घृ - घृ - प्रस्रवणे स्रावण इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
घारयति
घारयते
घार्यते
घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूवे / घारयांबभूवे / घारयामाहे
घारयिता
घारयिता
घारिता / घारयिता
घारयिष्यति
घारयिष्यते
घारिष्यते / घारयिष्यते
घारयतात् / घारयताद् / घारयतु
घारयताम्
घार्यताम्
अघारयत् / अघारयद्
अघारयत
अघार्यत
घारयेत् / घारयेद्
घारयेत
घार्येत
घार्यात् / घार्याद्
घारयिषीष्ट
घारिषीष्ट / घारयिषीष्ट
अजीघरत् / अजीघरद्
अजीघरत
अघारि
अघारयिष्यत् / अघारयिष्यद्
अघारयिष्यत
अघारिष्यत / अघारयिष्यत
प्रथम  द्विवचनम्
घारयतः
घारयेते
घार्येते
घारयाञ्चक्रतुः / घारयांचक्रतुः / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्राते / घारयांचक्राते / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्राते / घारयांचक्राते / घारयाम्बभूवाते / घारयांबभूवाते / घारयामासाते
घारयितारौ
घारयितारौ
घारितारौ / घारयितारौ
घारयिष्यतः
घारयिष्येते
घारिष्येते / घारयिष्येते
घारयताम्
घारयेताम्
घार्येताम्
अघारयताम्
अघारयेताम्
अघार्येताम्
घारयेताम्
घारयेयाताम्
घार्येयाताम्
घार्यास्ताम्
घारयिषीयास्ताम्
घारिषीयास्ताम् / घारयिषीयास्ताम्
अजीघरताम्
अजीघरेताम्
अघारिषाताम् / अघारयिषाताम्
अघारयिष्यताम्
अघारयिष्येताम्
अघारिष्येताम् / अघारयिष्येताम्
प्रथम  बहुवचनम्
घारयन्ति
घारयन्ते
घार्यन्ते
घारयाञ्चक्रुः / घारयांचक्रुः / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
घारयाञ्चक्रिरे / घारयांचक्रिरे / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
घारयाञ्चक्रिरे / घारयांचक्रिरे / घारयाम्बभूविरे / घारयांबभूविरे / घारयामासिरे
घारयितारः
घारयितारः
घारितारः / घारयितारः
घारयिष्यन्ति
घारयिष्यन्ते
घारिष्यन्ते / घारयिष्यन्ते
घारयन्तु
घारयन्ताम्
घार्यन्ताम्
अघारयन्
अघारयन्त
अघार्यन्त
घारयेयुः
घारयेरन्
घार्येरन्
घार्यासुः
घारयिषीरन्
घारिषीरन् / घारयिषीरन्
अजीघरन्
अजीघरन्त
अघारिषत / अघारयिषत
अघारयिष्यन्
अघारयिष्यन्त
अघारिष्यन्त / अघारयिष्यन्त
मध्यम  एकवचनम्
घारयसि
घारयसे
घार्यसे
घारयाञ्चकर्थ / घारयांचकर्थ / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चकृषे / घारयांचकृषे / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चकृषे / घारयांचकृषे / घारयाम्बभूविषे / घारयांबभूविषे / घारयामासिषे
घारयितासि
घारयितासे
घारितासे / घारयितासे
घारयिष्यसि
घारयिष्यसे
घारिष्यसे / घारयिष्यसे
घारयतात् / घारयताद् / घारय
घारयस्व
घार्यस्व
अघारयः
अघारयथाः
अघार्यथाः
घारयेः
घारयेथाः
घार्येथाः
घार्याः
घारयिषीष्ठाः
घारिषीष्ठाः / घारयिषीष्ठाः
अजीघरः
अजीघरथाः
अघारिष्ठाः / अघारयिष्ठाः
अघारयिष्यः
अघारयिष्यथाः
अघारिष्यथाः / अघारयिष्यथाः
मध्यम  द्विवचनम्
घारयथः
घारयेथे
घार्येथे
घारयाञ्चक्रथुः / घारयांचक्रथुः / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चक्राथे / घारयांचक्राथे / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चक्राथे / घारयांचक्राथे / घारयाम्बभूवाथे / घारयांबभूवाथे / घारयामासाथे
घारयितास्थः
घारयितासाथे
घारितासाथे / घारयितासाथे
घारयिष्यथः
घारयिष्येथे
घारिष्येथे / घारयिष्येथे
घारयतम्
घारयेथाम्
घार्येथाम्
अघारयतम्
अघारयेथाम्
अघार्येथाम्
घारयेतम्
घारयेयाथाम्
घार्येयाथाम्
घार्यास्तम्
घारयिषीयास्थाम्
घारिषीयास्थाम् / घारयिषीयास्थाम्
अजीघरतम्
अजीघरेथाम्
अघारिषाथाम् / अघारयिषाथाम्
अघारयिष्यतम्
अघारयिष्येथाम्
अघारिष्येथाम् / अघारयिष्येथाम्
मध्यम  बहुवचनम्
घारयथ
घारयध्वे
घार्यध्वे
