ग्रस् - ग्रसँ ग्रहणे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ग्रासयेत् / ग्रासयेद् / ग्रसेत् / ग्रसेद्
हिंस्यात् / हिंस्याद्
प्रथम पुरुषः  द्विवचनम्
ग्रासयेताम् / ग्रसेताम्
हिंस्याताम्
प्रथम पुरुषः  बहुवचनम्
ग्रासयेयुः / ग्रसेयुः
हिंस्युः
मध्यम पुरुषः  एकवचनम्
ग्रासयेः / ग्रसेः
हिंस्याः
मध्यम पुरुषः  द्विवचनम्
ग्रासयेतम् / ग्रसेतम्
हिंस्यातम्
मध्यम पुरुषः  बहुवचनम्
ग्रासयेत / ग्रसेत
हिंस्यात
उत्तम पुरुषः  एकवचनम्
ग्रासयेयम् / ग्रसेयम्
हिंस्याम्
उत्तम पुरुषः  द्विवचनम्
ग्रासयेव / ग्रसेव
हिंस्याव
उत्तम पुरुषः  बहुवचनम्
ग्रासयेम / ग्रसेम
हिंस्याम
प्रथम पुरुषः  एकवचनम्
ग्रासयेत् / ग्रासयेद् / ग्रसेत् / ग्रसेद्
हिंस्यात् / हिंस्याद्
प्रथम पुरुषः  द्विवचनम्
ग्रासयेताम् / ग्रसेताम्
हिंस्याताम्
प्रथम पुरुषः  बहुवचनम्
ग्रासयेयुः / ग्रसेयुः
मध्यम पुरुषः  एकवचनम्
ग्रासयेः / ग्रसेः
मध्यम पुरुषः  द्विवचनम्
ग्रासयेतम् / ग्रसेतम्
हिंस्यातम्
मध्यम पुरुषः  बहुवचनम्
ग्रासयेत / ग्रसेत
उत्तम पुरुषः  एकवचनम्
ग्रासयेयम् / ग्रसेयम्
उत्तम पुरुषः  द्विवचनम्
ग्रासयेव / ग्रसेव
उत्तम पुरुषः  बहुवचनम्
ग्रासयेम / ग्रसेम