चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चकते
चक्यते
चेके
चेके
चकिता
चकिता
चकिष्यते
चकिष्यते
चकताम्
चक्यताम्
अचकत
अचक्यत
चकेत
चक्येत
चकिषीष्ट
चकिषीष्ट
अचकिष्ट
अचाकि
अचकिष्यत
अचकिष्यत
प्रथम  द्विवचनम्
चकेते
चक्येते
चेकाते
चेकाते
चकितारौ
चकितारौ
चकिष्येते
चकिष्येते
चकेताम्
चक्येताम्
अचकेताम्
अचक्येताम्
चकेयाताम्
चक्येयाताम्
चकिषीयास्ताम्
चकिषीयास्ताम्
अचकिषाताम्
अचकिषाताम्
अचकिष्येताम्
अचकिष्येताम्
प्रथम  बहुवचनम्
चकन्ते
चक्यन्ते
चेकिरे
चेकिरे
चकितारः
चकितारः
चकिष्यन्ते
चकिष्यन्ते
चकन्ताम्
चक्यन्ताम्
अचकन्त
अचक्यन्त
चकेरन्
चक्येरन्
चकिषीरन्
चकिषीरन्
अचकिषत
अचकिषत
अचकिष्यन्त
अचकिष्यन्त
मध्यम  एकवचनम्
चकसे
चक्यसे
चेकिषे
चेकिषे
चकितासे
चकितासे
चकिष्यसे
चकिष्यसे
चकस्व
चक्यस्व
अचकथाः
अचक्यथाः
चकेथाः
चक्येथाः
चकिषीष्ठाः
चकिषीष्ठाः
अचकिष्ठाः
अचकिष्ठाः
अचकिष्यथाः
अचकिष्यथाः
मध्यम  द्विवचनम्
चकेथे
चक्येथे
चेकाथे
चेकाथे
चकितासाथे
चकितासाथे
चकिष्येथे
चकिष्येथे
चकेथाम्
चक्येथाम्
अचकेथाम्
अचक्येथाम्
चकेयाथाम्
चक्येयाथाम्
चकिषीयास्थाम्
चकिषीयास्थाम्
अचकिषाथाम्
अचकिषाथाम्
अचकिष्येथाम्
अचकिष्येथाम्
मध्यम  बहुवचनम्
चकध्वे
चक्यध्वे
चेकिध्वे
चेकिध्वे
चकिताध्वे
चकिताध्वे
चकिष्यध्वे
चकिष्यध्वे
चकध्वम्
चक्यध्वम्
अचकध्वम्
अचक्यध्वम्
चकेध्वम्
चक्येध्वम्
चकिषीध्वम्
चकिषीध्वम्
अचकिढ्वम्
अचकिढ्वम्
अचकिष्यध्वम्
अचकिष्यध्वम्
उत्तम  एकवचनम्
चके
चक्ये
चेके
चेके
चकिताहे
चकिताहे
चकिष्ये
चकिष्ये
चकै
चक्यै
अचके
अचक्ये
चकेय
चक्येय
चकिषीय
चकिषीय
अचकिषि
अचकिषि
अचकिष्ये
अचकिष्ये
उत्तम  द्विवचनम्
चकावहे
चक्यावहे
चेकिवहे
चेकिवहे
चकितास्वहे
चकितास्वहे
चकिष्यावहे
चकिष्यावहे
चकावहै
चक्यावहै
अचकावहि
अचक्यावहि
चकेवहि
चक्येवहि
चकिषीवहि
चकिषीवहि
अचकिष्वहि
अचकिष्वहि
अचकिष्यावहि
अचकिष्यावहि
उत्तम  बहुवचनम्
चकामहे
चक्यामहे
चेकिमहे
चेकिमहे
चकितास्महे
चकितास्महे
चकिष्यामहे
चकिष्यामहे
चकामहै
चक्यामहै
अचकामहि
अचक्यामहि
चकेमहि
चक्येमहि
चकिषीमहि
चकिषीमहि
अचकिष्महि
अचकिष्महि
अचकिष्यामहि
अचकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्