घारयाञ्चक्र / घारयांचक्र / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृढ्वे / घारयांचकृढ्वे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृढ्वे / घारयांचकृढ्वे / घारयाम्बभूविध्वे / घारयांबभूविध्वे / घारयाम्बभूविढ्वे / घारयांबभूविढ्वे / घारयामासिध्वे
घारयितास्थ
घारयिताध्वे
घारिताध्वे / घारयिताध्वे
घारयिष्यथ
घारयिष्यध्वे
घारिष्यध्वे / घारयिष्यध्वे
घारयत
घारयध्वम्
घार्यध्वम्
अघारयत
अघारयध्वम्
अघार्यध्वम्
घारयेत
घारयेध्वम्
घार्येध्वम्
घार्यास्त
घारयिषीढ्वम् / घारयिषीध्वम्
घारिषीढ्वम् / घारिषीध्वम् / घारयिषीढ्वम् / घारयिषीध्वम्
अजीघरत
अजीघरध्वम्
अघारिढ्वम् / अघारिध्वम् / अघारयिढ्वम् / अघारयिध्वम्
अघारयिष्यत
अघारयिष्यध्वम्
अघारिष्यध्वम् / अघारयिष्यध्वम्
उत्तम  एकवचनम्
घारयामि
घारये
घार्ये
घारयाञ्चकर / घारयांचकर / घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूवे / घारयांबभूवे / घारयामाहे
घारयितास्मि
घारयिताहे
घारिताहे / घारयिताहे
घारयिष्यामि
घारयिष्ये
घारिष्ये / घारयिष्ये
घारयाणि
घारयै
घार्यै
अघारयम्
अघारये
अघार्ये
घारयेयम्
घारयेय
घार्येय
घार्यासम्
घारयिषीय
घारिषीय / घारयिषीय
अजीघरम्
अजीघरे
अघारिषि / अघारयिषि
अघारयिष्यम्
अघारयिष्ये
अघारिष्ये / अघारयिष्ये
उत्तम  द्विवचनम्
घारयावः
घारयावहे
घार्यावहे
घारयाञ्चकृव / घारयांचकृव / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृवहे / घारयांचकृवहे / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृवहे / घारयांचकृवहे / घारयाम्बभूविवहे / घारयांबभूविवहे / घारयामासिवहे
घारयितास्वः
घारयितास्वहे
घारितास्वहे / घारयितास्वहे
घारयिष्यावः
घारयिष्यावहे
घारिष्यावहे / घारयिष्यावहे
घारयाव
घारयावहै
घार्यावहै
अघारयाव
अघारयावहि
अघार्यावहि
घारयेव
घारयेवहि
घार्येवहि
घार्यास्व
घारयिषीवहि
घारिषीवहि / घारयिषीवहि
अजीघराव
अजीघरावहि
अघारिष्वहि / अघारयिष्वहि
अघारयिष्याव
अघारयिष्यावहि
अघारिष्यावहि / अघारयिष्यावहि
उत्तम  बहुवचनम्
घारयामः
घारयामहे
घार्यामहे
घारयाञ्चकृम / घारयांचकृम / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
घारयाञ्चकृमहे / घारयांचकृमहे / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
घारयाञ्चकृमहे / घारयांचकृमहे / घारयाम्बभूविमहे / घारयांबभूविमहे / घारयामासिमहे
घारयितास्मः
घारयितास्महे
घारितास्महे / घारयितास्महे
घारयिष्यामः
घारयिष्यामहे
घारिष्यामहे / घारयिष्यामहे
घारयाम
घारयामहै
घार्यामहै
अघारयाम
अघारयामहि
अघार्यामहि
घारयेम
घारयेमहि
घार्येमहि
घार्यास्म
घारयिषीमहि
घारिषीमहि / घारयिषीमहि
अजीघराम
अजीघरामहि
अघारिष्महि / अघारयिष्महि
अघारयिष्याम
अघारयिष्यामहि
अघारिष्यामहि / अघारयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूवे / घारयांबभूवे / घारयामाहे
घारिता / घारयिता
घारिष्यते / घारयिष्यते
घारयतात् / घारयताद् / घारयतु
अघारयत् / अघारयद्
घारयेत् / घारयेद्
घार्यात् / घार्याद्
घारिषीष्ट / घारयिषीष्ट
अजीघरत् / अजीघरद्
अघारयिष्यत् / अघारयिष्यद्
अघारिष्यत / अघारयिष्यत
प्रथमा  द्विवचनम्
घारयाञ्चक्रतुः / घारयांचक्रतुः / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्राते / घारयांचक्राते / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्राते / घारयांचक्राते / घारयाम्बभूवाते / घारयांबभूवाते / घारयामासाते
घारितारौ / घारयितारौ
घारिष्येते / घारयिष्येते
अघार्येताम्
घारयिषीयास्ताम्
घारिषीयास्ताम् / घारयिषीयास्ताम्
अघारिषाताम् / अघारयिषाताम्
अघारयिष्यताम्
अघारयिष्येताम्
अघारिष्येताम् / अघारयिष्येताम्
