चक्ष् - चक्षिँङ् - व्यक्तायां वाचि अयं दर्शनेऽपि अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चष्टे
ख्यायते / क्शायते
चख्ये / चक्शे / चचक्षे
चख्ये / चक्शे / चचक्षे
ख्याता / क्शाता
ख्याता / क्शाता
ख्यास्यते / क्शास्यते
ख्यास्यते / क्शास्यते
चष्टाम्
ख्यायताम् / क्शायताम्
अचष्ट
अख्यायत / अक्शायत
चक्षीत
ख्यायेत / क्शायेत
ख्येषीष्ट / ख्यासीष्ट / क्शेषीष्ट / क्शासीष्ट
ख्येषीष्ट / ख्यासीष्ट / क्शेषीष्ट / क्शासीष्ट
अख्यत / अक्शास्त
अख्याय / अक्शायि
अख्यास्यत / अक्शास्यत
अख्यास्यत / अक्शास्यत
प्रथम  द्विवचनम्
चक्षाते
ख्यायेते / क्शायेते
चख्याते / चक्शाते / चचक्षाते
चख्याते / चक्शाते / चचक्षाते
ख्यातारौ / क्शातारौ
ख्यातारौ / क्शातारौ
ख्यास्येते / क्शास्येते
ख्यास्येते / क्शास्येते
चक्षाताम्
ख्यायेताम् / क्शायेताम्
अचक्षाताम्
अख्यायेताम् / अक्शायेताम्
चक्षीयाताम्
ख्यायेयाताम् / क्शायेयाताम्
ख्येषीयास्ताम् / ख्यासीयास्ताम् / क्शेषीयास्ताम् / क्शासीयास्ताम्
ख्येषीयास्ताम् / ख्यासीयास्ताम् / क्शेषीयास्ताम् / क्शासीयास्ताम्
अख्येताम् / अक्शासाताम्
अख्येताम् / अक्शासाताम्
अख्यास्येताम् / अक्शास्येताम्
अख्यास्येताम् / अक्शास्येताम्
प्रथम  बहुवचनम्
चक्षते
ख्यायन्ते / क्शायन्ते
चख्यिरे / चक्शिरे / चचक्षिरे
चख्यिरे / चक्शिरे / चचक्षिरे
ख्यातारः / क्शातारः
ख्यातारः / क्शातारः
ख्यास्यन्ते / क्शास्यन्ते
ख्यास्यन्ते / क्शास्यन्ते
चक्षताम्
ख्यायन्ताम् / क्शायन्ताम्
अचक्षत
अख्यायन्त / अक्शायन्त
चक्षीरन्
ख्यायेरन् / क्शायेरन्
ख्येषीरन् / ख्यासीरन् / क्शेषीरन् / क्शासीरन्
ख्येषीरन् / ख्यासीरन् / क्शेषीरन् / क्शासीरन्
अख्यन्त / अक्शासत
अख्यन्त / अक्शासत
अख्यास्यन्त / अक्शास्यन्त
अख्यास्यन्त / अक्शास्यन्त
मध्यम  एकवचनम्
चक्षे
ख्यायसे / क्शायसे
चख्यिषे / चक्शिषे / चचक्षिषे
चख्यिषे / चक्शिषे / चचक्षिषे
ख्यातासे / क्शातासे
ख्यातासे / क्शातासे
ख्यास्यसे / क्शास्यसे
ख्यास्यसे / क्शास्यसे
चक्ष्व
ख्यायस्व / क्शायस्व
अचष्ठाः
अख्यायथाः / अक्शायथाः
चक्षीथाः
ख्यायेथाः / क्शायेथाः
ख्येषीष्ठाः / ख्यासीष्ठाः / क्शेषीष्ठाः / क्शासीष्ठाः
ख्येषीष्ठाः / ख्यासीष्ठाः / क्शेषीष्ठाः / क्शासीष्ठाः
अख्यथाः / अक्शास्थाः
अख्यथाः / अक्शास्थाः
अख्यास्यथाः / अक्शास्यथाः
अख्यास्यथाः / अक्शास्यथाः
मध्यम  द्विवचनम्
चक्षाथे
ख्यायेथे / क्शायेथे
चख्याथे / चक्शाथे / चचक्षाथे
चख्याथे / चक्शाथे / चचक्षाथे
ख्यातासाथे / क्शातासाथे
