कित् - कितँ - निवासे रोगापनयने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चिकित्सति / केतति
चिकित्स्यते / कित्यते
चिकित्स / चिकेत
चिकित्से / चिकिते
चिकित्सिता / केतिता
चिकित्सिता / केतिता
चिकित्सिष्यति / केतिष्यति
चिकित्सिष्यते / केतिष्यते
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
चिकित्स्यताम् / कित्यताम्
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
अचिकित्स्यत / अकित्यत
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्स्येत / कित्येत
चिकित्स्यात् / चिकित्स्याद् / कित्यात् / कित्याद्
चिकित्सिषीष्ट / केतिषीष्ट
अचिकित्सीत् / अचिकित्सीद् / अकेतीत् / अकेतीद्
अचिकित्सि / अकेति
अचिकित्सिष्यत् / अचिकित्सिष्यद् / अकेतिष्यत् / अकेतिष्यद्
अचिकित्सिष्यत / अकेतिष्यत
प्रथम  द्विवचनम्
चिकित्सतः / केततः
चिकित्स्येते / कित्येते
चिकित्सतुः / चिकिततुः
चिकित्साते / चिकिताते
चिकित्सितारौ / केतितारौ
चिकित्सितारौ / केतितारौ
चिकित्सिष्यतः / केतिष्यतः
चिकित्सिष्येते / केतिष्येते
चिकित्सताम् / केतताम्
चिकित्स्येताम् / कित्येताम्
अचिकित्सताम् / अकेतताम्
अचिकित्स्येताम् / अकित्येताम्
चिकित्सेताम् / केतेताम्
चिकित्स्येयाताम् / कित्येयाताम्
चिकित्स्यास्ताम् / कित्यास्ताम्
चिकित्सिषीयास्ताम् / केतिषीयास्ताम्
अचिकित्सिष्टाम् / अकेतिष्टाम्
अचिकित्सिषाताम् / अकेतिषाताम्
अचिकित्सिष्यताम् / अकेतिष्यताम्
अचिकित्सिष्येताम् / अकेतिष्येताम्
प्रथम  बहुवचनम्
चिकित्सन्ति / केतन्ति
चिकित्स्यन्ते / कित्यन्ते
चिकित्सुः / चिकितुः
चिकित्सिरे / चिकितिरे
चिकित्सितारः / केतितारः
चिकित्सितारः / केतितारः
चिकित्सिष्यन्ति / केतिष्यन्ति
चिकित्सिष्यन्ते / केतिष्यन्ते
चिकित्सन्तु / केतन्तु
चिकित्स्यन्ताम् / कित्यन्ताम्
अचिकित्सन् / अकेतन्
अचिकित्स्यन्त / अकित्यन्त
चिकित्सेयुः / केतेयुः
चिकित्स्येरन् / कित्येरन्
चिकित्स्यासुः / कित्यासुः
चिकित्सिषीरन् / केतिषीरन्
अचिकित्सिषुः / अकेतिषुः
अचिकित्सिषत / अकेतिषत
अचिकित्सिष्यन् / अकेतिष्यन्
अचिकित्सिष्यन्त / अकेतिष्यन्त
मध्यम  एकवचनम्
चिकित्ससि / केतसि
चिकित्स्यसे / कित्यसे
चिकित्सिथ / चिकेतिथ
चिकित्सिषे / चिकितिषे
चिकित्सितासि / केतितासि
चिकित्सितासे / केतितासे
चिकित्सिष्यसि / केतिष्यसि
चिकित्सिष्यसे / केतिष्यसे
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
चिकित्स्यस्व / कित्यस्व
अचिकित्सः / अकेतः
अचिकित्स्यथाः / अकित्यथाः
चिकित्सेः / केतेः
चिकित्स्येथाः / कित्येथाः
चिकित्स्याः / कित्याः
चिकित्सिषीष्ठाः / केतिषीष्ठाः
अचिकित्सीः / अकेतीः
अचिकित्सिष्ठाः / अकेतिष्ठाः
अचिकित्सिष्यः / अकेतिष्यः
अचिकित्सिष्यथाः / अकेतिष्यथाः
मध्यम  द्विवचनम्
चिकित्सथः / केतथः
चिकित्स्येथे / कित्येथे
चिकित्सथुः / चिकितथुः
चिकित्साथे / चिकिताथे
चिकित्सितास्थः / केतितास्थः
