चित् - चितीँ - सञ्ज्ञाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चेतति
चित्यते
चिचेत
चिचिते
चेतिता
चेतिता
चेतिष्यति
चेतिष्यते
चेततात् / चेतताद् / चेततु
चित्यताम्
अचेतत् / अचेतद्
अचित्यत
चेतेत् / चेतेद्
चित्येत
चित्यात् / चित्याद्
चेतिषीष्ट
अचेतीत् / अचेतीद्
अचेति
अचेतिष्यत् / अचेतिष्यद्
अचेतिष्यत
प्रथम  द्विवचनम्
चेततः
चित्येते
चिचिततुः
चिचिताते
चेतितारौ
चेतितारौ
चेतिष्यतः
चेतिष्येते
चेतताम्
चित्येताम्
अचेतताम्
अचित्येताम्
चेतेताम्
चित्येयाताम्
चित्यास्ताम्
चेतिषीयास्ताम्
अचेतिष्टाम्
अचेतिषाताम्
अचेतिष्यताम्
अचेतिष्येताम्
प्रथम  बहुवचनम्
चेतन्ति
चित्यन्ते
चिचितुः
चिचितिरे
चेतितारः
चेतितारः
चेतिष्यन्ति
चेतिष्यन्ते
चेतन्तु
चित्यन्ताम्
अचेतन्
अचित्यन्त
चेतेयुः
चित्येरन्
चित्यासुः
चेतिषीरन्
अचेतिषुः
अचेतिषत
अचेतिष्यन्
अचेतिष्यन्त
मध्यम  एकवचनम्
चेतसि
चित्यसे
चिचेतिथ
चिचितिषे
चेतितासि
चेतितासे
चेतिष्यसि
चेतिष्यसे
चेततात् / चेतताद् / चेत
चित्यस्व
अचेतः
अचित्यथाः
चेतेः
चित्येथाः
चित्याः
चेतिषीष्ठाः
अचेतीः
अचेतिष्ठाः
अचेतिष्यः
अचेतिष्यथाः
मध्यम  द्विवचनम्
चेतथः
चित्येथे
चिचितथुः
चिचिताथे
चेतितास्थः
चेतितासाथे
चेतिष्यथः
चेतिष्येथे
चेततम्
चित्येथाम्
अचेततम्
अचित्येथाम्
चेतेतम्
चित्येयाथाम्
चित्यास्तम्
चेतिषीयास्थाम्
अचेतिष्टम्
अचेतिषाथाम्
अचेतिष्यतम्
अचेतिष्येथाम्
मध्यम  बहुवचनम्
चेतथ
चित्यध्वे
चिचित
चिचितिध्वे
चेतितास्थ
चेतिताध्वे
चेतिष्यथ
चेतिष्यध्वे
चेतत
चित्यध्वम्
अचेतत
अचित्यध्वम्
चेतेत
चित्येध्वम्
चित्यास्त
चेतिषीध्वम्
अचेतिष्ट
अचेतिढ्वम्
अचेतिष्यत
अचेतिष्यध्वम्
उत्तम  एकवचनम्
चेतामि
चित्ये
चिचेत
चिचिते
चेतितास्मि
चेतिताहे
चेतिष्यामि
चेतिष्ये
चेतानि
चित्यै
अचेतम्
अचित्ये
चेतेयम्
चित्येय
चित्यासम्
चेतिषीय
अचेतिषम्
अचेतिषि
अचेतिष्यम्
अचेतिष्ये
उत्तम  द्विवचनम्
चेतावः
चित्यावहे
चिचितिव
चिचितिवहे
चेतितास्वः
चेतितास्वहे
चेतिष्यावः
चेतिष्यावहे
चेताव
चित्यावहै
अचेताव
अचित्यावहि
चेतेव
चित्येवहि
चित्यास्व
चेतिषीवहि
अचेतिष्व
अचेतिष्वहि
अचेतिष्याव
अचेतिष्यावहि
उत्तम  बहुवचनम्
चेतामः
चित्यामहे
चिचितिम
चिचितिमहे
चेतितास्मः
चेतितास्महे
चेतिष्यामः
चेतिष्यामहे
चेताम
चित्यामहै
अचेताम
अचित्यामहि
चेतेम
चित्येमहि
चित्यास्म
चेतिषीमहि
अचेतिष्म
अचेतिष्महि
अचेतिष्याम
अचेतिष्यामहि
प्रथम पुरुषः  एकवचनम्
चेततात् / चेतताद् / चेततु
अचेतत् / अचेतद्
चित्यात् / चित्याद्
अचेतीत् / अचेतीद्
अचेतिष्यत् / अचेतिष्यद्
प्रथमा  द्विवचनम्
अचेतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चेततात् / चेतताद् / चेत
मध्यम पुरुषः  द्विवचनम्
अचेतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचेतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्