ख्यातासाथे / क्शातासाथे
ख्यास्येथे / क्शास्येथे
ख्यास्येथे / क्शास्येथे
चक्षाथाम्
ख्यायेथाम् / क्शायेथाम्
अचक्षाथाम्
अख्यायेथाम् / अक्शायेथाम्
चक्षीयाथाम्
ख्यायेयाथाम् / क्शायेयाथाम्
ख्येषीयास्थाम् / ख्यासीयास्थाम् / क्शेषीयास्थाम् / क्शासीयास्थाम्
ख्येषीयास्थाम् / ख्यासीयास्थाम् / क्शेषीयास्थाम् / क्शासीयास्थाम्
अख्येथाम् / अक्शासाथाम्
अख्येथाम् / अक्शासाथाम्
अख्यास्येथाम् / अक्शास्येथाम्
अख्यास्येथाम् / अक्शास्येथाम्
मध्यम  बहुवचनम्
चड्ढ्वे
ख्यायध्वे / क्शायध्वे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
ख्याताध्वे / क्शाताध्वे
ख्याताध्वे / क्शाताध्वे
ख्यास्यध्वे / क्शास्यध्वे
ख्यास्यध्वे / क्शास्यध्वे
चड्ढ्वम्
ख्यायध्वम् / क्शायध्वम्
अचड्ढ्वम्
अख्यायध्वम् / अक्शायध्वम्
चक्षीध्वम्
ख्यायेध्वम् / क्शायेध्वम्
ख्येषीढ्वम् / ख्यासीध्वम् / क्शेषीढ्वम् / क्शासीध्वम्
ख्येषीढ्वम् / ख्यासीध्वम् / क्शेषीढ्वम् / क्शासीध्वम्
अख्यध्वम् / अक्शाध्वम्
अख्यध्वम् / अक्शाध्वम्
अख्यास्यध्वम् / अक्शास्यध्वम्
अख्यास्यध्वम् / अक्शास्यध्वम्
उत्तम  एकवचनम्
चक्षे
ख्याये / क्शाये
चख्ये / चक्शे / चचक्षे
चख्ये / चक्शे / चचक्षे
ख्याताहे / क्शाताहे
ख्याताहे / क्शाताहे
ख्यास्ये / क्शास्ये
ख्यास्ये / क्शास्ये
चक्षै
ख्यायै / क्शायै
अचक्षि
अख्याये / अक्शाये
चक्षीय
ख्यायेय / क्शायेय
ख्येषीय / ख्यासीय / क्शेषीय / क्शासीय
ख्येषीय / ख्यासीय / क्शेषीय / क्शासीय
अख्ये / अक्शासि
अख्ये / अक्शासि
अख्यास्ये / अक्शास्ये
अख्यास्ये / अक्शास्ये
उत्तम  द्विवचनम्
चक्ष्वहे
ख्यायावहे / क्शायावहे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
ख्यातास्वहे / क्शातास्वहे
ख्यातास्वहे / क्शातास्वहे
ख्यास्यावहे / क्शास्यावहे
ख्यास्यावहे / क्शास्यावहे
चक्षावहै
ख्यायावहै / क्शायावहै
अचक्ष्वहि
अख्यायावहि / अक्शायावहि
चक्षीवहि
ख्यायेवहि / क्शायेवहि
ख्येषीवहि / ख्यासीवहि / क्शेषीवहि / क्शासीवहि
ख्येषीवहि / ख्यासीवहि / क्शेषीवहि / क्शासीवहि
अख्यावहि / अक्शास्वहि
अख्यावहि / अक्शास्वहि
अख्यास्यावहि / अक्शास्यावहि
अख्यास्यावहि / अक्शास्यावहि
उत्तम  बहुवचनम्
चक्ष्महे
ख्यायामहे / क्शायामहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
ख्यातास्महे / क्शातास्महे
ख्यातास्महे / क्शातास्महे
ख्यास्यामहे / क्शास्यामहे
ख्यास्यामहे / क्शास्यामहे
चक्षामहै
ख्यायामहै / क्शायामहै
अचक्ष्महि
अख्यायामहि / अक्शायामहि