चिकित्सितासाथे / केतितासाथे
चिकित्सिष्यथः / केतिष्यथः
चिकित्सिष्येथे / केतिष्येथे
चिकित्सतम् / केततम्
चिकित्स्येथाम् / कित्येथाम्
अचिकित्सतम् / अकेततम्
अचिकित्स्येथाम् / अकित्येथाम्
चिकित्सेतम् / केतेतम्
चिकित्स्येयाथाम् / कित्येयाथाम्
चिकित्स्यास्तम् / कित्यास्तम्
चिकित्सिषीयास्थाम् / केतिषीयास्थाम्
अचिकित्सिष्टम् / अकेतिष्टम्
अचिकित्सिषाथाम् / अकेतिषाथाम्
अचिकित्सिष्यतम् / अकेतिष्यतम्
अचिकित्सिष्येथाम् / अकेतिष्येथाम्
मध्यम  बहुवचनम्
चिकित्सथ / केतथ
चिकित्स्यध्वे / कित्यध्वे
चिकित्स / चिकित
चिकित्सिध्वे / चिकितिध्वे
चिकित्सितास्थ / केतितास्थ
चिकित्सिताध्वे / केतिताध्वे
चिकित्सिष्यथ / केतिष्यथ
चिकित्सिष्यध्वे / केतिष्यध्वे
चिकित्सत / केतत
चिकित्स्यध्वम् / कित्यध्वम्
अचिकित्सत / अकेतत
अचिकित्स्यध्वम् / अकित्यध्वम्
चिकित्सेत / केतेत
चिकित्स्येध्वम् / कित्येध्वम्
चिकित्स्यास्त / कित्यास्त
चिकित्सिषीध्वम् / केतिषीध्वम्
अचिकित्सिष्ट / अकेतिष्ट
अचिकित्सिढ्वम् / अकेतिढ्वम्
अचिकित्सिष्यत / अकेतिष्यत
अचिकित्सिष्यध्वम् / अकेतिष्यध्वम्
उत्तम  एकवचनम्
चिकित्सामि / केतामि
चिकित्स्ये / कित्ये
चिकित्स / चिकेत
चिकित्से / चिकिते
चिकित्सितास्मि / केतितास्मि
चिकित्सिताहे / केतिताहे
चिकित्सिष्यामि / केतिष्यामि
चिकित्सिष्ये / केतिष्ये
चिकित्सानि / केतानि
चिकित्स्यै / कित्यै
अचिकित्सम् / अकेतम्
अचिकित्स्ये / अकित्ये
चिकित्सेयम् / केतेयम्
चिकित्स्येय / कित्येय
चिकित्स्यासम् / कित्यासम्
चिकित्सिषीय / केतिषीय
अचिकित्सिषम् / अकेतिषम्
अचिकित्सिषि / अकेतिषि
अचिकित्सिष्यम् / अकेतिष्यम्
अचिकित्सिष्ये / अकेतिष्ये
उत्तम  द्विवचनम्
चिकित्सावः / केतावः
चिकित्स्यावहे / कित्यावहे
चिकित्सिव / चिकितिव
चिकित्सिवहे / चिकितिवहे
चिकित्सितास्वः / केतितास्वः
चिकित्सितास्वहे / केतितास्वहे
चिकित्सिष्यावः / केतिष्यावः
चिकित्सिष्यावहे / केतिष्यावहे
चिकित्साव / केताव
चिकित्स्यावहै / कित्यावहै
अचिकित्साव / अकेताव
अचिकित्स्यावहि / अकित्यावहि
चिकित्सेव / केतेव
चिकित्स्येवहि / कित्येवहि
चिकित्स्यास्व / कित्यास्व
चिकित्सिषीवहि / केतिषीवहि
अचिकित्सिष्व / अकेतिष्व
अचिकित्सिष्वहि / अकेतिष्वहि
अचिकित्सिष्याव / अकेतिष्याव
अचिकित्सिष्यावहि / अकेतिष्यावहि
उत्तम  बहुवचनम्
चिकित्सामः / केतामः
चिकित्स्यामहे / कित्यामहे
चिकित्सिम / चिकितिम
चिकित्सिमहे / चिकितिमहे
चिकित्सितास्मः / केतितास्मः
चिकित्सितास्महे / केतितास्महे
चिकित्सिष्यामः / केतिष्यामः
चिकित्सिष्यामहे / केतिष्यामहे
चिकित्साम / केताम
चिकित्स्यामहै / कित्यामहै
अचिकित्साम / अकेताम
अचिकित्स्यामहि / अकित्यामहि
चिकित्सेम / केतेम
चिकित्स्येमहि / कित्येमहि
चिकित्स्यास्म / कित्यास्म
चिकित्सिषीमहि / केतिषीमहि
अचिकित्सिष्म / अकेतिष्म
अचिकित्सिष्महि / अकेतिष्महि
अचिकित्सिष्याम / अकेतिष्याम
अचिकित्सिष्यामहि / अकेतिष्यामहि
