चप् - चपँ - सान्त्वने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चपति
चप्यते
चचाप
चेपे
चपिता
चपिता
चपिष्यति
चपिष्यते
चपतात् / चपताद् / चपतु
चप्यताम्
अचपत् / अचपद्
अचप्यत
चपेत् / चपेद्
चप्येत
चप्यात् / चप्याद्
चपिषीष्ट
अचापीत् / अचापीद् / अचपीत् / अचपीद्
अचापि
अचपिष्यत् / अचपिष्यद्
अचपिष्यत
प्रथम  द्विवचनम्
चपतः
चप्येते
चेपतुः
चेपाते
चपितारौ
चपितारौ
चपिष्यतः
चपिष्येते
चपताम्
चप्येताम्
अचपताम्
अचप्येताम्
चपेताम्
चप्येयाताम्
चप्यास्ताम्
चपिषीयास्ताम्
अचापिष्टाम् / अचपिष्टाम्
अचपिषाताम्
अचपिष्यताम्
अचपिष्येताम्
प्रथम  बहुवचनम्
चपन्ति
चप्यन्ते
चेपुः
चेपिरे
चपितारः
चपितारः
चपिष्यन्ति
चपिष्यन्ते
चपन्तु
चप्यन्ताम्
अचपन्
अचप्यन्त
चपेयुः
चप्येरन्
चप्यासुः
चपिषीरन्
अचापिषुः / अचपिषुः
अचपिषत
अचपिष्यन्
अचपिष्यन्त
मध्यम  एकवचनम्
चपसि
चप्यसे
चेपिथ
चेपिषे
चपितासि
चपितासे
चपिष्यसि
चपिष्यसे
चपतात् / चपताद् / चप
चप्यस्व
अचपः
अचप्यथाः
चपेः
चप्येथाः
चप्याः
चपिषीष्ठाः
अचापीः / अचपीः
अचपिष्ठाः
अचपिष्यः
अचपिष्यथाः
मध्यम  द्विवचनम्
चपथः
चप्येथे
चेपथुः
चेपाथे
चपितास्थः
चपितासाथे
चपिष्यथः
चपिष्येथे
चपतम्
चप्येथाम्
अचपतम्
अचप्येथाम्
चपेतम्
चप्येयाथाम्
चप्यास्तम्
चपिषीयास्थाम्
अचापिष्टम् / अचपिष्टम्
अचपिषाथाम्
अचपिष्यतम्
अचपिष्येथाम्
मध्यम  बहुवचनम्
चपथ
चप्यध्वे
चेप
चेपिध्वे
चपितास्थ
चपिताध्वे
चपिष्यथ
चपिष्यध्वे
चपत
चप्यध्वम्
अचपत
अचप्यध्वम्
चपेत
चप्येध्वम्
चप्यास्त
चपिषीध्वम्
अचापिष्ट / अचपिष्ट
अचपिढ्वम्
अचपिष्यत
अचपिष्यध्वम्
उत्तम  एकवचनम्
चपामि
चप्ये
चचप / चचाप
चेपे
चपितास्मि
चपिताहे
चपिष्यामि
चपिष्ये
चपानि
चप्यै
अचपम्
अचप्ये
चपेयम्
चप्येय
चप्यासम्
चपिषीय
अचापिषम् / अचपिषम्
अचपिषि
अचपिष्यम्
अचपिष्ये
उत्तम  द्विवचनम्
चपावः
चप्यावहे
चेपिव
चेपिवहे
चपितास्वः
चपितास्वहे
चपिष्यावः
चपिष्यावहे
चपाव
चप्यावहै
अचपाव
अचप्यावहि
चपेव
चप्येवहि
चप्यास्व
चपिषीवहि
अचापिष्व / अचपिष्व
अचपिष्वहि
अचपिष्याव
अचपिष्यावहि
उत्तम  बहुवचनम्
चपामः
चप्यामहे
चेपिम
चेपिमहे
चपितास्मः
चपितास्महे
चपिष्यामः
चपिष्यामहे
चपाम
चप्यामहै
अचपाम
अचप्यामहि
चपेम
चप्येमहि
चप्यास्म
चपिषीमहि
अचापिष्म / अचपिष्म
अचपिष्महि
अचपिष्याम
अचपिष्यामहि
प्रथम पुरुषः  एकवचनम्
चपतात् / चपताद् / चपतु
अचापीत् / अचापीद् / अचपीत् / अचपीद्
अचपिष्यत् / अचपिष्यद्
प्रथमा  द्विवचनम्
अचापिष्टाम् / अचपिष्टाम्
प्रथमा  बहुवचनम्
अचापिषुः / अचपिषुः
मध्यम पुरुषः  एकवचनम्
चपतात् / चपताद् / चप
मध्यम पुरुषः  द्विवचनम्
अचापिष्टम् / अचपिष्टम्
मध्यम पुरुषः  बहुवचनम्
अचापिष्ट / अचपिष्ट
उत्तम पुरुषः  एकवचनम्
अचापिषम् / अचपिषम्
उत्तम पुरुषः  द्विवचनम्
अचापिष्व / अचपिष्व
उत्तम पुरुषः  बहुवचनम्
अचापिष्म / अचपिष्म