चकास् - चकासृँ दीप्तौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अचकात् / अचकाद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
अचकास्ताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
अचकासुः
अहिंसन्
मध्यम पुरुषः  एकवचनम्
अचकाः / अचकात् / अचकाद्
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
अचकास्तम्
अहिंस्तम्
मध्यम पुरुषः  बहुवचनम्
अचकास्त
अहिंस्त
उत्तम पुरुषः  एकवचनम्
अचकासम्
अहिनसम्
उत्तम पुरुषः  द्विवचनम्
अचकास्व
अहिंस्व
उत्तम पुरुषः  बहुवचनम्
अचकास्म
अहिंस्म
प्रथम पुरुषः  एकवचनम्
अचकात् / अचकाद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
अचकास्ताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अचकाः / अचकात् / अचकाद्
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
अचकास्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्