चुर् - चुरँ - स्तेये चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चोरयति
चोरयते
चोर्यते
चोरयाञ्चकार / चोरयांचकार / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूवे / चोरयांबभूवे / चोरयामाहे
चोरयिता
चोरयिता
चोरिता / चोरयिता
चोरयिष्यति
चोरयिष्यते
चोरिष्यते / चोरयिष्यते
चोरयतात् / चोरयताद् / चोरयतु
चोरयताम्
चोर्यताम्
अचोरयत् / अचोरयद्
अचोरयत
अचोर्यत
चोरयेत् / चोरयेद्
चोरयेत
चोर्येत
चोर्यात् / चोर्याद्
चोरयिषीष्ट
चोरिषीष्ट / चोरयिषीष्ट
अचूचुरत् / अचूचुरद्
अचूचुरत
अचोरि
अचोरयिष्यत् / अचोरयिष्यद्
अचोरयिष्यत
अचोरिष्यत / अचोरयिष्यत
प्रथम  द्विवचनम्
चोरयतः
चोरयेते
चोर्येते
चोरयाञ्चक्रतुः / चोरयांचक्रतुः / चोरयाम्बभूवतुः / चोरयांबभूवतुः / चोरयामासतुः
चोरयाञ्चक्राते / चोरयांचक्राते / चोरयाम्बभूवतुः / चोरयांबभूवतुः / चोरयामासतुः
चोरयाञ्चक्राते / चोरयांचक्राते / चोरयाम्बभूवाते / चोरयांबभूवाते / चोरयामासाते
चोरयितारौ
चोरयितारौ
चोरितारौ / चोरयितारौ
चोरयिष्यतः
चोरयिष्येते
चोरिष्येते / चोरयिष्येते
चोरयताम्
चोरयेताम्
चोर्येताम्
अचोरयताम्
अचोरयेताम्
अचोर्येताम्
चोरयेताम्
चोरयेयाताम्
चोर्येयाताम्
चोर्यास्ताम्
चोरयिषीयास्ताम्
चोरिषीयास्ताम् / चोरयिषीयास्ताम्
अचूचुरताम्
अचूचुरेताम्
अचोरिषाताम् / अचोरयिषाताम्
अचोरयिष्यताम्
अचोरयिष्येताम्
अचोरिष्येताम् / अचोरयिष्येताम्
प्रथम  बहुवचनम्
चोरयन्ति
चोरयन्ते
चोर्यन्ते
चोरयाञ्चक्रुः / चोरयांचक्रुः / चोरयाम्बभूवुः / चोरयांबभूवुः / चोरयामासुः
चोरयाञ्चक्रिरे / चोरयांचक्रिरे / चोरयाम्बभूवुः / चोरयांबभूवुः / चोरयामासुः
चोरयाञ्चक्रिरे / चोरयांचक्रिरे / चोरयाम्बभूविरे / चोरयांबभूविरे / चोरयामासिरे
चोरयितारः
चोरयितारः
चोरितारः / चोरयितारः
चोरयिष्यन्ति
चोरयिष्यन्ते
चोरिष्यन्ते / चोरयिष्यन्ते
चोरयन्तु
चोरयन्ताम्
चोर्यन्ताम्
अचोरयन्
अचोरयन्त
अचोर्यन्त
चोरयेयुः
चोरयेरन्
चोर्येरन्
चोर्यासुः
चोरयिषीरन्
चोरिषीरन् / चोरयिषीरन्
अचूचुरन्
अचूचुरन्त
अचोरिषत / अचोरयिषत
अचोरयिष्यन्
अचोरयिष्यन्त
अचोरिष्यन्त / अचोरयिष्यन्त
मध्यम  एकवचनम्
चोरयसि
चोरयसे
चोर्यसे
चोरयाञ्चकर्थ / चोरयांचकर्थ / चोरयाम्बभूविथ / चोरयांबभूविथ / चोरयामासिथ
चोरयाञ्चकृषे / चोरयांचकृषे / चोरयाम्बभूविथ / चोरयांबभूविथ / चोरयामासिथ
चोरयाञ्चकृषे / चोरयांचकृषे / चोरयाम्बभूविषे / चोरयांबभूविषे / चोरयामासिषे
चोरयितासि
चोरयितासे
चोरितासे / चोरयितासे
चोरयिष्यसि
चोरयिष्यसे
चोरिष्यसे / चोरयिष्यसे
चोरयतात् / चोरयताद् / चोरय
चोरयस्व
चोर्यस्व
अचोरयः
अचोरयथाः
अचोर्यथाः
चोरयेः
चोरयेथाः
चोर्येथाः
चोर्याः
चोरयिषीष्ठाः
