ग्लह् - ग्लहँ - ग्रहणे च अपादाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ग्लहते
ग्लह्यते
जग्लहे
जग्लहे
ग्लहिता
ग्लहिता
ग्लहिष्यते
ग्लहिष्यते
ग्लहताम्
ग्लह्यताम्
अग्लहत
अग्लह्यत
ग्लहेत
ग्लह्येत
ग्लहिषीष्ट
ग्लहिषीष्ट
अग्लहिष्ट
अग्लाहि
अग्लहिष्यत
अग्लहिष्यत
प्रथम  द्विवचनम्
ग्लहेते
ग्लह्येते
जग्लहाते
जग्लहाते
ग्लहितारौ
ग्लहितारौ
ग्लहिष्येते
ग्लहिष्येते
ग्लहेताम्
ग्लह्येताम्
अग्लहेताम्
अग्लह्येताम्
ग्लहेयाताम्
ग्लह्येयाताम्
ग्लहिषीयास्ताम्
ग्लहिषीयास्ताम्
अग्लहिषाताम्
अग्लहिषाताम्
अग्लहिष्येताम्
अग्लहिष्येताम्
प्रथम  बहुवचनम्
ग्लहन्ते
ग्लह्यन्ते
जग्लहिरे
जग्लहिरे
ग्लहितारः
ग्लहितारः
ग्लहिष्यन्ते
ग्लहिष्यन्ते
ग्लहन्ताम्
ग्लह्यन्ताम्
अग्लहन्त
अग्लह्यन्त
ग्लहेरन्
ग्लह्येरन्
ग्लहिषीरन्
ग्लहिषीरन्
अग्लहिषत
अग्लहिषत
अग्लहिष्यन्त
अग्लहिष्यन्त
मध्यम  एकवचनम्
ग्लहसे
ग्लह्यसे
जग्लहिषे
जग्लहिषे
ग्लहितासे
ग्लहितासे
ग्लहिष्यसे
ग्लहिष्यसे
ग्लहस्व
ग्लह्यस्व
अग्लहथाः
अग्लह्यथाः
ग्लहेथाः
ग्लह्येथाः
ग्लहिषीष्ठाः
ग्लहिषीष्ठाः
अग्लहिष्ठाः
अग्लहिष्ठाः
अग्लहिष्यथाः
अग्लहिष्यथाः
मध्यम  द्विवचनम्
ग्लहेथे
ग्लह्येथे
जग्लहाथे
जग्लहाथे
ग्लहितासाथे
ग्लहितासाथे
ग्लहिष्येथे
ग्लहिष्येथे
ग्लहेथाम्
ग्लह्येथाम्
अग्लहेथाम्
अग्लह्येथाम्
ग्लहेयाथाम्
ग्लह्येयाथाम्
ग्लहिषीयास्थाम्
ग्लहिषीयास्थाम्
अग्लहिषाथाम्
अग्लहिषाथाम्
अग्लहिष्येथाम्
अग्लहिष्येथाम्
मध्यम  बहुवचनम्
ग्लहध्वे
ग्लह्यध्वे
जग्लहिढ्वे / जग्लहिध्वे
जग्लहिढ्वे / जग्लहिध्वे
ग्लहिताध्वे
ग्लहिताध्वे
ग्लहिष्यध्वे
ग्लहिष्यध्वे
ग्लहध्वम्
ग्लह्यध्वम्
अग्लहध्वम्
अग्लह्यध्वम्
ग्लहेध्वम्
ग्लह्येध्वम्
ग्लहिषीढ्वम् / ग्लहिषीध्वम्
ग्लहिषीढ्वम् / ग्लहिषीध्वम्
अग्लहिढ्वम् / अग्लहिध्वम्
अग्लहिढ्वम् / अग्लहिध्वम्
अग्लहिष्यध्वम्
अग्लहिष्यध्वम्
उत्तम  एकवचनम्
ग्लहे
ग्लह्ये
जग्लहे
जग्लहे
ग्लहिताहे
ग्लहिताहे
ग्लहिष्ये
ग्लहिष्ये
ग्लहै
ग्लह्यै
अग्लहे
अग्लह्ये
ग्लहेय
ग्लह्येय
ग्लहिषीय
ग्लहिषीय
अग्लहिषि
अग्लहिषि
अग्लहिष्ये
अग्लहिष्ये
उत्तम  द्विवचनम्
ग्लहावहे
ग्लह्यावहे
जग्लहिवहे
जग्लहिवहे
ग्लहितास्वहे
ग्लहितास्वहे
ग्लहिष्यावहे
ग्लहिष्यावहे
ग्लहावहै
ग्लह्यावहै
अग्लहावहि
अग्लह्यावहि
ग्लहेवहि
ग्लह्येवहि
ग्लहिषीवहि
ग्लहिषीवहि
अग्लहिष्वहि
अग्लहिष्वहि
अग्लहिष्यावहि
अग्लहिष्यावहि
उत्तम  बहुवचनम्
ग्लहामहे
ग्लह्यामहे
जग्लहिमहे
जग्लहिमहे
ग्लहितास्महे
ग्लहितास्महे
ग्लहिष्यामहे
ग्लहिष्यामहे
ग्लहामहै
ग्लह्यामहै
अग्लहामहि
अग्लह्यामहि
ग्लहेमहि
ग्लह्येमहि
ग्लहिषीमहि
ग्लहिषीमहि
अग्लहिष्महि
अग्लहिष्महि
अग्लहिष्यामहि
अग्लहिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अग्लहिष्येताम्
अग्लहिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अग्लहिष्येथाम्
अग्लहिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जग्लहिढ्वे / जग्लहिध्वे
जग्लहिढ्वे / जग्लहिध्वे
ग्लहिषीढ्वम् / ग्लहिषीध्वम्
ग्लहिषीढ्वम् / ग्लहिषीध्वम्
अग्लहिढ्वम् / अग्लहिध्वम्
अग्लहिढ्वम् / अग्लहिध्वम्
अग्लहिष्यध्वम्
अग्लहिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्