चन्द् - चदिँ - आह्लादे दीप्तौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चन्दति
चन्द्यते
चचन्द
चचन्दे
चन्दिता
चन्दिता
चन्दिष्यति
चन्दिष्यते
चन्दतात् / चन्दताद् / चन्दतु
चन्द्यताम्
अचन्दत् / अचन्दद्
अचन्द्यत
चन्देत् / चन्देद्
चन्द्येत
चन्द्यात् / चन्द्याद्
चन्दिषीष्ट
अचन्दीत् / अचन्दीद्
अचन्दि
अचन्दिष्यत् / अचन्दिष्यद्
अचन्दिष्यत
प्रथम  द्विवचनम्
चन्दतः
चन्द्येते
चचन्दतुः
चचन्दाते
चन्दितारौ
चन्दितारौ
चन्दिष्यतः
चन्दिष्येते
चन्दताम्
चन्द्येताम्
अचन्दताम्
अचन्द्येताम्
चन्देताम्
चन्द्येयाताम्
चन्द्यास्ताम्
चन्दिषीयास्ताम्
अचन्दिष्टाम्
अचन्दिषाताम्
अचन्दिष्यताम्
अचन्दिष्येताम्
प्रथम  बहुवचनम्
चन्दन्ति
चन्द्यन्ते
चचन्दुः
चचन्दिरे
चन्दितारः
चन्दितारः
चन्दिष्यन्ति
चन्दिष्यन्ते
चन्दन्तु
चन्द्यन्ताम्
अचन्दन्
अचन्द्यन्त
चन्देयुः
चन्द्येरन्
चन्द्यासुः
चन्दिषीरन्
अचन्दिषुः
अचन्दिषत
अचन्दिष्यन्
अचन्दिष्यन्त
मध्यम  एकवचनम्
चन्दसि
चन्द्यसे
चचन्दिथ
चचन्दिषे
चन्दितासि
चन्दितासे
चन्दिष्यसि
चन्दिष्यसे
चन्दतात् / चन्दताद् / चन्द
चन्द्यस्व
अचन्दः
अचन्द्यथाः
चन्देः
चन्द्येथाः
चन्द्याः
चन्दिषीष्ठाः
अचन्दीः
अचन्दिष्ठाः
अचन्दिष्यः
अचन्दिष्यथाः
मध्यम  द्विवचनम्
चन्दथः
चन्द्येथे
चचन्दथुः
चचन्दाथे
चन्दितास्थः
चन्दितासाथे
चन्दिष्यथः
चन्दिष्येथे
चन्दतम्
चन्द्येथाम्
अचन्दतम्
अचन्द्येथाम्
चन्देतम्
चन्द्येयाथाम्
चन्द्यास्तम्
चन्दिषीयास्थाम्
अचन्दिष्टम्
अचन्दिषाथाम्
अचन्दिष्यतम्
अचन्दिष्येथाम्
मध्यम  बहुवचनम्
चन्दथ
चन्द्यध्वे
चचन्द
चचन्दिध्वे
चन्दितास्थ
चन्दिताध्वे
चन्दिष्यथ
चन्दिष्यध्वे
चन्दत
चन्द्यध्वम्
अचन्दत
अचन्द्यध्वम्
चन्देत
चन्द्येध्वम्
चन्द्यास्त
चन्दिषीध्वम्
अचन्दिष्ट
अचन्दिढ्वम्
अचन्दिष्यत
अचन्दिष्यध्वम्
उत्तम  एकवचनम्
चन्दामि
चन्द्ये
चचन्द
चचन्दे
चन्दितास्मि
चन्दिताहे
चन्दिष्यामि
चन्दिष्ये
चन्दानि
चन्द्यै
अचन्दम्
अचन्द्ये
चन्देयम्
चन्द्येय
चन्द्यासम्
चन्दिषीय
अचन्दिषम्
अचन्दिषि
अचन्दिष्यम्
अचन्दिष्ये
उत्तम  द्विवचनम्
चन्दावः
चन्द्यावहे
चचन्दिव
चचन्दिवहे
चन्दितास्वः
चन्दितास्वहे
चन्दिष्यावः
चन्दिष्यावहे
चन्दाव
चन्द्यावहै
अचन्दाव
अचन्द्यावहि
चन्देव
चन्द्येवहि
चन्द्यास्व
चन्दिषीवहि
अचन्दिष्व
अचन्दिष्वहि
अचन्दिष्याव
अचन्दिष्यावहि
उत्तम  बहुवचनम्
चन्दामः
चन्द्यामहे
चचन्दिम
चचन्दिमहे
चन्दितास्मः
चन्दितास्महे
चन्दिष्यामः
चन्दिष्यामहे
चन्दाम
चन्द्यामहै
अचन्दाम
अचन्द्यामहि
चन्देम
चन्द्येमहि
चन्द्यास्म
चन्दिषीमहि
अचन्दिष्म
अचन्दिष्महि
अचन्दिष्याम
अचन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
चन्दतात् / चन्दताद् / चन्दतु
अचन्दत् / अचन्दद्
चन्द्यात् / चन्द्याद्
अचन्दीत् / अचन्दीद्
अचन्दिष्यत् / अचन्दिष्यद्
प्रथमा  द्विवचनम्
अचन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चन्दतात् / चन्दताद् / चन्द
मध्यम पुरुषः  द्विवचनम्
अचन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्