चोरिषीष्ठाः / चोरयिषीष्ठाः
अचूचुरः
अचूचुरथाः
अचोरिष्ठाः / अचोरयिष्ठाः
अचोरयिष्यः
अचोरयिष्यथाः
अचोरिष्यथाः / अचोरयिष्यथाः
मध्यम  द्विवचनम्
चोरयथः
चोरयेथे
चोर्येथे
चोरयाञ्चक्रथुः / चोरयांचक्रथुः / चोरयाम्बभूवथुः / चोरयांबभूवथुः / चोरयामासथुः
चोरयाञ्चक्राथे / चोरयांचक्राथे / चोरयाम्बभूवथुः / चोरयांबभूवथुः / चोरयामासथुः
चोरयाञ्चक्राथे / चोरयांचक्राथे / चोरयाम्बभूवाथे / चोरयांबभूवाथे / चोरयामासाथे
चोरयितास्थः
चोरयितासाथे
चोरितासाथे / चोरयितासाथे
चोरयिष्यथः
चोरयिष्येथे
चोरिष्येथे / चोरयिष्येथे
चोरयतम्
चोरयेथाम्
चोर्येथाम्
अचोरयतम्
अचोरयेथाम्
अचोर्येथाम्
चोरयेतम्
चोरयेयाथाम्
चोर्येयाथाम्
चोर्यास्तम्
चोरयिषीयास्थाम्
चोरिषीयास्थाम् / चोरयिषीयास्थाम्
अचूचुरतम्
अचूचुरेथाम्
अचोरिषाथाम् / अचोरयिषाथाम्
अचोरयिष्यतम्
अचोरयिष्येथाम्
अचोरिष्येथाम् / अचोरयिष्येथाम्
मध्यम  बहुवचनम्
चोरयथ
चोरयध्वे
चोर्यध्वे
चोरयाञ्चक्र / चोरयांचक्र / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चकृढ्वे / चोरयांचकृढ्वे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चकृढ्वे / चोरयांचकृढ्वे / चोरयाम्बभूविध्वे / चोरयांबभूविध्वे / चोरयाम्बभूविढ्वे / चोरयांबभूविढ्वे / चोरयामासिध्वे
चोरयितास्थ
चोरयिताध्वे
चोरिताध्वे / चोरयिताध्वे
चोरयिष्यथ
चोरयिष्यध्वे
चोरिष्यध्वे / चोरयिष्यध्वे
चोरयत
चोरयध्वम्
चोर्यध्वम्
अचोरयत
अचोरयध्वम्
अचोर्यध्वम्
चोरयेत
चोरयेध्वम्
चोर्येध्वम्
चोर्यास्त
चोरयिषीढ्वम् / चोरयिषीध्वम्
चोरिषीढ्वम् / चोरिषीध्वम् / चोरयिषीढ्वम् / चोरयिषीध्वम्
अचूचुरत
अचूचुरध्वम्
अचोरिढ्वम् / अचोरिध्वम् / अचोरयिढ्वम् / अचोरयिध्वम्
अचोरयिष्यत
अचोरयिष्यध्वम्
अचोरिष्यध्वम् / अचोरयिष्यध्वम्
उत्तम  एकवचनम्
चोरयामि
चोरये
चोर्ये
चोरयाञ्चकर / चोरयांचकर / चोरयाञ्चकार / चोरयांचकार / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूवे / चोरयांबभूवे / चोरयामाहे
चोरयितास्मि
चोरयिताहे
चोरिताहे / चोरयिताहे
चोरयिष्यामि
चोरयिष्ये
चोरिष्ये / चोरयिष्ये
चोरयाणि
चोरयै
चोर्यै
अचोरयम्
अचोरये
अचोर्ये
चोरयेयम्
चोरयेय
चोर्येय
चोर्यासम्
चोरयिषीय
चोरिषीय / चोरयिषीय
अचूचुरम्
अचूचुरे
अचोरिषि / अचोरयिषि
अचोरयिष्यम्
अचोरयिष्ये
अचोरिष्ये / अचोरयिष्ये
उत्तम  द्विवचनम्
चोरयावः
चोरयावहे
चोर्यावहे
चोरयाञ्चकृव / चोरयांचकृव / चोरयाम्बभूविव / चोरयांबभूविव / चोरयामासिव
चोरयाञ्चकृवहे / चोरयांचकृवहे / चोरयाम्बभूविव / चोरयांबभूविव / चोरयामासिव
चोरयाञ्चकृवहे / चोरयांचकृवहे / चोरयाम्बभूविवहे / चोरयांबभूविवहे / चोरयामासिवहे
चोरयितास्वः
चोरयितास्वहे
चोरितास्वहे / चोरयितास्वहे
