चुर् - चुरँ स्तेये चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
चोरयिषीष्ट
गुरिषीष्ट
युत्सीष्ट
भुत्सीष्ट
मोदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
चोरयिषीयास्ताम्
गुरिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
चोरयिषीरन्
गुरिषीरन्
युत्सीरन्
भुत्सीरन्
मोदिषीरन्
मध्यम पुरुषः  एकवचनम्
चोरयिषीष्ठाः
गुरिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
चोरयिषीयास्थाम्
गुरिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
चोरयिषीय
गुरिषीय
युत्सीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
चोरयिषीवहि
गुरिषीवहि
युत्सीवहि
भुत्सीवहि
मोदिषीवहि
उत्तम पुरुषः  बहुवचनम्
चोरयिषीमहि
गुरिषीमहि
युत्सीमहि
भुत्सीमहि
मोदिषीमहि
प्रथम पुरुषः  एकवचनम्
चोरयिषीष्ट
गुरिषीष्ट
भुत्सीष्ट
मोदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
चोरयिषीयास्ताम्
गुरिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
चोरयिषीरन्
गुरिषीरन्
भुत्सीरन्
मोदिषीरन्
मध्यम पुरुषः  एकवचनम्
चोरयिषीष्ठाः
गुरिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
चोरयिषीयास्थाम्
गुरिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
चोरयिषीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
चोरयिषीवहि
गुरिषीवहि
भुत्सीवहि
मोदिषीवहि
उत्तम पुरुषः  बहुवचनम्
चोरयिषीमहि
गुरिषीमहि
भुत्सीमहि
मोदिषीमहि