चकास् - चकासृँ - दीप्तौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चकास्ति
चकास्यते
चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकासिता
चकासिता
चकासिष्यति
चकासिष्यते
चकास्तात् / चकास्ताद् / चकास्तु
चकास्यताम्
अचकात् / अचकाद्
अचकास्यत
चकास्यात् / चकास्याद्
चकास्येत
चकास्यात् / चकास्याद्
चकासिषीष्ट
अचकासीत् / अचकासीद्
अचकासि
अचकासिष्यत् / अचकासिष्यद्
अचकासिष्यत
प्रथम  द्विवचनम्
चकास्तः
चकास्येते
चकासाञ्चक्रतुः / चकासांचक्रतुः / चकासाम्बभूवतुः / चकासांबभूवतुः / चकासामासतुः
चकासाञ्चक्राते / चकासांचक्राते / चकासाम्बभूवाते / चकासांबभूवाते / चकासामासाते
चकासितारौ
चकासितारौ
चकासिष्यतः
चकासिष्येते
चकास्ताम्
चकास्येताम्
अचकास्ताम्
अचकास्येताम्
चकास्याताम्
चकास्येयाताम्
चकास्यास्ताम्
चकासिषीयास्ताम्
अचकासिष्टाम्
अचकासिषाताम्
अचकासिष्यताम्
अचकासिष्येताम्
प्रथम  बहुवचनम्
चकासति
चकास्यन्ते
चकासाञ्चक्रुः / चकासांचक्रुः / चकासाम्बभूवुः / चकासांबभूवुः / चकासामासुः
चकासाञ्चक्रिरे / चकासांचक्रिरे / चकासाम्बभूविरे / चकासांबभूविरे / चकासामासिरे
चकासितारः
चकासितारः
चकासिष्यन्ति
चकासिष्यन्ते
चकासतु
चकास्यन्ताम्
अचकासुः
अचकास्यन्त
चकास्युः
चकास्येरन्
चकास्यासुः
चकासिषीरन्
अचकासिषुः
अचकासिषत
अचकासिष्यन्
अचकासिष्यन्त
मध्यम  एकवचनम्
चकास्सि
चकास्यसे
चकासाञ्चकर्थ / चकासांचकर्थ / चकासाम्बभूविथ / चकासांबभूविथ / चकासामासिथ
चकासाञ्चकृषे / चकासांचकृषे / चकासाम्बभूविषे / चकासांबभूविषे / चकासामासिषे
चकासितासि
चकासितासे
चकासिष्यसि
चकासिष्यसे
चकास्तात् / चकास्ताद् / चकाधि
चकास्यस्व
अचकाः / अचकात् / अचकाद्
अचकास्यथाः
चकास्याः
चकास्येथाः
चकास्याः
चकासिषीष्ठाः
अचकासीः
अचकासिष्ठाः
अचकासिष्यः
अचकासिष्यथाः
मध्यम  द्विवचनम्
चकास्थः
चकास्येथे
चकासाञ्चक्रथुः / चकासांचक्रथुः / चकासाम्बभूवथुः / चकासांबभूवथुः / चकासामासथुः
चकासाञ्चक्राथे / चकासांचक्राथे / चकासाम्बभूवाथे / चकासांबभूवाथे / चकासामासाथे
चकासितास्थः
चकासितासाथे
चकासिष्यथः
चकासिष्येथे
चकास्तम्
चकास्येथाम्
अचकास्तम्
अचकास्येथाम्
चकास्यातम्
चकास्येयाथाम्
चकास्यास्तम्
चकासिषीयास्थाम्
अचकासिष्टम्
अचकासिषाथाम्
अचकासिष्यतम्
अचकासिष्येथाम्
मध्यम  बहुवचनम्
चकास्थ
चकास्यध्वे
चकासाञ्चक्र / चकासांचक्र / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चकृढ्वे / चकासांचकृढ्वे / चकासाम्बभूविध्वे / चकासांबभूविध्वे / चकासाम्बभूविढ्वे / चकासांबभूविढ्वे / चकासामासिध्वे
चकासितास्थ
चकासिताध्वे
चकासिष्यथ
चकासिष्यध्वे
चकास्त
चकास्यध्वम्
अचकास्त
अचकास्यध्वम्
चकास्यात
चकास्येध्वम्
चकास्यास्त
चकासिषीध्वम्
अचकासिष्ट
अचकासिढ्वम्
अचकासिष्यत
अचकासिष्यध्वम्
उत्तम  एकवचनम्
चकास्मि
चकास्ये
चकासाञ्चकर / चकासांचकर / चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकासितास्मि
चकासिताहे
चकासिष्यामि
चकासिष्ये
चकासानि
चकास्यै
अचकासम्
अचकास्ये
चकास्याम्