चोरयिष्यावः
चोरयिष्यावहे
चोरिष्यावहे / चोरयिष्यावहे
चोरयाव
चोरयावहै
चोर्यावहै
अचोरयाव
अचोरयावहि
अचोर्यावहि
चोरयेव
चोरयेवहि
चोर्येवहि
चोर्यास्व
चोरयिषीवहि
चोरिषीवहि / चोरयिषीवहि
अचूचुराव
अचूचुरावहि
अचोरिष्वहि / अचोरयिष्वहि
अचोरयिष्याव
अचोरयिष्यावहि
अचोरिष्यावहि / अचोरयिष्यावहि
उत्तम  बहुवचनम्
चोरयामः
चोरयामहे
चोर्यामहे
चोरयाञ्चकृम / चोरयांचकृम / चोरयाम्बभूविम / चोरयांबभूविम / चोरयामासिम
चोरयाञ्चकृमहे / चोरयांचकृमहे / चोरयाम्बभूविम / चोरयांबभूविम / चोरयामासिम
चोरयाञ्चकृमहे / चोरयांचकृमहे / चोरयाम्बभूविमहे / चोरयांबभूविमहे / चोरयामासिमहे
चोरयितास्मः
चोरयितास्महे
चोरितास्महे / चोरयितास्महे
चोरयिष्यामः
चोरयिष्यामहे
चोरिष्यामहे / चोरयिष्यामहे
चोरयाम
चोरयामहै
चोर्यामहै
अचोरयाम
अचोरयामहि
अचोर्यामहि
चोरयेम
चोरयेमहि
चोर्येमहि
चोर्यास्म
चोरयिषीमहि
चोरिषीमहि / चोरयिषीमहि
अचूचुराम
अचूचुरामहि
अचोरिष्महि / अचोरयिष्महि
अचोरयिष्याम
अचोरयिष्यामहि
अचोरिष्यामहि / अचोरयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चोरयाञ्चकार / चोरयांचकार / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूवे / चोरयांबभूवे / चोरयामाहे
चोरिता / चोरयिता
चोरिष्यते / चोरयिष्यते
चोरयतात् / चोरयताद् / चोरयतु
अचोरयत् / अचोरयद्
चोर्यात् / चोर्याद्
चोरिषीष्ट / चोरयिषीष्ट
अचूचुरत् / अचूचुरद्
अचोरयिष्यत् / अचोरयिष्यद्
अचोरिष्यत / अचोरयिष्यत
प्रथमा  द्विवचनम्
चोरयाञ्चक्रतुः / चोरयांचक्रतुः / चोरयाम्बभूवतुः / चोरयांबभूवतुः / चोरयामासतुः
चोरयाञ्चक्राते / चोरयांचक्राते / चोरयाम्बभूवतुः / चोरयांबभूवतुः / चोरयामासतुः
चोरयाञ्चक्राते / चोरयांचक्राते / चोरयाम्बभूवाते / चोरयांबभूवाते / चोरयामासाते
चोरितारौ / चोरयितारौ
चोरिष्येते / चोरयिष्येते
चोरिषीयास्ताम् / चोरयिषीयास्ताम्
अचोरिषाताम् / अचोरयिषाताम्
अचोरयिष्यताम्
अचोरयिष्येताम्
अचोरिष्येताम् / अचोरयिष्येताम्
प्रथमा  बहुवचनम्
चोरयाञ्चक्रुः / चोरयांचक्रुः / चोरयाम्बभूवुः / चोरयांबभूवुः / चोरयामासुः
चोरयाञ्चक्रिरे / चोरयांचक्रिरे / चोरयाम्बभूवुः / चोरयांबभूवुः / चोरयामासुः
चोरयाञ्चक्रिरे / चोरयांचक्रिरे / चोरयाम्बभूविरे / चोरयांबभूविरे / चोरयामासिरे
चोरितारः / चोरयितारः
चोरिष्यन्ते / चोरयिष्यन्ते
चोरिषीरन् / चोरयिषीरन्
अचोरिषत / अचोरयिषत
अचोरिष्यन्त / अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
चोरयाञ्चकर्थ / चोरयांचकर्थ / चोरयाम्बभूविथ / चोरयांबभूविथ / चोरयामासिथ
चोरयाञ्चकृषे / चोरयांचकृषे / चोरयाम्बभूविथ / चोरयांबभूविथ / चोरयामासिथ
चोरयाञ्चकृषे / चोरयांचकृषे / चोरयाम्बभूविषे / चोरयांबभूविषे / चोरयामासिषे
