चि - चि भाषार्थः च चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अचापयत् / अचापयद् / अचाययत् / अचाययद् / अचयत् / अचयद्
अजयत् / अजयद्
अचिकेत् / अचिकेद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अचापयताम् / अचाययताम् / अचयताम्
अजयताम्
अचिकिताम्
अक्षिणुताम्
प्रथम पुरुषः  बहुवचनम्
अचापयन् / अचाययन् / अचयन्
अजयन्
अचिकयुः
अक्षिण्वन्
मध्यम पुरुषः  एकवचनम्
अचापयः / अचाययः / अचयः
अजयः
अचिकेः
अक्षिणोः
मध्यम पुरुषः  द्विवचनम्
अचापयतम् / अचाययतम् / अचयतम्
अजयतम्
अचिकितम्
अक्षिणुतम्
मध्यम पुरुषः  बहुवचनम्
अचापयत / अचाययत / अचयत
अजयत
अचिकित
अक्षिणुत
उत्तम पुरुषः  एकवचनम्
अचापयम् / अचाययम् / अचयम्
अजयम्
अचिकयम्
अक्षिणवम्
उत्तम पुरुषः  द्विवचनम्
अचापयाव / अचाययाव / अचयाव
अजयाव
अचिकिव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अचापयाम / अचाययाम / अचयाम
अजयाम
अचिकिम
अक्षिण्म / अक्षिणुम
प्रथम पुरुषः  एकवचनम्
अचापयत् / अचापयद् / अचाययत् / अचाययद् / अचयत् / अचयद्
अजयत् / अजयद्
अचिकेत् / अचिकेद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अचापयताम् / अचाययताम् / अचयताम्
अजयताम्
अचिकिताम्
प्रथम पुरुषः  बहुवचनम्
अचापयन् / अचाययन् / अचयन्
अजयन्
अचिकयुः
मध्यम पुरुषः  एकवचनम्
अचापयः / अचाययः / अचयः
अजयः
अचिकेः
मध्यम पुरुषः  द्विवचनम्
अचापयतम् / अचाययतम् / अचयतम्
अजयतम्
अचिकितम्
मध्यम पुरुषः  बहुवचनम्
अचापयत / अचाययत / अचयत
अजयत
अचिकित
उत्तम पुरुषः  एकवचनम्
अचापयम् / अचाययम् / अचयम्
अजयम्
अचिकयम्
उत्तम पुरुषः  द्विवचनम्
अचापयाव / अचाययाव / अचयाव
अजयाव
अचिकिव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अचापयाम / अचाययाम / अचयाम
अजयाम
अचिकिम
अक्षिण्म / अक्षिणुम