प्रथम पुरुषः  एकवचनम्
चिकित्सति / केतति
चिकित्स्यते / कित्यते
चिकित्स / चिकेत
चिकित्से / चिकिते
चिकित्सिता / केतिता
चिकित्सिता / केतिता
चिकित्सिष्यति / केतिष्यति
चिकित्सिष्यते / केतिष्यते
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
चिकित्स्यताम् / कित्यताम्
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
अचिकित्स्यत / अकित्यत
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्स्येत / कित्येत
चिकित्स्यात् / चिकित्स्याद् / कित्यात् / कित्याद्
चिकित्सिषीष्ट / केतिषीष्ट
अचिकित्सीत् / अचिकित्सीद् / अकेतीत् / अकेतीद्
अचिकित्सि / अकेति
अचिकित्सिष्यत् / अचिकित्सिष्यद् / अकेतिष्यत् / अकेतिष्यद्
अचिकित्सिष्यत / अकेतिष्यत
प्रथमा  द्विवचनम्
चिकित्सतः / केततः
चिकित्स्येते / कित्येते
चिकित्सतुः / चिकिततुः
चिकित्साते / चिकिताते
चिकित्सितारौ / केतितारौ
चिकित्सितारौ / केतितारौ
चिकित्सिष्यतः / केतिष्यतः
चिकित्सिष्येते / केतिष्येते
चिकित्सताम् / केतताम्
चिकित्स्येताम् / कित्येताम्
अचिकित्सताम् / अकेतताम्
अचिकित्स्येताम् / अकित्येताम्
चिकित्सेताम् / केतेताम्
चिकित्स्येयाताम् / कित्येयाताम्
चिकित्स्यास्ताम् / कित्यास्ताम्
चिकित्सिषीयास्ताम् / केतिषीयास्ताम्
अचिकित्सिष्टाम् / अकेतिष्टाम्
अचिकित्सिषाताम् / अकेतिषाताम्
अचिकित्सिष्यताम् / अकेतिष्यताम्
अचिकित्सिष्येताम् / अकेतिष्येताम्
प्रथमा  बहुवचनम्
चिकित्सन्ति / केतन्ति
चिकित्स्यन्ते / कित्यन्ते
चिकित्सुः / चिकितुः
चिकित्सिरे / चिकितिरे
चिकित्सितारः / केतितारः
चिकित्सितारः / केतितारः
चिकित्सिष्यन्ति / केतिष्यन्ति
चिकित्सिष्यन्ते / केतिष्यन्ते
चिकित्सन्तु / केतन्तु
चिकित्स्यन्ताम् / कित्यन्ताम्
अचिकित्सन् / अकेतन्
अचिकित्स्यन्त / अकित्यन्त
चिकित्सेयुः / केतेयुः
चिकित्स्येरन् / कित्येरन्
चिकित्स्यासुः / कित्यासुः
चिकित्सिषीरन् / केतिषीरन्
अचिकित्सिषुः / अकेतिषुः
अचिकित्सिषत / अकेतिषत
अचिकित्सिष्यन् / अकेतिष्यन्
अचिकित्सिष्यन्त / अकेतिष्यन्त
मध्यम पुरुषः  एकवचनम्
चिकित्ससि / केतसि
चिकित्स्यसे / कित्यसे
चिकित्सिथ / चिकेतिथ
चिकित्सिषे / चिकितिषे
चिकित्सितासि / केतितासि
चिकित्सितासे / केतितासे
चिकित्सिष्यसि / केतिष्यसि
चिकित्सिष्यसे / केतिष्यसे
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
चिकित्स्यस्व / कित्यस्व
अचिकित्सः / अकेतः
अचिकित्स्यथाः / अकित्यथाः
चिकित्स्येथाः / कित्येथाः
चिकित्स्याः / कित्याः
चिकित्सिषीष्ठाः / केतिषीष्ठाः
अचिकित्सीः / अकेतीः
अचिकित्सिष्ठाः / अकेतिष्ठाः
अचिकित्सिष्यः / अकेतिष्यः
अचिकित्सिष्यथाः / अकेतिष्यथाः
मध्यम पुरुषः  द्विवचनम्
चिकित्सथः / केतथः
चिकित्स्येथे / कित्येथे
चिकित्सथुः / चिकितथुः
चिकित्साथे / चिकिताथे
चिकित्सितास्थः / केतितास्थः
चिकित्सितासाथे / केतितासाथे
चिकित्सिष्यथः / केतिष्यथः