चक्षीमहि
ख्यायेमहि / क्शायेमहि
ख्येषीमहि / ख्यासीमहि / क्शेषीमहि / क्शासीमहि
ख्येषीमहि / ख्यासीमहि / क्शेषीमहि / क्शासीमहि
अख्यामहि / अक्शास्महि
अख्यामहि / अक्शास्महि
अख्यास्यामहि / अक्शास्यामहि
अख्यास्यामहि / अक्शास्यामहि
प्रथम पुरुषः  एकवचनम्
ख्यायते / क्शायते
चख्ये / चक्शे / चचक्षे
चख्ये / चक्शे / चचक्षे
ख्यास्यते / क्शास्यते
ख्यास्यते / क्शास्यते
ख्यायताम् / क्शायताम्
अख्यायत / अक्शायत
ख्येषीष्ट / ख्यासीष्ट / क्शेषीष्ट / क्शासीष्ट
ख्येषीष्ट / ख्यासीष्ट / क्शेषीष्ट / क्शासीष्ट
अख्यत / अक्शास्त
अख्याय / अक्शायि
अख्यास्यत / अक्शास्यत
अख्यास्यत / अक्शास्यत
प्रथमा  द्विवचनम्
ख्यायेते / क्शायेते
चख्याते / चक्शाते / चचक्षाते
चख्याते / चक्शाते / चचक्षाते
ख्यातारौ / क्शातारौ
ख्यातारौ / क्शातारौ
ख्यास्येते / क्शास्येते
ख्यास्येते / क्शास्येते
ख्यायेताम् / क्शायेताम्
अख्यायेताम् / अक्शायेताम्
ख्यायेयाताम् / क्शायेयाताम्
ख्येषीयास्ताम् / ख्यासीयास्ताम् / क्शेषीयास्ताम् / क्शासीयास्ताम्
ख्येषीयास्ताम् / ख्यासीयास्ताम् / क्शेषीयास्ताम् / क्शासीयास्ताम्
अख्येताम् / अक्शासाताम्
अख्येताम् / अक्शासाताम्
अख्यास्येताम् / अक्शास्येताम्
अख्यास्येताम् / अक्शास्येताम्
प्रथमा  बहुवचनम्
ख्यायन्ते / क्शायन्ते
चख्यिरे / चक्शिरे / चचक्षिरे
चख्यिरे / चक्शिरे / चचक्षिरे
ख्यातारः / क्शातारः
ख्यातारः / क्शातारः
ख्यास्यन्ते / क्शास्यन्ते
ख्यास्यन्ते / क्शास्यन्ते
ख्यायन्ताम् / क्शायन्ताम्
अख्यायन्त / अक्शायन्त
ख्यायेरन् / क्शायेरन्
ख्येषीरन् / ख्यासीरन् / क्शेषीरन् / क्शासीरन्
ख्येषीरन् / ख्यासीरन् / क्शेषीरन् / क्शासीरन्
अख्यन्त / अक्शासत
अख्यन्त / अक्शासत
अख्यास्यन्त / अक्शास्यन्त
अख्यास्यन्त / अक्शास्यन्त
मध्यम पुरुषः  एकवचनम्
ख्यायसे / क्शायसे
चख्यिषे / चक्शिषे / चचक्षिषे
चख्यिषे / चक्शिषे / चचक्षिषे
ख्यातासे / क्शातासे
ख्यातासे / क्शातासे
ख्यास्यसे / क्शास्यसे
ख्यास्यसे / क्शास्यसे
ख्यायस्व / क्शायस्व
अख्यायथाः / अक्शायथाः
ख्यायेथाः / क्शायेथाः
ख्येषीष्ठाः / ख्यासीष्ठाः / क्शेषीष्ठाः / क्शासीष्ठाः
ख्येषीष्ठाः / ख्यासीष्ठाः / क्शेषीष्ठाः / क्शासीष्ठाः
अख्यथाः / अक्शास्थाः
अख्यथाः / अक्शास्थाः
अख्यास्यथाः / अक्शास्यथाः
अख्यास्यथाः / अक्शास्यथाः
मध्यम पुरुषः  द्विवचनम्
ख्यायेथे / क्शायेथे
चख्याथे / चक्शाथे / चचक्षाथे
चख्याथे / चक्शाथे / चचक्षाथे
ख्यातासाथे / क्शातासाथे
ख्यातासाथे / क्शातासाथे
