प्रथमा  द्विवचनम्
जायेते / जन्येते
जायेताम् / जन्येताम्
अजायेताम् / अजन्येताम्
जजायाताम् / जजन्याताम्
जायेयाताम् / जन्येयाताम्
जायास्ताम् / जन्यास्ताम्
अजानिष्टाम् / अजनिष्टाम्
प्रथमा  बहुवचनम्
जायन्ते / जन्यन्ते
जायन्ताम् / जन्यन्ताम्
अजायन्त / अजन्यन्त
जायेरन् / जन्येरन्
जायासुः / जन्यासुः
अजानिषुः / अजनिषुः
मध्यम पुरुषः  एकवचनम्
जायसे / जन्यसे
जजातात् / जजाताद् / जजाहि
जायस्व / जन्यस्व
अजायथाः / अजन्यथाः
जायेथाः / जन्येथाः
मध्यम पुरुषः  द्विवचनम्
जायेथे / जन्येथे
जायेथाम् / जन्येथाम्
अजायेथाम् / अजन्येथाम्
जजायातम् / जजन्यातम्
जायेयाथाम् / जन्येयाथाम्
जायास्तम् / जन्यास्तम्
अजानिष्टम् / अजनिष्टम्
मध्यम पुरुषः  बहुवचनम्
जायध्वे / जन्यध्वे
जायध्वम् / जन्यध्वम्
अजायध्वम् / अजन्यध्वम्
जायेध्वम् / जन्येध्वम्
जायास्त / जन्यास्त
अजानिष्ट / अजनिष्ट
उत्तम पुरुषः  एकवचनम्
अजाये / अजन्ये
जजायाम् / जजन्याम्
जायासम् / जन्यासम्
अजानिषम् / अजनिषम्
उत्तम पुरुषः  द्विवचनम्
जायावहे / जन्यावहे
जायावहै / जन्यावहै
अजायावहि / अजन्यावहि
जायेवहि / जन्येवहि
जायास्व / जन्यास्व
अजानिष्व / अजनिष्व
उत्तम पुरुषः  बहुवचनम्
जायामहे / जन्यामहे
जायामहै / जन्यामहै
अजायामहि / अजन्यामहि
जायेमहि / जन्येमहि
जायास्म / जन्यास्म
अजानिष्म / अजनिष्म