घृ - घृ प्रस्रवणे स्रावण इत्येके चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अघारयत् / अघारयद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
प्रथम पुरुषः  द्विवचनम्
अघारयताम्
अहरताम्
अदृणुताम्
प्रथम पुरुषः  बहुवचनम्
अघारयन्
अहरन्
अदृण्वन्
मध्यम पुरुषः  एकवचनम्
अघारयः
अहरः
अदृणोः
मध्यम पुरुषः  द्विवचनम्
अघारयतम्
अहरतम्
अदृणुतम्
मध्यम पुरुषः  बहुवचनम्
अघारयत
अहरत
अदृणुत
उत्तम पुरुषः  एकवचनम्
अघारयम्
अहरम्
अदृणवम्
उत्तम पुरुषः  द्विवचनम्
अघारयाव
अहराव
अदृण्व / अदृणुव
उत्तम पुरुषः  बहुवचनम्
अघारयाम
अहराम
अदृण्म / अदृणुम
प्रथम पुरुषः  एकवचनम्
अघारयत् / अघारयद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
प्रथम पुरुषः  द्विवचनम्
अहरताम्
अदृणुताम्
प्रथम पुरुषः  बहुवचनम्
अहरन्
अदृण्वन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अहरतम्
अदृणुतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अहरम्
उत्तम पुरुषः  द्विवचनम्
अहराव
अदृण्व / अदृणुव
उत्तम पुरुषः  बहुवचनम्
अहराम
अदृण्म / अदृणुम