चिकित्सिष्येथे / केतिष्येथे
चिकित्सतम् / केततम्
चिकित्स्येथाम् / कित्येथाम्
अचिकित्सतम् / अकेततम्
अचिकित्स्येथाम् / अकित्येथाम्
चिकित्सेतम् / केतेतम्
चिकित्स्येयाथाम् / कित्येयाथाम्
चिकित्स्यास्तम् / कित्यास्तम्
चिकित्सिषीयास्थाम् / केतिषीयास्थाम्
अचिकित्सिष्टम् / अकेतिष्टम्
अचिकित्सिषाथाम् / अकेतिषाथाम्
अचिकित्सिष्यतम् / अकेतिष्यतम्
अचिकित्सिष्येथाम् / अकेतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिकित्सथ / केतथ
चिकित्स्यध्वे / कित्यध्वे
चिकित्स / चिकित
चिकित्सिध्वे / चिकितिध्वे
चिकित्सितास्थ / केतितास्थ
चिकित्सिताध्वे / केतिताध्वे
चिकित्सिष्यथ / केतिष्यथ
चिकित्सिष्यध्वे / केतिष्यध्वे
चिकित्सत / केतत
चिकित्स्यध्वम् / कित्यध्वम्
अचिकित्सत / अकेतत
अचिकित्स्यध्वम् / अकित्यध्वम्
चिकित्स्येध्वम् / कित्येध्वम्
चिकित्स्यास्त / कित्यास्त
चिकित्सिषीध्वम् / केतिषीध्वम्
अचिकित्सिष्ट / अकेतिष्ट
अचिकित्सिढ्वम् / अकेतिढ्वम्
अचिकित्सिष्यत / अकेतिष्यत
अचिकित्सिष्यध्वम् / अकेतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चिकित्सामि / केतामि
चिकित्स्ये / कित्ये
चिकित्स / चिकेत
चिकित्से / चिकिते
चिकित्सितास्मि / केतितास्मि
चिकित्सिताहे / केतिताहे
चिकित्सिष्यामि / केतिष्यामि
चिकित्सिष्ये / केतिष्ये
चिकित्सानि / केतानि
चिकित्स्यै / कित्यै
अचिकित्सम् / अकेतम्
अचिकित्स्ये / अकित्ये
चिकित्सेयम् / केतेयम्
चिकित्स्येय / कित्येय
चिकित्स्यासम् / कित्यासम्
चिकित्सिषीय / केतिषीय
अचिकित्सिषम् / अकेतिषम्
अचिकित्सिषि / अकेतिषि
अचिकित्सिष्यम् / अकेतिष्यम्
अचिकित्सिष्ये / अकेतिष्ये
उत्तम पुरुषः  द्विवचनम्
चिकित्सावः / केतावः
चिकित्स्यावहे / कित्यावहे
चिकित्सिव / चिकितिव
चिकित्सिवहे / चिकितिवहे
चिकित्सितास्वः / केतितास्वः
चिकित्सितास्वहे / केतितास्वहे
चिकित्सिष्यावः / केतिष्यावः
चिकित्सिष्यावहे / केतिष्यावहे
चिकित्साव / केताव
चिकित्स्यावहै / कित्यावहै
अचिकित्साव / अकेताव
अचिकित्स्यावहि / अकित्यावहि
चिकित्स्येवहि / कित्येवहि
चिकित्स्यास्व / कित्यास्व
चिकित्सिषीवहि / केतिषीवहि
अचिकित्सिष्व / अकेतिष्व
अचिकित्सिष्वहि / अकेतिष्वहि
अचिकित्सिष्याव / अकेतिष्याव
अचिकित्सिष्यावहि / अकेतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
चिकित्सामः / केतामः
चिकित्स्यामहे / कित्यामहे
चिकित्सिम / चिकितिम
चिकित्सिमहे / चिकितिमहे
चिकित्सितास्मः / केतितास्मः
चिकित्सितास्महे / केतितास्महे
चिकित्सिष्यामः / केतिष्यामः
चिकित्सिष्यामहे / केतिष्यामहे
चिकित्साम / केताम
चिकित्स्यामहै / कित्यामहै
अचिकित्साम / अकेताम
अचिकित्स्यामहि / अकित्यामहि
चिकित्स्येमहि / कित्येमहि
चिकित्स्यास्म / कित्यास्म
चिकित्सिषीमहि / केतिषीमहि
अचिकित्सिष्म / अकेतिष्म
अचिकित्सिष्महि / अकेतिष्महि
अचिकित्सिष्याम / अकेतिष्याम
अचिकित्सिष्यामहि / अकेतिष्यामहि