घ्रा - घ्रा - गन्धोपादाने घ्राणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जिघ्रति
घ्रायते
जघ्रौ
जघ्रे
घ्राता
घ्रायिता / घ्राता
घ्रास्यति
घ्रायिष्यते / घ्रास्यते
जिघ्रतात् / जिघ्रताद् / जिघ्रतु
घ्रायताम्
अजिघ्रत् / अजिघ्रद्
अघ्रायत
जिघ्रेत् / जिघ्रेद्
घ्रायेत
घ्रेयात् / घ्रेयाद् / घ्रायात् / घ्रायाद्
घ्रायिषीष्ट / घ्रेषीष्ट / घ्रासीष्ट
अघ्रात् / अघ्राद् / अघ्रासीत् / अघ्रासीद्
अघ्रायि
अघ्रास्यत् / अघ्रास्यद्
अघ्रायिष्यत / अघ्रास्यत
प्रथम  द्विवचनम्
जिघ्रतः
घ्रायेते
जघ्रतुः
जघ्राते
घ्रातारौ
घ्रायितारौ / घ्रातारौ
घ्रास्यतः
घ्रायिष्येते / घ्रास्येते
जिघ्रताम्
घ्रायेताम्
अजिघ्रताम्
अघ्रायेताम्
जिघ्रेताम्
घ्रायेयाताम्
घ्रेयास्ताम् / घ्रायास्ताम्
घ्रायिषीयास्ताम् / घ्रेषीयास्ताम् / घ्रासीयास्ताम्
अघ्राताम् / अघ्रासिष्टाम्
अघ्रायिषाताम् / अघ्रासाताम्
अघ्रास्यताम्
अघ्रायिष्येताम् / अघ्रास्येताम्
प्रथम  बहुवचनम्
जिघ्रन्ति
घ्रायन्ते
जघ्रुः
जघ्रिरे
घ्रातारः
घ्रायितारः / घ्रातारः
घ्रास्यन्ति
घ्रायिष्यन्ते / घ्रास्यन्ते
जिघ्रन्तु
घ्रायन्ताम्
अजिघ्रन्
अघ्रायन्त
जिघ्रेयुः
घ्रायेरन्
घ्रेयासुः / घ्रायासुः
घ्रायिषीरन् / घ्रेषीरन् / घ्रासीरन्
अघ्रुः / अघ्रासिषुः
अघ्रायिषत / अघ्रासत
अघ्रास्यन्
अघ्रायिष्यन्त / अघ्रास्यन्त
मध्यम  एकवचनम्
जिघ्रसि
घ्रायसे
जघ्रिथ / जघ्राथ
जघ्रिषे
घ्रातासि
घ्रायितासे / घ्रातासे
घ्रास्यसि
घ्रायिष्यसे / घ्रास्यसे
जिघ्रतात् / जिघ्रताद् / जिघ्र
घ्रायस्व
अजिघ्रः
अघ्रायथाः
जिघ्रेः
घ्रायेथाः
घ्रेयाः / घ्रायाः
घ्रायिषीष्ठाः / घ्रेषीष्ठाः / घ्रासीष्ठाः
अघ्राः / अघ्रासीः
अघ्रायिष्ठाः / अघ्रास्थाः
अघ्रास्यः
अघ्रायिष्यथाः / अघ्रास्यथाः
मध्यम  द्विवचनम्
जिघ्रथः
घ्रायेथे
जघ्रथुः
जघ्राथे
घ्रातास्थः
घ्रायितासाथे / घ्रातासाथे
घ्रास्यथः
घ्रायिष्येथे / घ्रास्येथे
जिघ्रतम्
घ्रायेथाम्
अजिघ्रतम्
अघ्रायेथाम्
जिघ्रेतम्
घ्रायेयाथाम्
घ्रेयास्तम् / घ्रायास्तम्
घ्रायिषीयास्थाम् / घ्रेषीयास्थाम् / घ्रासीयास्थाम्