ख्यास्येथे / क्शास्येथे
ख्यास्येथे / क्शास्येथे
ख्यायेथाम् / क्शायेथाम्
अख्यायेथाम् / अक्शायेथाम्
ख्यायेयाथाम् / क्शायेयाथाम्
ख्येषीयास्थाम् / ख्यासीयास्थाम् / क्शेषीयास्थाम् / क्शासीयास्थाम्
ख्येषीयास्थाम् / ख्यासीयास्थाम् / क्शेषीयास्थाम् / क्शासीयास्थाम्
अख्येथाम् / अक्शासाथाम्
अख्येथाम् / अक्शासाथाम्
अख्यास्येथाम् / अक्शास्येथाम्
अख्यास्येथाम् / अक्शास्येथाम्
मध्यम पुरुषः  बहुवचनम्
ख्यायध्वे / क्शायध्वे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
ख्याताध्वे / क्शाताध्वे
ख्याताध्वे / क्शाताध्वे
ख्यास्यध्वे / क्शास्यध्वे
ख्यास्यध्वे / क्शास्यध्वे
ख्यायध्वम् / क्शायध्वम्
अख्यायध्वम् / अक्शायध्वम्
ख्यायेध्वम् / क्शायेध्वम्
ख्येषीढ्वम् / ख्यासीध्वम् / क्शेषीढ्वम् / क्शासीध्वम्
ख्येषीढ्वम् / ख्यासीध्वम् / क्शेषीढ्वम् / क्शासीध्वम्
अख्यध्वम् / अक्शाध्वम्
अख्यध्वम् / अक्शाध्वम्
अख्यास्यध्वम् / अक्शास्यध्वम्
अख्यास्यध्वम् / अक्शास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ख्याये / क्शाये
चख्ये / चक्शे / चचक्षे
चख्ये / चक्शे / चचक्षे
ख्याताहे / क्शाताहे
ख्याताहे / क्शाताहे
ख्यास्ये / क्शास्ये
ख्यास्ये / क्शास्ये
अख्याये / अक्शाये
ख्येषीय / ख्यासीय / क्शेषीय / क्शासीय
ख्येषीय / ख्यासीय / क्शेषीय / क्शासीय
अख्यास्ये / अक्शास्ये
अख्यास्ये / अक्शास्ये
उत्तम पुरुषः  द्विवचनम्
ख्यायावहे / क्शायावहे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
ख्यातास्वहे / क्शातास्वहे
ख्यातास्वहे / क्शातास्वहे
ख्यास्यावहे / क्शास्यावहे
ख्यास्यावहे / क्शास्यावहे
ख्यायावहै / क्शायावहै
अख्यायावहि / अक्शायावहि
ख्यायेवहि / क्शायेवहि
ख्येषीवहि / ख्यासीवहि / क्शेषीवहि / क्शासीवहि
ख्येषीवहि / ख्यासीवहि / क्शेषीवहि / क्शासीवहि
अख्यावहि / अक्शास्वहि
अख्यावहि / अक्शास्वहि
अख्यास्यावहि / अक्शास्यावहि
अख्यास्यावहि / अक्शास्यावहि
उत्तम पुरुषः  बहुवचनम्
ख्यायामहे / क्शायामहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
ख्यातास्महे / क्शातास्महे
ख्यातास्महे / क्शातास्महे
ख्यास्यामहे / क्शास्यामहे
ख्यास्यामहे / क्शास्यामहे
ख्यायामहै / क्शायामहै
अख्यायामहि / अक्शायामहि
ख्यायेमहि / क्शायेमहि
ख्येषीमहि / ख्यासीमहि / क्शेषीमहि / क्शासीमहि
ख्येषीमहि / ख्यासीमहि / क्शेषीमहि / क्शासीमहि
अख्यामहि / अक्शास्महि
अख्यामहि / अक्शास्महि
अख्यास्यामहि / अक्शास्यामहि
अख्यास्यामहि / अक्शास्यामहि