चि - चिञ् चयने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अचपयत् / अचपयद् / अचययत् / अचययद्
अजयत् / अजयद्
अचिकेत् / अचिकेद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अचपयताम् / अचययताम्
अजयताम्
अचिकिताम्
अक्षिणुताम्
प्रथम पुरुषः  बहुवचनम्
अचपयन् / अचययन्
अजयन्
अचिकयुः
अक्षिण्वन्
मध्यम पुरुषः  एकवचनम्
अचपयः / अचययः
अजयः
अचिकेः
अक्षिणोः
मध्यम पुरुषः  द्विवचनम्
अचपयतम् / अचययतम्
अजयतम्
अचिकितम्
अक्षिणुतम्
मध्यम पुरुषः  बहुवचनम्
अचपयत / अचययत
अजयत
अचिकित
अक्षिणुत
उत्तम पुरुषः  एकवचनम्
अचपयम् / अचययम्
अजयम्
अचिकयम्
अक्षिणवम्
उत्तम पुरुषः  द्विवचनम्
अचपयाव / अचययाव
अजयाव
अचिकिव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अचपयाम / अचययाम
अजयाम
अचिकिम
अक्षिण्म / अक्षिणुम
प्रथम पुरुषः  एकवचनम्
अचपयत् / अचपयद् / अचययत् / अचययद्
अजयत् / अजयद्
अचिकेत् / अचिकेद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अचपयताम् / अचययताम्
अजयताम्
अचिकिताम्
प्रथम पुरुषः  बहुवचनम्
अचपयन् / अचययन्
अजयन्
अचिकयुः
मध्यम पुरुषः  एकवचनम्
अचपयः / अचययः
अजयः
अचिकेः
मध्यम पुरुषः  द्विवचनम्
अचपयतम् / अचययतम्
अजयतम्
अचिकितम्
मध्यम पुरुषः  बहुवचनम्
अचपयत / अचययत
अजयत
अचिकित
उत्तम पुरुषः  एकवचनम्
अचपयम् / अचययम्
अजयम्
अचिकयम्
उत्तम पुरुषः  द्विवचनम्
अचपयाव / अचययाव
अजयाव
अचिकिव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अचपयाम / अचययाम
अजयाम
अचिकिम
अक्षिण्म / अक्षिणुम