अघ्रातम् / अघ्रासिष्टम्
अघ्रायिषाथाम् / अघ्रासाथाम्
अघ्रास्यतम्
अघ्रायिष्येथाम् / अघ्रास्येथाम्
मध्यम  बहुवचनम्
जिघ्रथ
घ्रायध्वे
जघ्र
जघ्रिढ्वे / जघ्रिध्वे
घ्रातास्थ
घ्रायिताध्वे / घ्राताध्वे
घ्रास्यथ
घ्रायिष्यध्वे / घ्रास्यध्वे
जिघ्रत
घ्रायध्वम्
अजिघ्रत
अघ्रायध्वम्
जिघ्रेत
घ्रायेध्वम्
घ्रेयास्त / घ्रायास्त
घ्रायिषीढ्वम् / घ्रायिषीध्वम् / घ्रेषीढ्वम् / घ्रासीध्वम्
अघ्रात / अघ्रासिष्ट
अघ्रायिढ्वम् / अघ्रायिध्वम् / अघ्राध्वम्
अघ्रास्यत
अघ्रायिष्यध्वम् / अघ्रास्यध्वम्
उत्तम  एकवचनम्
जिघ्रामि
घ्राये
जघ्रौ
जघ्रे
घ्रातास्मि
घ्रायिताहे / घ्राताहे
घ्रास्यामि
घ्रायिष्ये / घ्रास्ये
जिघ्राणि
घ्रायै
अजिघ्रम्
अघ्राये
जिघ्रेयम्
घ्रायेय
घ्रेयासम् / घ्रायासम्
घ्रायिषीय / घ्रेषीय / घ्रासीय
अघ्राम् / अघ्रासिषम्
अघ्रायिषि / अघ्रासि
अघ्रास्यम्
अघ्रायिष्ये / अघ्रास्ये
उत्तम  द्विवचनम्
जिघ्रावः
घ्रायावहे
जघ्रिव
जघ्रिवहे
घ्रातास्वः
घ्रायितास्वहे / घ्रातास्वहे
घ्रास्यावः
घ्रायिष्यावहे / घ्रास्यावहे
जिघ्राव
घ्रायावहै
अजिघ्राव
अघ्रायावहि
जिघ्रेव
घ्रायेवहि
घ्रेयास्व / घ्रायास्व
घ्रायिषीवहि / घ्रेषीवहि / घ्रासीवहि
अघ्राव / अघ्रासिष्व
अघ्रायिष्वहि / अघ्रास्वहि
अघ्रास्याव
अघ्रायिष्यावहि / अघ्रास्यावहि
उत्तम  बहुवचनम्
जिघ्रामः
घ्रायामहे
जघ्रिम
जघ्रिमहे
घ्रातास्मः
घ्रायितास्महे / घ्रातास्महे
घ्रास्यामः
घ्रायिष्यामहे / घ्रास्यामहे
जिघ्राम
घ्रायामहै
अजिघ्राम
अघ्रायामहि
जिघ्रेम
घ्रायेमहि
घ्रेयास्म / घ्रायास्म
घ्रायिषीमहि / घ्रेषीमहि / घ्रासीमहि
अघ्राम / अघ्रासिष्म
अघ्रायिष्महि / अघ्रास्महि
अघ्रास्याम
अघ्रायिष्यामहि / अघ्रास्यामहि
प्रथम पुरुषः  एकवचनम्
घ्रायिता / घ्राता
घ्रायिष्यते / घ्रास्यते
जिघ्रतात् / जिघ्रताद् / जिघ्रतु
अजिघ्रत् / अजिघ्रद्
जिघ्रेत् / जिघ्रेद्
घ्रेयात् / घ्रेयाद् / घ्रायात् / घ्रायाद्
घ्रायिषीष्ट / घ्रेषीष्ट / घ्रासीष्ट
अघ्रात् / अघ्राद् / अघ्रासीत् / अघ्रासीद्
अघ्रास्यत् / अघ्रास्यद्
अघ्रायिष्यत / अघ्रास्यत
प्रथमा  द्विवचनम्