चकास्येय
चकास्यासम्
चकासिषीय
अचकासिषम्
अचकासिषि
अचकासिष्यम्
अचकासिष्ये
उत्तम  द्विवचनम्
चकास्वः
चकास्यावहे
चकासाञ्चकृव / चकासांचकृव / चकासाम्बभूविव / चकासांबभूविव / चकासामासिव
चकासाञ्चकृवहे / चकासांचकृवहे / चकासाम्बभूविवहे / चकासांबभूविवहे / चकासामासिवहे
चकासितास्वः
चकासितास्वहे
चकासिष्यावः
चकासिष्यावहे
चकासाव
चकास्यावहै
अचकास्व
अचकास्यावहि
चकास्याव
चकास्येवहि
चकास्यास्व
चकासिषीवहि
अचकासिष्व
अचकासिष्वहि
अचकासिष्याव
अचकासिष्यावहि
उत्तम  बहुवचनम्
चकास्मः
चकास्यामहे
चकासाञ्चकृम / चकासांचकृम / चकासाम्बभूविम / चकासांबभूविम / चकासामासिम
चकासाञ्चकृमहे / चकासांचकृमहे / चकासाम्बभूविमहे / चकासांबभूविमहे / चकासामासिमहे
चकासितास्मः
चकासितास्महे
चकासिष्यामः
चकासिष्यामहे
चकासाम
चकास्यामहै
अचकास्म
अचकास्यामहि
चकास्याम
चकास्येमहि
चकास्यास्म
चकासिषीमहि
अचकासिष्म
अचकासिष्महि
अचकासिष्याम
अचकासिष्यामहि
प्रथम पुरुषः  एकवचनम्
चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकास्तात् / चकास्ताद् / चकास्तु
अचकात् / अचकाद्
चकास्यात् / चकास्याद्
चकास्यात् / चकास्याद्
अचकासीत् / अचकासीद्
अचकासिष्यत् / अचकासिष्यद्
प्रथमा  द्विवचनम्
चकासाञ्चक्रतुः / चकासांचक्रतुः / चकासाम्बभूवतुः / चकासांबभूवतुः / चकासामासतुः
चकासाञ्चक्राते / चकासांचक्राते / चकासाम्बभूवाते / चकासांबभूवाते / चकासामासाते
अचकासिष्येताम्
प्रथमा  बहुवचनम्
चकासाञ्चक्रुः / चकासांचक्रुः / चकासाम्बभूवुः / चकासांबभूवुः / चकासामासुः
चकासाञ्चक्रिरे / चकासांचक्रिरे / चकासाम्बभूविरे / चकासांबभूविरे / चकासामासिरे
मध्यम पुरुषः  एकवचनम्
चकासाञ्चकर्थ / चकासांचकर्थ / चकासाम्बभूविथ / चकासांबभूविथ / चकासामासिथ
चकासाञ्चकृषे / चकासांचकृषे / चकासाम्बभूविषे / चकासांबभूविषे / चकासामासिषे
चकास्तात् / चकास्ताद् / चकाधि
अचकाः / अचकात् / अचकाद्
मध्यम पुरुषः  द्विवचनम्
चकासाञ्चक्रथुः / चकासांचक्रथुः / चकासाम्बभूवथुः / चकासांबभूवथुः / चकासामासथुः
चकासाञ्चक्राथे / चकासांचक्राथे / चकासाम्बभूवाथे / चकासांबभूवाथे / चकासामासाथे
अचकासिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चकासाञ्चक्र / चकासांचक्र / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चकृढ्वे / चकासांचकृढ्वे / चकासाम्बभूविध्वे / चकासांबभूविध्वे / चकासाम्बभूविढ्वे / चकासांबभूविढ्वे / चकासामासिध्वे
अचकासिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चकासाञ्चकर / चकासांचकर / चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
उत्तम पुरुषः  द्विवचनम्
चकासाञ्चकृव / चकासांचकृव / चकासाम्बभूविव / चकासांबभूविव / चकासामासिव
चकासाञ्चकृवहे / चकासांचकृवहे / चकासाम्बभूविवहे / चकासांबभूविवहे / चकासामासिवहे
उत्तम पुरुषः  बहुवचनम्
चकासाञ्चकृम / चकासांचकृम / चकासाम्बभूविम / चकासांबभूविम / चकासामासिम
चकासाञ्चकृमहे / चकासांचकृमहे / चकासाम्बभूविमहे / चकासांबभूविमहे / चकासामासिमहे