प्रथमा  बहुवचनम्
घारयाञ्चक्रुः / घारयांचक्रुः / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
घारयाञ्चक्रिरे / घारयांचक्रिरे / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
घारयाञ्चक्रिरे / घारयांचक्रिरे / घारयाम्बभूविरे / घारयांबभूविरे / घारयामासिरे
घारितारः / घारयितारः
घारयिष्यन्ति
घारयिष्यन्ते
घारिष्यन्ते / घारयिष्यन्ते
घारिषीरन् / घारयिषीरन्
अघारिषत / अघारयिषत
अघारयिष्यन्त
अघारिष्यन्त / अघारयिष्यन्त
मध्यम पुरुषः  एकवचनम्
घारयाञ्चकर्थ / घारयांचकर्थ / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चकृषे / घारयांचकृषे / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चकृषे / घारयांचकृषे / घारयाम्बभूविषे / घारयांबभूविषे / घारयामासिषे
घारितासे / घारयितासे
घारिष्यसे / घारयिष्यसे
घारयतात् / घारयताद् / घारय
घारिषीष्ठाः / घारयिषीष्ठाः
अघारिष्ठाः / अघारयिष्ठाः
अघारयिष्यथाः
अघारिष्यथाः / अघारयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
घारयाञ्चक्रथुः / घारयांचक्रथुः / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चक्राथे / घारयांचक्राथे / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चक्राथे / घारयांचक्राथे / घारयाम्बभूवाथे / घारयांबभूवाथे / घारयामासाथे
घारितासाथे / घारयितासाथे
घारिष्येथे / घारयिष्येथे
अघार्येथाम्
घारयिषीयास्थाम्
घारिषीयास्थाम् / घारयिषीयास्थाम्
अघारिषाथाम् / अघारयिषाथाम्
अघारयिष्यतम्
अघारयिष्येथाम्
अघारिष्येथाम् / अघारयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
घारयाञ्चक्र / घारयांचक्र / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृढ्वे / घारयांचकृढ्वे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृढ्वे / घारयांचकृढ्वे / घारयाम्बभूविध्वे / घारयांबभूविध्वे / घारयाम्बभूविढ्वे / घारयांबभूविढ्वे / घारयामासिध्वे
घारिताध्वे / घारयिताध्वे
घारयिष्यध्वे
घारिष्यध्वे / घारयिष्यध्वे
अघार्यध्वम्
घारयिषीढ्वम् / घारयिषीध्वम्
घारिषीढ्वम् / घारिषीध्वम् / घारयिषीढ्वम् / घारयिषीध्वम्
अघारिढ्वम् / अघारिध्वम् / अघारयिढ्वम् / अघारयिध्वम्
अघारयिष्यध्वम्
अघारिष्यध्वम् / अघारयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
घारयाञ्चकर / घारयांचकर / घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूवे / घारयांबभूवे / घारयामाहे
घारिताहे / घारयिताहे
घारिष्ये / घारयिष्ये
घारिषीय / घारयिषीय
अघारिषि / अघारयिषि
अघारिष्ये / अघारयिष्ये
उत्तम पुरुषः  द्विवचनम्
घारयाञ्चकृव / घारयांचकृव / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृवहे / घारयांचकृवहे / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृवहे / घारयांचकृवहे / घारयाम्बभूविवहे / घारयांबभूविवहे / घारयामासिवहे
घारयितास्वहे
घारितास्वहे / घारयितास्वहे
घारयिष्यावहे
घारिष्यावहे / घारयिष्यावहे
घारिषीवहि / घारयिषीवहि
अघारिष्वहि / अघारयिष्वहि
अघारयिष्यावहि
अघारिष्यावहि / अघारयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
घारयाञ्चकृम / घारयांचकृम / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
घारयाञ्चकृमहे / घारयांचकृमहे / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
घारयाञ्चकृमहे / घारयांचकृमहे / घारयाम्बभूविमहे / घारयांबभूविमहे / घारयामासिमहे
घारयितास्महे
घारितास्महे / घारयितास्महे
घारयिष्यामहे
घारिष्यामहे / घारयिष्यामहे
घारिषीमहि / घारयिषीमहि
अघारिष्महि / अघारयिष्महि
अघारयिष्यामहि
अघारिष्यामहि / अघारयिष्यामहि