चोरितासे / चोरयितासे
चोरिष्यसे / चोरयिष्यसे
चोरयतात् / चोरयताद् / चोरय
चोरिषीष्ठाः / चोरयिषीष्ठाः
अचोरिष्ठाः / अचोरयिष्ठाः
अचोरिष्यथाः / अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
चोरयाञ्चक्रथुः / चोरयांचक्रथुः / चोरयाम्बभूवथुः / चोरयांबभूवथुः / चोरयामासथुः
चोरयाञ्चक्राथे / चोरयांचक्राथे / चोरयाम्बभूवथुः / चोरयांबभूवथुः / चोरयामासथुः
चोरयाञ्चक्राथे / चोरयांचक्राथे / चोरयाम्बभूवाथे / चोरयांबभूवाथे / चोरयामासाथे
चोरितासाथे / चोरयितासाथे
चोरिष्येथे / चोरयिष्येथे
चोरिषीयास्थाम् / चोरयिषीयास्थाम्
अचोरिषाथाम् / अचोरयिषाथाम्
अचोरयिष्येथाम्
अचोरिष्येथाम् / अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चोरयाञ्चक्र / चोरयांचक्र / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चकृढ्वे / चोरयांचकृढ्वे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चकृढ्वे / चोरयांचकृढ्वे / चोरयाम्बभूविध्वे / चोरयांबभूविध्वे / चोरयाम्बभूविढ्वे / चोरयांबभूविढ्वे / चोरयामासिध्वे
चोरिताध्वे / चोरयिताध्वे
चोरिष्यध्वे / चोरयिष्यध्वे
चोरयिषीढ्वम् / चोरयिषीध्वम्
चोरिषीढ्वम् / चोरिषीध्वम् / चोरयिषीढ्वम् / चोरयिषीध्वम्
अचोरिढ्वम् / अचोरिध्वम् / अचोरयिढ्वम् / अचोरयिध्वम्
अचोरयिष्यध्वम्
अचोरिष्यध्वम् / अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चोरयाञ्चकर / चोरयांचकर / चोरयाञ्चकार / चोरयांचकार / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूवे / चोरयांबभूवे / चोरयामाहे
चोरिताहे / चोरयिताहे
चोरिष्ये / चोरयिष्ये
अचोरिषि / अचोरयिषि
अचोरिष्ये / अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
चोरयाञ्चकृव / चोरयांचकृव / चोरयाम्बभूविव / चोरयांबभूविव / चोरयामासिव
चोरयाञ्चकृवहे / चोरयांचकृवहे / चोरयाम्बभूविव / चोरयांबभूविव / चोरयामासिव
चोरयाञ्चकृवहे / चोरयांचकृवहे / चोरयाम्बभूविवहे / चोरयांबभूविवहे / चोरयामासिवहे
चोरितास्वहे / चोरयितास्वहे
चोरिष्यावहे / चोरयिष्यावहे
चोरिषीवहि / चोरयिषीवहि
अचोरिष्वहि / अचोरयिष्वहि
अचोरयिष्यावहि
अचोरिष्यावहि / अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
चोरयाञ्चकृम / चोरयांचकृम / चोरयाम्बभूविम / चोरयांबभूविम / चोरयामासिम
चोरयाञ्चकृमहे / चोरयांचकृमहे / चोरयाम्बभूविम / चोरयांबभूविम / चोरयामासिम
चोरयाञ्चकृमहे / चोरयांचकृमहे / चोरयाम्बभूविमहे / चोरयांबभूविमहे / चोरयामासिमहे
चोरितास्महे / चोरयितास्महे
चोरिष्यामहे / चोरयिष्यामहे
चोरिषीमहि / चोरयिषीमहि
अचोरिष्महि / अचोरयिष्महि
अचोरयिष्यामहि
अचोरिष्यामहि / अचोरयिष्यामहि