घ्रायितारौ / घ्रातारौ
घ्रायिष्येते / घ्रास्येते
घ्रेयास्ताम् / घ्रायास्ताम्
घ्रायिषीयास्ताम् / घ्रेषीयास्ताम् / घ्रासीयास्ताम्
अघ्राताम् / अघ्रासिष्टाम्
अघ्रायिषाताम् / अघ्रासाताम्
अघ्रायिष्येताम् / अघ्रास्येताम्
प्रथमा  बहुवचनम्
घ्रायितारः / घ्रातारः
घ्रायिष्यन्ते / घ्रास्यन्ते
घ्रेयासुः / घ्रायासुः
घ्रायिषीरन् / घ्रेषीरन् / घ्रासीरन्
अघ्रुः / अघ्रासिषुः
अघ्रायिषत / अघ्रासत
अघ्रायिष्यन्त / अघ्रास्यन्त
मध्यम पुरुषः  एकवचनम्
जघ्रिथ / जघ्राथ
घ्रायितासे / घ्रातासे
घ्रायिष्यसे / घ्रास्यसे
जिघ्रतात् / जिघ्रताद् / जिघ्र
घ्रायिषीष्ठाः / घ्रेषीष्ठाः / घ्रासीष्ठाः
अघ्राः / अघ्रासीः
अघ्रायिष्ठाः / अघ्रास्थाः
अघ्रायिष्यथाः / अघ्रास्यथाः
मध्यम पुरुषः  द्विवचनम्
घ्रायितासाथे / घ्रातासाथे
घ्रायिष्येथे / घ्रास्येथे
घ्रेयास्तम् / घ्रायास्तम्
घ्रायिषीयास्थाम् / घ्रेषीयास्थाम् / घ्रासीयास्थाम्
अघ्रातम् / अघ्रासिष्टम्
अघ्रायिषाथाम् / अघ्रासाथाम्
अघ्रायिष्येथाम् / अघ्रास्येथाम्
मध्यम पुरुषः  बहुवचनम्
जघ्रिढ्वे / जघ्रिध्वे
घ्रायिताध्वे / घ्राताध्वे
घ्रायिष्यध्वे / घ्रास्यध्वे
घ्रेयास्त / घ्रायास्त
घ्रायिषीढ्वम् / घ्रायिषीध्वम् / घ्रेषीढ्वम् / घ्रासीध्वम्
अघ्रात / अघ्रासिष्ट
अघ्रायिढ्वम् / अघ्रायिध्वम् / अघ्राध्वम्
अघ्रायिष्यध्वम् / अघ्रास्यध्वम्
उत्तम पुरुषः  एकवचनम्
घ्रायिताहे / घ्राताहे
घ्रायिष्ये / घ्रास्ये
घ्रेयासम् / घ्रायासम्
घ्रायिषीय / घ्रेषीय / घ्रासीय
अघ्राम् / अघ्रासिषम्
अघ्रायिषि / अघ्रासि
अघ्रायिष्ये / अघ्रास्ये
उत्तम पुरुषः  द्विवचनम्
घ्रायितास्वहे / घ्रातास्वहे
घ्रायिष्यावहे / घ्रास्यावहे
घ्रेयास्व / घ्रायास्व
घ्रायिषीवहि / घ्रेषीवहि / घ्रासीवहि
अघ्राव / अघ्रासिष्व
अघ्रायिष्वहि / अघ्रास्वहि
अघ्रायिष्यावहि / अघ्रास्यावहि
उत्तम पुरुषः  बहुवचनम्
घ्रायितास्महे / घ्रातास्महे
घ्रायिष्यामहे / घ्रास्यामहे
घ्रेयास्म / घ्रायास्म
घ्रायिषीमहि / घ्रेषीमहि / घ्रासीमहि
अघ्राम / अघ्रासिष्म
अघ्रायिष्महि / अघ्रास्महि
अघ्रायिष्यामहि / अघ्रास्यामहि