गॄ - गॄ शब्दे क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गृणीतात् / गृणीताद् / गृणातु
तरतात् / तरताद् / तरतु
पारयतात् / पारयताद् / पारयतु
प्रथम पुरुषः  द्विवचनम्
गृणीताम्
तरताम्
पारयताम्
प्रथम पुरुषः  बहुवचनम्
गृणन्तु
तरन्तु
पारयन्तु
मध्यम पुरुषः  एकवचनम्
गृणीतात् / गृणीताद् / गृणीहि
तरतात् / तरताद् / तर
पारयतात् / पारयताद् / पारय
मध्यम पुरुषः  द्विवचनम्
गृणीतम्
तरतम्
पारयतम्
मध्यम पुरुषः  बहुवचनम्
गृणीत
तरत
पारयत
उत्तम पुरुषः  एकवचनम्
गृणानि
तराणि
पारयाणि
उत्तम पुरुषः  द्विवचनम्
गृणाव
तराव
पारयाव
उत्तम पुरुषः  बहुवचनम्
गृणाम
तराम
पारयाम
प्रथम पुरुषः  एकवचनम्
गृणीतात् / गृणीताद् / गृणातु
तरतात् / तरताद् / तरतु
पारयतात् / पारयताद् / पारयतु
प्रथम पुरुषः  द्विवचनम्
गृणीताम्
पारयताम्
प्रथम पुरुषः  बहुवचनम्
गृणन्तु
पारयन्तु
मध्यम पुरुषः  एकवचनम्
गृणीतात् / गृणीताद् / गृणीहि
तरतात् / तरताद् / तर
पारयतात् / पारयताद् / पारय
मध्यम पुरुषः  द्विवचनम्
गृणीतम्
पारयतम्
मध्यम पुरुषः  बहुवचनम्
गृणीत
पारयत
उत्तम पुरुषः  एकवचनम्
गृणानि
पारयाणि
उत्तम पुरुषः  द्विवचनम्
गृणाव
पारयाव
उत्तम पुरुषः  बहुवचनम्
गृणाम
पारयाम