च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
च्योतति
च्युत्यते
चुच्योत
चुच्युते
च्योतिता
च्योतिता
च्योतिष्यति
च्योतिष्यते
च्योततात् / च्योतताद् / च्योततु
च्युत्यताम्
अच्योतत् / अच्योतद्
अच्युत्यत
च्योतेत् / च्योतेद्
च्युत्येत
च्युत्यात् / च्युत्याद्
च्योतिषीष्ट
अच्युतत् / अच्युतद् / अच्योतीत् / अच्योतीद्
अच्योति
अच्योतिष्यत् / अच्योतिष्यद्
अच्योतिष्यत
प्रथम  द्विवचनम्
च्योततः
च्युत्येते
चुच्युततुः
चुच्युताते
च्योतितारौ
च्योतितारौ
च्योतिष्यतः
च्योतिष्येते
च्योतताम्
च्युत्येताम्
अच्योतताम्
अच्युत्येताम्
च्योतेताम्
च्युत्येयाताम्
च्युत्यास्ताम्
च्योतिषीयास्ताम्
अच्युतताम् / अच्योतिष्टाम्
अच्योतिषाताम्
अच्योतिष्यताम्
अच्योतिष्येताम्
प्रथम  बहुवचनम्
च्योतन्ति
च्युत्यन्ते
चुच्युतुः
चुच्युतिरे
च्योतितारः
च्योतितारः
च्योतिष्यन्ति
च्योतिष्यन्ते
च्योतन्तु
च्युत्यन्ताम्
अच्योतन्
अच्युत्यन्त
च्योतेयुः
च्युत्येरन्
च्युत्यासुः
च्योतिषीरन्
अच्युतन् / अच्योतिषुः
अच्योतिषत
अच्योतिष्यन्
अच्योतिष्यन्त
मध्यम  एकवचनम्
च्योतसि
च्युत्यसे
चुच्योतिथ
चुच्युतिषे
च्योतितासि
च्योतितासे
च्योतिष्यसि
च्योतिष्यसे
च्योततात् / च्योतताद् / च्योत
च्युत्यस्व
अच्योतः
अच्युत्यथाः
च्योतेः
च्युत्येथाः
च्युत्याः
च्योतिषीष्ठाः
अच्युतः / अच्योतीः
अच्योतिष्ठाः
अच्योतिष्यः
अच्योतिष्यथाः
मध्यम  द्विवचनम्
च्योतथः
च्युत्येथे
चुच्युतथुः
चुच्युताथे
च्योतितास्थः
च्योतितासाथे
च्योतिष्यथः
च्योतिष्येथे
च्योततम्
च्युत्येथाम्
अच्योततम्
अच्युत्येथाम्
च्योतेतम्
च्युत्येयाथाम्
च्युत्यास्तम्
च्योतिषीयास्थाम्
अच्युततम् / अच्योतिष्टम्
अच्योतिषाथाम्
अच्योतिष्यतम्
अच्योतिष्येथाम्
मध्यम  बहुवचनम्
च्योतथ
च्युत्यध्वे
चुच्युत
चुच्युतिध्वे
च्योतितास्थ
च्योतिताध्वे
च्योतिष्यथ
च्योतिष्यध्वे
च्योतत
च्युत्यध्वम्
अच्योतत
अच्युत्यध्वम्
च्योतेत
च्युत्येध्वम्
च्युत्यास्त
च्योतिषीध्वम्
अच्युतत / अच्योतिष्ट
अच्योतिढ्वम्
अच्योतिष्यत
अच्योतिष्यध्वम्
उत्तम  एकवचनम्
च्योतामि
च्युत्ये
चुच्योत
चुच्युते
च्योतितास्मि
च्योतिताहे
च्योतिष्यामि
च्योतिष्ये
च्योतानि
च्युत्यै
अच्योतम्
अच्युत्ये
च्योतेयम्
च्युत्येय
च्युत्यासम्
च्योतिषीय
अच्युतम् / अच्योतिषम्
अच्योतिषि
अच्योतिष्यम्
अच्योतिष्ये
उत्तम  द्विवचनम्
च्योतावः
च्युत्यावहे
चुच्युतिव
चुच्युतिवहे
च्योतितास्वः
च्योतितास्वहे
च्योतिष्यावः
च्योतिष्यावहे
च्योताव
च्युत्यावहै
अच्योताव
अच्युत्यावहि
च्योतेव
च्युत्येवहि
च्युत्यास्व
च्योतिषीवहि
अच्युताव / अच्योतिष्व
अच्योतिष्वहि
अच्योतिष्याव
अच्योतिष्यावहि
उत्तम  बहुवचनम्
च्योतामः
च्युत्यामहे
चुच्युतिम
चुच्युतिमहे
च्योतितास्मः
च्योतितास्महे
च्योतिष्यामः
च्योतिष्यामहे
च्योताम
च्युत्यामहै
अच्योताम
अच्युत्यामहि
च्योतेम
च्युत्येमहि
च्युत्यास्म
च्योतिषीमहि
अच्युताम / अच्योतिष्म
अच्योतिष्महि
अच्योतिष्याम
अच्योतिष्यामहि
प्रथम पुरुषः  एकवचनम्
च्योततात् / च्योतताद् / च्योततु
अच्योतत् / अच्योतद्
च्योतेत् / च्योतेद्
च्युत्यात् / च्युत्याद्
अच्युतत् / अच्युतद् / अच्योतीत् / अच्योतीद्
अच्योतिष्यत् / अच्योतिष्यद्
प्रथमा  द्विवचनम्
अच्युतताम् / अच्योतिष्टाम्
अच्योतिष्येताम्
प्रथमा  बहुवचनम्
अच्युतन् / अच्योतिषुः
मध्यम पुरुषः  एकवचनम्
च्योततात् / च्योतताद् / च्योत
अच्युतः / अच्योतीः
मध्यम पुरुषः  द्विवचनम्
अच्युततम् / अच्योतिष्टम्
अच्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अच्युतत / अच्योतिष्ट
अच्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अच्युतम् / अच्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अच्युताव / अच्योतिष्व
उत्तम पुरुषः  बहुवचनम्
अच्युताम / अच्योतिष्म